This overlay will guide you through the buttons:

| |
|
तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् । उवाच लक्ष्मणो भूयो भरतश्च महायशाः ॥ ७.९०.१ ॥
tathoktavati rāme tu tasya janma tadadbhutam . uvāca lakṣmaṇo bhūyo bharataśca mahāyaśāḥ .. 7.90.1 ..
इला सा सोमपुत्रस्य संवत्सरमथोषिता । अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ॥ ७.९०.२ ॥
ilā sā somaputrasya saṃvatsaramathoṣitā . akarotkiṃ naraśreṣṭha tattvaṃ śaṃsitumarhasi .. 7.90.2 ..
तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः । रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ॥ ७.९०.३ ॥
tayostadvākyamādhuryaṃ niśamya paripṛcchatoḥ . rāmaḥ punaruvācemāṃ prajāpatisute kathām .. 7.90.3 ..
पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् । संवर्तं परमोदारमाजुहाव महायशाः ॥ ७.९०.४ ॥
puruṣatvaṃ gate śūre budhaḥ paramabuddhimān . saṃvartaṃ paramodāramājuhāva mahāyaśāḥ .. 7.90.4 ..
च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् । प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ॥ ७.९०.५ ॥
cyavanaṃ bhṛguputraṃ ca muniṃ cāriṣṭaneminam . pramodanaṃ modakaraṃ tato durvāsasaṃ munim .. 7.90.5 ..
एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शनः । उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान् ॥ ७.९०.६ ॥
etānsarvānsamānīya vākyajñastattvadarśanaḥ . uvāca sarvānsuhṛdo dhairyeṇa susamāhitān .. 7.90.6 ..
अयं राजा महाबाहुः कर्दमस्य इलः सुतः । जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम् ॥ ७.९०.७ ॥
ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ . jānītainaṃ yathābhūtaṃ śreyo hyatra vidhīyatām .. 7.90.7 ..
तेषां संवदतामेव तमाश्रममुपागमत् । कर्दमस्तु महातेजा द्विजैः सह महात्मभिः ॥ ७.९०.८ ॥
teṣāṃ saṃvadatāmeva tamāśramamupāgamat . kardamastu mahātejā dvijaiḥ saha mahātmabhiḥ .. 7.90.8 ..
पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च । ओङ्कारश्च महातेजास्तमाश्रममुपागमत् ॥ ७.९०.९ ॥
pulastyaśca kratuścaiva vaṣaṭkārastathaiva ca . oṅkāraśca mahātejāstamāśramamupāgamat .. 7.90.9 ..
ते सर्वे हृष्टमनसः परस्परसमागमे । हितैषिणो बाल्हिपतेः पृथग्वाक्यान्यथाब्रुवन् ॥ ७.९०.१० ॥
te sarve hṛṣṭamanasaḥ parasparasamāgame . hitaiṣiṇo bālhipateḥ pṛthagvākyānyathābruvan .. 7.90.10 ..
कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् । द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ॥ ७.९०.११ ॥
kardamastvabravīdvākyaṃ sutārthaṃ paramaṃ hitam . dvijāḥ śṛṇuta madvākyaṃ yacchreyaḥ pārthivasya hi .. 7.90.11 ..
नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् । नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः । तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् ॥ ७.९०.१२ ॥
nānyaṃ paśyāmi bhaiṣajyamantarā vṛṣabhadhvajam . nāśvamedhātparo yajñaḥ priyaścaiva mahātmanaḥ . tasmādyajāmahe sarve pārthivārthe durāsadam .. 7.90.12 ..
कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः । रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ॥ ७.९०.१३ ॥
kardamenaivamuktāstu sarva eva dvijarṣabhāḥ . rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati .. 7.90.13 ..
संवर्तस्य तु राजर्षेः शिष्यः पुरपुरञ्जयः । मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ॥ ७.९०.१४ ॥
saṃvartasya tu rājarṣeḥ śiṣyaḥ purapurañjayaḥ . marutta iti vikhyātastaṃ yajñaṃ samupāharat .. 7.90.14 ..
ततो यज्ञो महानासीद्बुधाश्रमसमीपतः । रुद्रश्च परमं तोषमाजगाम महायशाः ॥ ७.९०.१५ ॥
tato yajño mahānāsīdbudhāśramasamīpataḥ . rudraśca paramaṃ toṣamājagāma mahāyaśāḥ .. 7.90.15 ..
अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा । उमापतिर्द्विजान्सर्वानुवाच इलसन्निधौ ॥ ७.९०.१६ ॥
atha yajñe samāpte tu prītaḥ paramayā mudā . umāpatirdvijānsarvānuvāca ilasannidhau .. 7.90.16 ..
प्रीतो ऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः । अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ॥ ७.९०.१७ ॥
prīto 'smi hayamedhena bhaktyā ca dvijasattamāḥ . asya bāhlipateścaiva kiṃ karomi priyaṃ śubham .. 7.90.17 ..
तथा वदति देवेशे द्विजास्ते सुसमाहिताः । प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ॥ ७.९०.१८ ॥
tathā vadati deveśe dvijāste susamāhitāḥ . prasādayanti deveśaṃ yathā syātpuruṣastvilā .. 7.90.18 ..
ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः । इलायै सुमहातेजा दत्त्वा चान्तरधीयत ॥ ७.९०.१९ ॥
tataḥ prīto mahādevaḥ puruṣatvaṃ dadau punaḥ . ilāyai sumahātejā dattvā cāntaradhīyata .. 7.90.19 ..
निवृत्ते हयमेधे च गतश्चादर्शनं हरः । यथागतं द्विजाः सर्वे ह्यगच्छन्दीर्घदर्शिनः ॥ ७.९०.२० ॥
nivṛtte hayamedhe ca gataścādarśanaṃ haraḥ . yathāgataṃ dvijāḥ sarve hyagacchandīrghadarśinaḥ .. 7.90.20 ..
राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् । निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ॥ ७.९०.२१ ॥
rājā tu bāhlimutsṛjya madhyadeśe hyanuttamam . niveśayāmāsa puraṃ pratiṣṭhānaṃ yaśaskaram .. 7.90.21 ..
शशबिन्दुश्च राजर्षिर्बाह्लिं पुरपुरञ्जयः । प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ॥ ७.९०.२२ ॥
śaśabinduśca rājarṣirbāhliṃ purapurañjayaḥ . pratiṣṭhāne ilo rājā prajāpatisuto balī .. 7.90.22 ..
स काले प्राप्तवाँल्लोकमिलो ब्राह्ममनुत्तमम् । ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ॥ ७.९०.२३ ॥
sa kāle prāptavām̐llokamilo brāhmamanuttamam . ailaḥ purūravā rājā pratiṣṭhānamavāptavān .. 7.90.23 ..
ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ । स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ॥ ७.९०.२४ ॥
īdṛśo hyaśvamedhasya prabhāvaḥ puruṣarṣabhau . strībhūtaḥ pauruṣaṃ lebhe yaccānyadapi durlabham .. 7.90.24 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे नवतितमः सर्गः ॥ ९० ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe navatitamaḥ sargaḥ .. 90 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In