This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 96

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः । ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः ।। ७.९६.१ ।।
tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ | ṛṣīnsarvānmahātejāḥ śabdāpayati rāghavaḥ || 7.96.1 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   1

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ।। ७.९६.२ ।।
vasiṣṭho vāmadevaśca jābāliratha kāśyapaḥ | viśvāmitro dīrghatapā durvāsāśca mahātapāḥ || 7.96.2 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   2

पुलस्त्यो ऽपि तथा शक्तिर्भार्गवश्चैव वामनः । मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महायशाः ।। ७.९६.३ ।।
pulastyo 'pi tathā śaktirbhārgavaścaiva vāmanaḥ | mārkaṇḍeyaśca dīrghāyurmaudgalyaśca mahāyaśāḥ || 7.96.3 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   3

गर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित् । भरद्वाजश्च तेजस्वी ह्यग्निपुत्रश्च सुप्रभः ।। ७.९६.४ ।।
gargaśca cyavanaścaiva śatānandaśca dharmavit | bharadvājaśca tejasvī hyagniputraśca suprabhaḥ || 7.96.4 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   4

नारदः पर्वतश्चैव गौतमश्च महायशाः । कात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसां निधिः ।। ७.९६.५ ।।
nāradaḥ parvataścaiva gautamaśca mahāyaśāḥ | kātyāyanaḥ suyajñaśca hyagastyastapasāṃ nidhiḥ || 7.96.5 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   5

एते चान्ये च बहवो मुनयः संशितव्रताः । कौतूहलसमाविष्टाः सर्व एव समागताः ।। ७.९६.६ ।।
ete cānye ca bahavo munayaḥ saṃśitavratāḥ | kautūhalasamāviṣṭāḥ sarva eva samāgatāḥ || 7.96.6 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   6

राक्षसाश्च महावीर्या वानराश्च महाबलाः । सर्व एव समाजग्मुर्महात्मानः कुतूहलात् ।। ७.९६.७ ।।
rākṣasāśca mahāvīryā vānarāśca mahābalāḥ | sarva eva samājagmurmahātmānaḥ kutūhalāt || 7.96.7 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   7

क्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः । नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ।। ७.९६.८ ।।
kṣatriyā ye ca śūdrāśca vaiśyāścaiva sahasraśaḥ | nānādeśagatāścaiva brāhmaṇāḥ saṃśitavratāḥ || 7.96.8 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   8

ज्ञाननिष्ठाः कर्मनिष्ठाः योगनिष्ठास्तथापरे । सीताशपथवीक्षार्थं सर्व एव समागताः ।। ७.९६.९ ।।
jñānaniṣṭhāḥ karmaniṣṭhāḥ yoganiṣṭhāstathāpare | sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ || 7.96.9 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   9

तदा समागतं सर्वमश्मभूतमिवाचलम् । श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ।। ७.९६.१० ।।
tadā samāgataṃ sarvamaśmabhūtamivācalam | śrutvā munivarastūrṇaṃ sasītaḥ samupāgamat || 7.96.10 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   10

तमृषिं पृष्ठतः सीता त्वन्वगच्छदवाङ्मुखी । कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् ।। ७.९६.११ ।।
tamṛṣiṃ pṛṣṭhataḥ sītā tvanvagacchadavāṅmukhī | kṛtāñjalirbāṣpagalā kṛtvā rāmaṃ manogatam || 7.96.11 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   11

दृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम् । वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् ।। ७.९६.१२ ।।
dṛṣṭvā śrutimivāyāntīṃ brahmāṇamanugāminīm | vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhuvādo mahānabhūt || 7.96.12 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   12

ततो हलहलाशब्दः सर्वेषामेवमाबभौ । दुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ।। ७.९६.१३ ।।
tato halahalāśabdaḥ sarveṣāmevamābabhau | duḥkhajanmaviśālena śokenākulitātmanām || 7.96.13 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   13

साधु रामेति केचित्तु साधु सीतेति चापरे । उभावेव च तत्रान्ये प्रेक्षकाः सम्प्रचुक्रुशुः ।। ७.९६.१४ ।।
sādhu rāmeti kecittu sādhu sīteti cāpare | ubhāveva ca tatrānye prekṣakāḥ sampracukruśuḥ || 7.96.14 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   14

ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः । सीतासहायो वाल्मीकिरिति होवाच राघवम् ।। ७.९६.१५ ।।
tato madhye janaughasya praviśya munipuṅgavaḥ | sītāsahāyo vālmīkiriti hovāca rāghavam || 7.96.15 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   15

इयं दाशरथे सीता सुव्रता धर्मचारिणी । अपवादैः परित्यक्ता ममाश्रमसमीपतः ।। ७.९६.१६ ।।
iyaṃ dāśarathe sītā suvratā dharmacāriṇī | apavādaiḥ parityaktā mamāśramasamīpataḥ || 7.96.16 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   16

लोकापवादभीतस्य तव राम महाव्रत । प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ।। ७.९६.१७ ।।
lokāpavādabhītasya tava rāma mahāvrata | pratyayaṃ dāsyate sītā tadanujñātumarhasi || 7.96.17 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   17

इमौ तु जानकीपुत्रावुभौ च यमजातकौ । सुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते ।। ७.९६.१८ ।।
imau tu jānakīputrāvubhau ca yamajātakau | sutau tavaiva durdharṣau satyametadbravīmi te || 7.96.18 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   18

प्रचेतसो ऽहं दशमः पुत्रो राघवनन्दन । न स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ ।। ७.९६.१९ ।।
pracetaso 'haṃ daśamaḥ putro rāghavanandana | na smarāmyanṛtaṃ vākyamimau tu tava putrakau || 7.96.19 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   19

बहुवर्षसहस्राणि तपश्चर्या मया कृता । नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली ।। ७.९६.२० ।।
bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā | nopāśnīyāṃ phalaṃ tasyā duṣṭeyaṃ yadi maithilī || 7.96.20 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   20

मनसा कर्मणा वाचा भूतपूर्वं न किल्बिषम् । तस्याः फलमुपाश्नीयामपापा मैथिली यदि ।। ७.९६.२१ ।।
manasā karmaṇā vācā bhūtapūrvaṃ na kilbiṣam | tasyāḥ phalamupāśnīyāmapāpā maithilī yadi || 7.96.21 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   21

अहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव । विचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे ।। ७.९६.२२ ।।
ahaṃ pañcasu bhūteṣu manaṣṣaṣṭheṣu rāghava | vicintya sītāṃ śuddheti jagrāha vananirjhare || 7.96.22 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   22

इयं शुद्धसमाचारा अपापा पतिदेवता । लोकापवादभीतस्य प्रत्ययं तव दास्यति ।। ७.९६.२३ ।।
iyaṃ śuddhasamācārā apāpā patidevatā | lokāpavādabhītasya pratyayaṃ tava dāsyati || 7.96.23 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   23

तस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा । लोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिता ऽपि शुद्धा ।। ७.९६.२४ ।।
tasmādiyaṃ naravarātmaja śuddhabhāvā divyena dṛṣṭiviṣayeṇa tadā praviṣṭā | lokāpavādakaluṣīkṛtacetasā yā tyaktā tvayā priyatamā viditā 'pi śuddhā || 7.96.24 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   24

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षण्णवतितमः सर्गः ।। ९६ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ṣaṇṇavatitamaḥ sargaḥ || 96 ||

Kanda : Uttara Kanda

Sarga :   96

Shloka :   25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In