This overlay will guide you through the buttons:

| |
|
तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः । ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः ॥ ७.९६.१ ॥
tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ . ṛṣīnsarvānmahātejāḥ śabdāpayati rāghavaḥ .. 7.96.1 ..
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ॥ ७.९६.२ ॥
vasiṣṭho vāmadevaśca jābāliratha kāśyapaḥ . viśvāmitro dīrghatapā durvāsāśca mahātapāḥ .. 7.96.2 ..
पुलस्त्यो ऽपि तथा शक्तिर्भार्गवश्चैव वामनः । मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महायशाः ॥ ७.९६.३ ॥
pulastyo 'pi tathā śaktirbhārgavaścaiva vāmanaḥ . mārkaṇḍeyaśca dīrghāyurmaudgalyaśca mahāyaśāḥ .. 7.96.3 ..
गर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित् । भरद्वाजश्च तेजस्वी ह्यग्निपुत्रश्च सुप्रभः ॥ ७.९६.४ ॥
gargaśca cyavanaścaiva śatānandaśca dharmavit . bharadvājaśca tejasvī hyagniputraśca suprabhaḥ .. 7.96.4 ..
नारदः पर्वतश्चैव गौतमश्च महायशाः । कात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसां निधिः ॥ ७.९६.५ ॥
nāradaḥ parvataścaiva gautamaśca mahāyaśāḥ . kātyāyanaḥ suyajñaśca hyagastyastapasāṃ nidhiḥ .. 7.96.5 ..
एते चान्ये च बहवो मुनयः संशितव्रताः । कौतूहलसमाविष्टाः सर्व एव समागताः ॥ ७.९६.६ ॥
ete cānye ca bahavo munayaḥ saṃśitavratāḥ . kautūhalasamāviṣṭāḥ sarva eva samāgatāḥ .. 7.96.6 ..
राक्षसाश्च महावीर्या वानराश्च महाबलाः । सर्व एव समाजग्मुर्महात्मानः कुतूहलात् ॥ ७.९६.७ ॥
rākṣasāśca mahāvīryā vānarāśca mahābalāḥ . sarva eva samājagmurmahātmānaḥ kutūhalāt .. 7.96.7 ..
क्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः । नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ॥ ७.९६.८ ॥
kṣatriyā ye ca śūdrāśca vaiśyāścaiva sahasraśaḥ . nānādeśagatāścaiva brāhmaṇāḥ saṃśitavratāḥ .. 7.96.8 ..
ज्ञाननिष्ठाः कर्मनिष्ठाः योगनिष्ठास्तथापरे । सीताशपथवीक्षार्थं सर्व एव समागताः ॥ ७.९६.९ ॥
jñānaniṣṭhāḥ karmaniṣṭhāḥ yoganiṣṭhāstathāpare . sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ .. 7.96.9 ..
तदा समागतं सर्वमश्मभूतमिवाचलम् । श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ॥ ७.९६.१० ॥
tadā samāgataṃ sarvamaśmabhūtamivācalam . śrutvā munivarastūrṇaṃ sasītaḥ samupāgamat .. 7.96.10 ..
तमृषिं पृष्ठतः सीता त्वन्वगच्छदवाङ्मुखी । कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् ॥ ७.९६.११ ॥
tamṛṣiṃ pṛṣṭhataḥ sītā tvanvagacchadavāṅmukhī . kṛtāñjalirbāṣpagalā kṛtvā rāmaṃ manogatam .. 7.96.11 ..
दृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम् । वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् ॥ ७.९६.१२ ॥
dṛṣṭvā śrutimivāyāntīṃ brahmāṇamanugāminīm . vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhuvādo mahānabhūt .. 7.96.12 ..
ततो हलहलाशब्दः सर्वेषामेवमाबभौ । दुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ॥ ७.९६.१३ ॥
tato halahalāśabdaḥ sarveṣāmevamābabhau . duḥkhajanmaviśālena śokenākulitātmanām .. 7.96.13 ..
साधु रामेति केचित्तु साधु सीतेति चापरे । उभावेव च तत्रान्ये प्रेक्षकाः सम्प्रचुक्रुशुः ॥ ७.९६.१४ ॥
sādhu rāmeti kecittu sādhu sīteti cāpare . ubhāveva ca tatrānye prekṣakāḥ sampracukruśuḥ .. 7.96.14 ..
ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः । सीतासहायो वाल्मीकिरिति होवाच राघवम् ॥ ७.९६.१५ ॥
tato madhye janaughasya praviśya munipuṅgavaḥ . sītāsahāyo vālmīkiriti hovāca rāghavam .. 7.96.15 ..
इयं दाशरथे सीता सुव्रता धर्मचारिणी । अपवादैः परित्यक्ता ममाश्रमसमीपतः ॥ ७.९६.१६ ॥
iyaṃ dāśarathe sītā suvratā dharmacāriṇī . apavādaiḥ parityaktā mamāśramasamīpataḥ .. 7.96.16 ..
लोकापवादभीतस्य तव राम महाव्रत । प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ॥ ७.९६.१७ ॥
lokāpavādabhītasya tava rāma mahāvrata . pratyayaṃ dāsyate sītā tadanujñātumarhasi .. 7.96.17 ..
इमौ तु जानकीपुत्रावुभौ च यमजातकौ । सुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते ॥ ७.९६.१८ ॥
imau tu jānakīputrāvubhau ca yamajātakau . sutau tavaiva durdharṣau satyametadbravīmi te .. 7.96.18 ..
प्रचेतसो ऽहं दशमः पुत्रो राघवनन्दन । न स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ ॥ ७.९६.१९ ॥
pracetaso 'haṃ daśamaḥ putro rāghavanandana . na smarāmyanṛtaṃ vākyamimau tu tava putrakau .. 7.96.19 ..
बहुवर्षसहस्राणि तपश्चर्या मया कृता । नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली ॥ ७.९६.२० ॥
bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā . nopāśnīyāṃ phalaṃ tasyā duṣṭeyaṃ yadi maithilī .. 7.96.20 ..
मनसा कर्मणा वाचा भूतपूर्वं न किल्बिषम् । तस्याः फलमुपाश्नीयामपापा मैथिली यदि ॥ ७.९६.२१ ॥
manasā karmaṇā vācā bhūtapūrvaṃ na kilbiṣam . tasyāḥ phalamupāśnīyāmapāpā maithilī yadi .. 7.96.21 ..
अहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव । विचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे ॥ ७.९६.२२ ॥
ahaṃ pañcasu bhūteṣu manaṣṣaṣṭheṣu rāghava . vicintya sītāṃ śuddheti jagrāha vananirjhare .. 7.96.22 ..
इयं शुद्धसमाचारा अपापा पतिदेवता । लोकापवादभीतस्य प्रत्ययं तव दास्यति ॥ ७.९६.२३ ॥
iyaṃ śuddhasamācārā apāpā patidevatā . lokāpavādabhītasya pratyayaṃ tava dāsyati .. 7.96.23 ..
तस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा । लोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिता ऽपि शुद्धा ॥ ७.९६.२४ ॥
tasmādiyaṃ naravarātmaja śuddhabhāvā divyena dṛṣṭiviṣayeṇa tadā praviṣṭā . lokāpavādakaluṣīkṛtacetasā yā tyaktā tvayā priyatamā viditā 'pi śuddhā .. 7.96.24 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षण्णवतितमः सर्गः ॥ ९६ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ṣaṇṇavatitamaḥ sargaḥ .. 96 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In