This overlay will guide you through the buttons:

| |
|
एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः । लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ॥ ७.९१.१ ॥
etadākhyāya kākutstho bhrātṛbhyāmamitaprabhaḥ . lakṣmaṇaṃ punarevāha dharmayuktamidaṃ vacaḥ .. 7.91.1 ..
वसिष्ठं वामदेवं च जाबालिमथ कश्यपम् । द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ॥ ७.९१.२ ॥
vasiṣṭhaṃ vāmadevaṃ ca jābālimatha kaśyapam . dvijāṃśca sarvapravarānaśvamedhapuraskṛtān .. 7.91.2 ..
एतान्सर्वान्समानीय मन्त्रयित्वा च लक्ष्मण । हयं लक्षणसम्पन्नं विमोक्ष्यामि समाधिना ॥ ७.९१.३ ॥
etānsarvānsamānīya mantrayitvā ca lakṣmaṇa . hayaṃ lakṣaṇasampannaṃ vimokṣyāmi samādhinā .. 7.91.3 ..
तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः । द्विजान्सर्वान्समाहूय दर्शयामास राघवम् ॥ ७.९१.४ ॥
tadvākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ . dvijānsarvānsamāhūya darśayāmāsa rāghavam .. 7.91.4 ..
ते दृष्ट्वा देवसङ्काशं कृतपादाभिवन्दनम् । राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ॥ ७.९१.५ ॥
te dṛṣṭvā devasaṅkāśaṃ kṛtapādābhivandanam . rāghavaṃ sudurādharṣamāśīrbhiḥ samapūjayan .. 7.91.5 ..
प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान् । आचचक्षे ऽश्वमेधस्य ह्यभिप्रायं महायशाः ॥ ७.९१.६ ॥
prāñjaliḥ sa tadā bhūtvā rāghavo dvijasattamān . ācacakṣe 'śvamedhasya hyabhiprāyaṃ mahāyaśāḥ .. 7.91.6 ..
ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् । अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः ॥ ७.९१.७ ॥
te tu rāmasya tacchrutvā namaskṛtvā vṛṣadhvajam . aśvamedhaṃ dvijāḥ sarve pūjayanti sma sarvaśaḥ .. 7.91.7 ..
स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् । अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत्तदा ॥ ७.९१.८ ॥
sa teṣāṃ dvijamukhyānāṃ vākyamadbhutadarśanam . aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavattadā .. 7.91.8 ..
विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् । प्रेषयस्व द्रुतं दूतान् सुग्रीवाय महात्मने ॥ ७.९१.९ ॥
vijñāya karma tatteṣāṃ rāmo lakṣmaṇamabravīt . preṣayasva drutaṃ dūtān sugrīvāya mahātmane .. 7.91.9 ..
यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् । सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम् ॥ ७.९१.१० ॥
yathā mahadbhirharibhirbahubhiśca vanaukasām . sārdhamāgaccha bhadraṃ te hyanubhoktuṃ mahotsavam .. 7.91.10 ..
बिभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः । अश्वमेधं महायज्ञमायात्वतुलविक्रमः ॥ ७.९१.११ ॥
bibhīṣaṇaśca rakṣobhiḥ kāmagairbahubhirvṛtaḥ . aśvamedhaṃ mahāyajñamāyātvatulavikramaḥ .. 7.91.11 ..
राजानश्च महाभागा ये मे प्रियचिकीर्षवः । सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम् ॥ ७.९१.१२ ॥
rājānaśca mahābhāgā ye me priyacikīrṣavaḥ . sānugāḥ kṣipramāyāntu yajñaṃ draṣṭumanuttamam .. 7.91.12 ..
देशान्तरगता ये च द्विजा धर्मसमाहिताः । आमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण ॥ ७.९१.१३ ॥
deśāntaragatā ye ca dvijā dharmasamāhitāḥ . āmantrayasva tānsarvānaśvamedhāya lakṣmaṇa .. 7.91.13 ..
ऋषयश्च महाबाहो आहूयन्तां तपोधनाः । देशान्तरगताः सर्वे सदाराश्च द्विजातयः । तथैव तालावचरास्तथैव नटनर्तकाः ॥ ७.९१.१४ ॥
ṛṣayaśca mahābāho āhūyantāṃ tapodhanāḥ . deśāntaragatāḥ sarve sadārāśca dvijātayaḥ . tathaiva tālāvacarāstathaiva naṭanartakāḥ .. 7.91.14 ..
यज्ञवाटश्च सुमहान्गोमत्या नैमिशे वने । आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ॥ ७.९१.१५ ॥
yajñavāṭaśca sumahāngomatyā naimiśe vane . ājñāpyatāṃ mahābāho taddhi puṇyamanuttamam .. 7.91.15 ..
शान्तयश्च महाबाहो प्रवर्त्यन्तां समन्ततः ॥ ७.९१.१६ ॥
śāntayaśca mahābāho pravartyantāṃ samantataḥ .. 7.91.16 ..
शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम् । अनुभूय महायज्ञं नैमिशे रघुनन्दन ॥ ७.९१.१७ ॥
śataśaścāpi dharmajñāḥ kratumukhyamanuttamam . anubhūya mahāyajñaṃ naimiśe raghunandana .. 7.91.17 ..
तुष्टः पुष्टश्च सर्वो ऽसौ मानितश्च यथाविधि । प्रीतिं यास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः ॥ ७.९१.१८ ॥
tuṣṭaḥ puṣṭaśca sarvo 'sau mānitaśca yathāvidhi . prītiṃ yāsyati dharmajña śīghramāmantryatāṃ janaḥ .. 7.91.18 ..
शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् । अयुतं तिलमुद्गानां प्रयात्वग्रे महाबल ॥ ७.९१.१९ ॥
śataṃ vāhasahasrāṇāṃ taṇḍulānāṃ vapuṣmatām . ayutaṃ tilamudgānāṃ prayātvagre mahābala .. 7.91.19 ..
चणकानां कुलित्थानां माषाणां लवणस्य च । अतो ऽनुरूपं स्नेहं च गन्धं सङ्क्षिप्तमेव च ॥ ७.९१.२० ॥
caṇakānāṃ kulitthānāṃ māṣāṇāṃ lavaṇasya ca . ato 'nurūpaṃ snehaṃ ca gandhaṃ saṅkṣiptameva ca .. 7.91.20 ..
सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः । अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना ॥ ७.९१.२१ ॥
suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ . agrato bharataḥ kṛtvā gacchatvagre samādhinā .. 7.91.21 ..
अन्तरा पण्यवीथ्यश्च सर्वे च नटनर्तकाः । सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ॥ ७.९१.२२ ॥
antarā paṇyavīthyaśca sarve ca naṭanartakāḥ . sūdā nāryaśca bahavo nityaṃ yauvanaśālinaḥ .. 7.91.22 ..
भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः । नैगमा बलवृद्धाश्च द्विजाश्च सुसमाहिताः ॥ ७.९१.२३ ॥
bharatena tu sārdhaṃ te yāntu sainyāni cāgrataḥ . naigamā balavṛddhāśca dvijāśca susamāhitāḥ .. 7.91.23 ..
कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान् । मम मातऽस्तथा सर्वाः कुमारान्तःपुराणि च ॥ ७.९१.२४ ॥
karmāntikānvardhakinaḥ kośādhyakṣāṃśca naigamān . mama māta'stathā sarvāḥ kumārāntaḥpurāṇi ca .. 7.91.24 ..
काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांश्च कर्मणि । अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ॥ ७.९१.२५ ॥
kāñcanīṃ mama patnīṃ ca dīkṣāyāṃ jñāṃśca karmaṇi . agrato bharataḥ kṛtvā gacchatvagre mahāyaśāḥ .. 7.91.25 ..
उपकार्या महार्हाश्च पार्थिवानां महौजसाम् । सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ॥ ७.९१.२६ ॥
upakāryā mahārhāśca pārthivānāṃ mahaujasām . sānugānāṃ naraśreṣṭho vyādideśa mahābalaḥ .. 7.91.26 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकनवतितमः सर्गः ॥ ९१ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekanavatitamaḥ sargaḥ .. 91 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In