This overlay will guide you through the buttons:

| |
|
रामो बहून्यहान्येवं तद्गीतं परमं शुभम् । शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ॥ ७.९५.१ ॥
rāmo bahūnyahānyevaṃ tadgītaṃ paramaṃ śubham . śuśrāva munibhiḥ sārdhaṃ pārthivaiḥ saha vānaraiḥ .. 7.95.1 ..
तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ । तस्याः परिषदो मध्ये रामो वचनमब्रवीत् । दूताञ्छुद्धसमाचारानाहूयात्ममनीषया ॥ ७.९५.२ ॥
tasmingīte tu vijñāya sītāputrau kuśīlavau . tasyāḥ pariṣado madhye rāmo vacanamabravīt . dūtāñchuddhasamācārānāhūyātmamanīṣayā .. 7.95.2 ..
मद्वचो ब्रूत गच्छध्वमितो भगवतो ऽन्तिकम् ॥ ७.९५.३ ॥
madvaco brūta gacchadhvamito bhagavato 'ntikam .. 7.95.3 ..
परिषदो मध्ये रामो वचनमब्रवीत् । यदि शुद्धसमाचारा यदि वा वीतकल्मषा । करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥ ७.९५.४ ॥
pariṣado madhye rāmo vacanamabravīt . yadi śuddhasamācārā yadi vā vītakalmaṣā . karotvihātmanaḥ śuddhimanumānya mahāmunim .. 7.95.4 ..
छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् । प्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥ ७.९५.५ ॥
chandaṃ muneśca vijñāya sītāyāśca manogatam . pratyayaṃ dātukāmāyāstataḥ śaṃsata me laghu .. 7.95.5 ..
श्वः प्रभाते तु शपथं मैथिली जनकात्मजा । करोतु परिषन्मध्ये शोधनार्थं ममैव च ॥ ७.९५.६ ॥
śvaḥ prabhāte tu śapathaṃ maithilī janakātmajā . karotu pariṣanmadhye śodhanārthaṃ mamaiva ca .. 7.95.6 ..
श्रुत्वा तु ऱागवस्यैतद्वचः परममद्भुतम् । दूताः सम्प्रययुर्बाटं यत्रास्ते मुनिपुङ्गवः ॥ ७.९५.७ ॥
śrutvā tu ṟāgavasyaitadvacaḥ paramamadbhutam . dūtāḥ samprayayurbāṭaṃ yatrāste munipuṅgavaḥ .. 7.95.7 ..
ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् । ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥ ७.९५.८ ॥
te praṇamya mahātmānaṃ jvalantamamitaprabham . ūcuste rāmavākyāni mṛdūni madhurāṇi ca .. 7.95.8 ..
तेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम् । विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥ ७.९५.९ ॥
teṣāṃ tadvyāhṛtaṃ śrutvā rāmasya ca manogatam . vijñāya sumahātejā munirvākyamathābravīt .. 7.95.9 ..
एवं भवतु भद्रं वो यथा वदति राघवः । तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥ ७.९५.१० ॥
evaṃ bhavatu bhadraṃ vo yathā vadati rāghavaḥ . tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ .. 7.95.10 ..
तथोक्ता मुनिना सर्वे राजदूता महौजसम् । प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ॥ ७.९५.११ ॥
tathoktā muninā sarve rājadūtā mahaujasam . pratyetya rāghavaṃ kṣipraṃ munivākyaṃ babhāṣire .. 7.95.11 ..
ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः । ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ॥ ७.९५.१२ ॥
tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṃ mahātmanaḥ . ṛṣīṃstatra sametāṃśca rājñaścaivābhyabhāṣata .. 7.95.12 ..
भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः । पश्यन्तु सीताशपथं यश्चैवान्यो ऽपि काङ्क्षते ॥ ७.९५.१३ ॥
bhagavantaḥ saśiṣyā vai sānugāśca narādhipāḥ . paśyantu sītāśapathaṃ yaścaivānyo 'pi kāṅkṣate .. 7.95.13 ..
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥ ७.९५.१४ ॥
tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ . sarveṣāmṛṣimukhyānāṃ sādhuvādo mahānabhūt .. 7.95.14 ..
राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् । उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ॥ ७.९५.१५ ॥
rājānaśca mahātmānaḥ praśaṃsanti sma rāghavam . upapannaṃ naraśreṣṭha tvayyeva bhuvi nānyataḥ .. 7.95.15 ..
एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः । विसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः ॥ ७.९५.१६ ॥
evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ . visarjayāmāsa tadā sarvāṃstāñchatrusūdanaḥ .. 7.95.16 ..
इति सम्प्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै । विससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः ॥ ७.९५.१७ ॥
iti sampravicārya rājasiṃhaḥ śvobhūte śapathasya niścayaṃ vai . visasarja munīnnṛpāṃśca sarvānsa mahātmā mahato mahānubhāvaḥ .. 7.95.17 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चनवतितमः सर्ग ॥ ९५ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe pañcanavatitamaḥ sarga .. 95 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In