This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 95

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
रामो बहून्यहान्येवं तद्गीतं परमं शुभम् । शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ।। ७.९५.१ ।।
rāmo bahūnyahānyevaṃ tadgītaṃ paramaṃ śubham | śuśrāva munibhiḥ sārdhaṃ pārthivaiḥ saha vānaraiḥ || 7.95.1 ||

Kanda : Uttara Kanda

Sarga :   95

Shloka :   1

तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ । तस्याः परिषदो मध्ये रामो वचनमब्रवीत् । दूताञ्छुद्धसमाचारानाहूयात्ममनीषया ।। ७.९५.२ ।।
tasmingīte tu vijñāya sītāputrau kuśīlavau | tasyāḥ pariṣado madhye rāmo vacanamabravīt | dūtāñchuddhasamācārānāhūyātmamanīṣayā || 7.95.2 ||

Kanda : Uttara Kanda

Sarga :   95

Shloka :   2

मद्वचो ब्रूत गच्छध्वमितो भगवतो ऽन्तिकम् ।। ७.९५.३ ।।
madvaco brūta gacchadhvamito bhagavato 'ntikam || 7.95.3 ||

Kanda : Uttara Kanda

Sarga :   95

Shloka :   3

परिषदो मध्ये रामो वचनमब्रवीत् । यदि शुद्धसमाचारा यदि वा वीतकल्मषा । करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ।। ७.९५.४ ।।
pariṣado madhye rāmo vacanamabravīt | yadi śuddhasamācārā yadi vā vītakalmaṣā | karotvihātmanaḥ śuddhimanumānya mahāmunim || 7.95.4 ||

Kanda : Uttara Kanda

Sarga :   95

Shloka :   4

छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् । प्रत्ययं दातुकामायास्ततः शंसत मे लघु ।। ७.९५.५ ।।
chandaṃ muneśca vijñāya sītāyāśca manogatam | pratyayaṃ dātukāmāyāstataḥ śaṃsata me laghu || 7.95.5 ||

Kanda : Uttara Kanda

Sarga :   95

Shloka :   5

श्वः प्रभाते तु शपथं मैथिली जनकात्मजा । करोतु परिषन्मध्ये शोधनार्थं ममैव च ।। ७.९५.६ ।।
śvaḥ prabhāte tu śapathaṃ maithilī janakātmajā | karotu pariṣanmadhye śodhanārthaṃ mamaiva ca || 7.95.6 ||

Kanda : Uttara Kanda

Sarga :   95

Shloka :   6

श्रुत्वा तु ऱागवस्यैतद्वचः परममद्भुतम् । दूताः सम्प्रययुर्बाटं यत्रास्ते मुनिपुङ्गवः ।। ७.९५.७ ।।
śrutvā tu ऱ्āgavasyaitadvacaḥ paramamadbhutam | dūtāḥ samprayayurbāṭaṃ yatrāste munipuṅgavaḥ || 7.95.7 ||

Kanda : Uttara Kanda

Sarga :   95

Shloka :   7

ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् । ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ।। ७.९५.८ ।।
te praṇamya mahātmānaṃ jvalantamamitaprabham | ūcuste rāmavākyāni mṛdūni madhurāṇi ca || 7.95.8 ||

Kanda : Uttara Kanda

Sarga :   95

Shloka :   8

तेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम् । विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ।। ७.९५.९ ।।
teṣāṃ tadvyāhṛtaṃ śrutvā rāmasya ca manogatam | vijñāya sumahātejā munirvākyamathābravīt || 7.95.9 ||

Kanda : Uttara Kanda

Sarga :   95

Shloka :   9

एवं भवतु भद्रं वो यथा वदति राघवः । तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ।। ७.९५.१० ।।
evaṃ bhavatu bhadraṃ vo yathā vadati rāghavaḥ | tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ || 7.95.10 ||

Kanda : Uttara Kanda

Sarga :   95

Shloka :   10

तथोक्ता मुनिना सर्वे राजदूता महौजसम् । प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ।। ७.९५.११ ।।
tathoktā muninā sarve rājadūtā mahaujasam | pratyetya rāghavaṃ kṣipraṃ munivākyaṃ babhāṣire || 7.95.11 ||

Kanda : Uttara Kanda

Sarga :   95

Shloka :   11

ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः । ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ।। ७.९५.१२ ।।
tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṃ mahātmanaḥ | ṛṣīṃstatra sametāṃśca rājñaścaivābhyabhāṣata || 7.95.12 ||

Kanda : Uttara Kanda

Sarga :   95

Shloka :   12

भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः । पश्यन्तु सीताशपथं यश्चैवान्यो ऽपि काङ्क्षते ।। ७.९५.१३ ।।
bhagavantaḥ saśiṣyā vai sānugāśca narādhipāḥ | paśyantu sītāśapathaṃ yaścaivānyo 'pi kāṅkṣate || 7.95.13 ||

Kanda : Uttara Kanda

Sarga :   95

Shloka :   13

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ।। ७.९५.१४ ।।
tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ | sarveṣāmṛṣimukhyānāṃ sādhuvādo mahānabhūt || 7.95.14 ||

Kanda : Uttara Kanda

Sarga :   95

Shloka :   14

राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् । उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ।। ७.९५.१५ ।।
rājānaśca mahātmānaḥ praśaṃsanti sma rāghavam | upapannaṃ naraśreṣṭha tvayyeva bhuvi nānyataḥ || 7.95.15 ||

Kanda : Uttara Kanda

Sarga :   95

Shloka :   15

एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः । विसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः ।। ७.९५.१६ ।।
evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ | visarjayāmāsa tadā sarvāṃstāñchatrusūdanaḥ || 7.95.16 ||

Kanda : Uttara Kanda

Sarga :   95

Shloka :   16

इति सम्प्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै । विससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः ।। ७.९५.१७ ।।
iti sampravicārya rājasiṃhaḥ śvobhūte śapathasya niścayaṃ vai | visasarja munīnnṛpāṃśca sarvānsa mahātmā mahato mahānubhāvaḥ || 7.95.17 ||

Kanda : Uttara Kanda

Sarga :   95

Shloka :   17

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चनवतितमः सर्ग ।। ९५ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe pañcanavatitamaḥ sarga || 95 ||

Kanda : Uttara Kanda

Sarga :   95

Shloka :   18

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In