ऋषयः च महा-बाहो आहूयन्ताम् तपोधनाः । देश-अन्तर-गताः सर्वे स दाराः च द्विजातयः । तथा एव तालावचराः तथा एव नट-नर्तकाः ॥ ७।९१।१४ ॥
TRANSLITERATION
ṛṣayaḥ ca mahā-bāho āhūyantām tapodhanāḥ . deśa-antara-gatāḥ sarve sa dārāḥ ca dvijātayaḥ . tathā eva tālāvacarāḥ tathā eva naṭa-nartakāḥ .. 7.91.14 ..