This overlay will guide you through the buttons:

| |
|
वर्तमाने तथाभूते यज्ञे च परमाद्भुते । सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः ॥ ७.९३.१ ॥
vartamāne tathābhūte yajñe ca paramādbhute . saśiṣya ājagāmāśu vālmīkirmunipuṅgavaḥ .. 7.93.1 ..
स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् । एकान्ते ऋषिवाटानां चकार उटजाञ्छुभान् ॥ ७.९३.२ ॥
sa dṛṣṭvā divyasaṅkāśaṃ yajñamadbhutadarśanam . ekānte ṛṣivāṭānāṃ cakāra uṭajāñchubhān .. 7.93.2 ..
शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान् । वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः ॥ ७.९३.३ ॥
śakaṭāṃśca bahūnpūrṇānphalamūlaiśca śobhanān . vālmīkivāṭe rucire sthāpayannavidūrataḥ .. 7.93.3 ..
आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः । वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान् ॥ ७.९३.४ ॥
āsītsupūjito rājñā munibhiśca mahātmabhiḥ . vālmīkiḥ sumahātejā nyavasatparamātmavān .. 7.93.4 ..
स शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ । कृत्स्नं रामायणं काव्यं गायेथां परया मुदा ॥ ७.९३.५ ॥
sa śiṣyāvabravīddhṛṣṭau yuvāṃ gatvā samāhitau . kṛtsnaṃ rāmāyaṇaṃ kāvyaṃ gāyethāṃ parayā mudā .. 7.93.5 ..
ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च । रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च ॥ ७.९३.६ ॥
ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca . rathyāsu rājamārgeṣu pārthivānāṃ gṛheṣu ca .. 7.93.6 ..
रामस्य भवनद्वारि यत्र कर्म च कुर्वते । ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ॥ ७.९३.७ ॥
rāmasya bhavanadvāri yatra karma ca kurvate . ṛtvijāmagrataścaiva tatra geyaṃ viśeṣataḥ .. 7.93.7 ..
इमानि च फलान्यत्र स्वादूनि विविधानि च । जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम् ॥ ७.९३.८ ॥
imāni ca phalānyatra svādūni vividhāni ca . jātāni parvatāgreṣu cāsvādyāsvādya gāyatām .. 7.93.8 ..
न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै । मूलानि च सुमृष्टानि नगराद्बहिरास्यथः ॥ ७.९३.९ ॥
na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai . mūlāni ca sumṛṣṭāni nagarādbahirāsyathaḥ .. 7.93.9 ..
यदि शब्दापयेद्रामः श्रवणाय महीपतिः । ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ॥ ७.९३.१० ॥
yadi śabdāpayedrāmaḥ śravaṇāya mahīpatiḥ . ṛṣīṇāmupaviṣṭānāṃ tato geyaṃ pravartatām .. 7.93.10 ..
दिवसे विंशतिः सर्गा गेया मधुरया गिरा । प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा ॥ ७.९३.११ ॥
divase viṃśatiḥ sargā geyā madhurayā girā . pramāṇairbahubhistatra yathoddiṣṭā mayā purā .. 7.93.11 ..
लोभश्चापि न कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया । किं धनेनाश्रमस्थानां फलमूलोपजीविना ॥ ७.९३.१२ ॥
lobhaścāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā . kiṃ dhanenāśramasthānāṃ phalamūlopajīvinā .. 7.93.12 ..
यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ । आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् ॥ ७.९३.१३ ॥
yadi pṛcchetsa kākutstho yuvāṃ kasyeti dārakau . āvāṃ vālmīkiśiṣyau svo brūtamevaṃ narādhipam .. 7.93.13 ..
इमास्तन्त्रीः सुमधुराः स्थानं वा ऽपूर्वदर्शनम् । मूर्च्छयित्वा सुमधुरं गायतां विगतज्वरौ ॥ ७.९३.१४ ॥
imāstantrīḥ sumadhurāḥ sthānaṃ vā 'pūrvadarśanam . mūrcchayitvā sumadhuraṃ gāyatāṃ vigatajvarau .. 7.93.14 ..
आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् । पिता हि सर्वभूतानां राजा भविति धर्मतः ॥ ७.९३.१५ ॥
ādiprabhṛti geyaṃ syānna cāvajñāya pārthivam . pitā hi sarvabhūtānāṃ rājā bhaviti dharmataḥ .. 7.93.15 ..
तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ । गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम् ॥ ७.९३.१६ ॥
tadyuvāṃ hṛṣṭamanasau śvaḥ prabhāte samāsthitau . gāyethāṃ madhuraṃ geyaṃ tantrīlayasamanvitam .. 7.93.16 ..
इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा । वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ॥ ७.९३.१७ ॥
iti sandiśya bahuśo muniḥ prācetasastadā . vālmīkiḥ paramodārastūṣṇīmāsīnmahāyaśāḥ .. 7.93.17 ..
सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ । तथैव करवावेति निर्जग्मतुररिन्दमौ ॥ ७.९३.१८ ॥
sandiṣṭau muninā tena tāvubhau maithilīsutau . tathaiva karavāveti nirjagmaturarindamau .. 7.93.18 ..
तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा । समुत्सुकौ तौ सममूषतुर्निशां यथा ऽश्विनौ भार्गवनीतिसंहिताम् ॥ ७.९३.१९ ॥
tāmadbhutāṃ tau hṛdaye kumārau niveśya vāṇīmṛṣibhāṣitāṃ tadā . samutsukau tau samamūṣaturniśāṃ yathā 'śvinau bhārgavanītisaṃhitām .. 7.93.19 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिनवतितमः सर्गः ॥ ९३ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe trinavatitamaḥ sargaḥ .. 93 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In