This overlay will guide you through the buttons:

| |
|
रसातलं प्रविष्टायां वैदेह्यां सर्ववानराः । चुक्रुशुः साधु साध्वीति मुनयो रामसन्निधौ ॥ ७.९८.१ ॥
rasātalaṃ praviṣṭāyāṃ vaidehyāṃ sarvavānarāḥ . cukruśuḥ sādhu sādhvīti munayo rāmasannidhau .. 7.98.1 ..
दण्डकाष्ठमवष्टभ्य बाष्पव्याकुलितेक्षणः । अवाक्छिरा दीनमना रामो ह्यासीत्सुदुःखितः ॥ ७.९८.२ ॥
daṇḍakāṣṭhamavaṣṭabhya bāṣpavyākulitekṣaṇaḥ . avākchirā dīnamanā rāmo hyāsītsuduḥkhitaḥ .. 7.98.2 ..
स रुदित्वा चिरं कालं बहुशो बाष्पमुत्सृजन् । क्रोधशोकसमाविष्टो रामो वचनमब्रवीत् ॥ ७.९८.३ ॥
sa ruditvā ciraṃ kālaṃ bahuśo bāṣpamutsṛjan . krodhaśokasamāviṣṭo rāmo vacanamabravīt .. 7.98.3 ..
अभूतपूर्वं शोकं मे मनः स्प्रष्टुमिवेच्छति । पश्यतो मे यथा नष्टा सीता श्रीरिव रूपिणी ॥ ७.९८.४ ॥
abhūtapūrvaṃ śokaṃ me manaḥ spraṣṭumivecchati . paśyato me yathā naṣṭā sītā śrīriva rūpiṇī .. 7.98.4 ..
सा ऽदर्शनं पुरा सीता लङ्कापारे महोदधेः । ततश्चापि मयानीता किं पुनर्वसुधातलात् ॥ ७.९८.५ ॥
sā 'darśanaṃ purā sītā laṅkāpāre mahodadheḥ . tataścāpi mayānītā kiṃ punarvasudhātalāt .. 7.98.5 ..
वसुधे देवि भवति सीता निर्यात्यतां मम । दर्शयिष्यामि वा रोषं यथा मामवगच्छसि ॥ ७.९८.६ ॥
vasudhe devi bhavati sītā niryātyatāṃ mama . darśayiṣyāmi vā roṣaṃ yathā māmavagacchasi .. 7.98.6 ..
कामं श्वश्रूर्ममैव त्वं त्वत्सकाशाद्धि मैथिली । कर्षता हलहस्तेन जनकेनोद्धृता पुरा ॥ ७.९८.७ ॥
kāmaṃ śvaśrūrmamaiva tvaṃ tvatsakāśāddhi maithilī . karṣatā halahastena janakenoddhṛtā purā .. 7.98.7 ..
तस्मान्निर्यात्यतां सीता विवरं वा प्रयच्छ मे । पाताले नाकपृष्ठे वा वसेयं सहितस्तया ॥ ७.९८.८ ॥
tasmānniryātyatāṃ sītā vivaraṃ vā prayaccha me . pātāle nākapṛṣṭhe vā vaseyaṃ sahitastayā .. 7.98.8 ..
आनय त्वं हि तां सीतां मत्तो ऽहं मैथिलीकृते । न मे दास्यसि चेत्सीतां यथारूपां महीतले ॥ ७.९८.९ ॥
ānaya tvaṃ hi tāṃ sītāṃ matto 'haṃ maithilīkṛte . na me dāsyasi cetsītāṃ yathārūpāṃ mahītale .. 7.98.9 ..
सपर्वतवनां कृत्स्नां विधमिष्यामि ते स्थितम् । नाशयिष्याम्यहं भूमिं सर्वमापो भवत्विह ॥ ७.९८.१० ॥
saparvatavanāṃ kṛtsnāṃ vidhamiṣyāmi te sthitam . nāśayiṣyāmyahaṃ bhūmiṃ sarvamāpo bhavatviha .. 7.98.10 ..
एवं ब्रुवाणे काकुत्स्थे क्रोधशोकसमन्विते । ब्रह्मा सुरगणैः सार्धमुवाच रघुनन्दनम् ॥ ७.९८.११ ॥
evaṃ bruvāṇe kākutsthe krodhaśokasamanvite . brahmā suragaṇaiḥ sārdhamuvāca raghunandanam .. 7.98.11 ..
राम राम न सन्तापं कर्तुमर्हसि सुव्रत । स्मर त्वं पूर्वकं भावं मन्त्रं चामित्रकर्शन ॥ ७.९८.१२ ॥
rāma rāma na santāpaṃ kartumarhasi suvrata . smara tvaṃ pūrvakaṃ bhāvaṃ mantraṃ cāmitrakarśana .. 7.98.12 ..
न खलु त्वां महाबाहो स्मारयेयमनुत्तमम् । इमं मुहूर्तं दुर्धर्ष स्मर त्वं जन्म वैष्णवम् ॥ ७.९८.१३ ॥
na khalu tvāṃ mahābāho smārayeyamanuttamam . imaṃ muhūrtaṃ durdharṣa smara tvaṃ janma vaiṣṇavam .. 7.98.13 ..
सीता हि विमला साध्वी तव पूर्वपरायणा । नागलोकं सुखं प्रायात्त्वदाश्रयतपोबलात् ॥ ७.९८.१४ ॥
sītā hi vimalā sādhvī tava pūrvaparāyaṇā . nāgalokaṃ sukhaṃ prāyāttvadāśrayatapobalāt .. 7.98.14 ..
स्वर्गे ते सङ्गमो भूयो भविष्यति न संशयः । अस्यास्तु परिषन्मध्ये यद्ब्रवीमि निबोध तत् ॥ ७.९८.१५ ॥
svarge te saṅgamo bhūyo bhaviṣyati na saṃśayaḥ . asyāstu pariṣanmadhye yadbravīmi nibodha tat .. 7.98.15 ..
एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् । सर्वं विस्तरतो राम व्याख्यास्यति न संशयः ॥ ७.९८.१६ ॥
etadeva hi kāvyaṃ te kāvyānāmuttamaṃ śrutam . sarvaṃ vistarato rāma vyākhyāsyati na saṃśayaḥ .. 7.98.16 ..
जन्मप्रभृति ते वीर सुखदुःखोपसेवनम् । भविष्यदुत्तरं चेह सर्वं वाल्मीकिना कृतम् ॥ ७.९८.१७ ॥
janmaprabhṛti te vīra sukhaduḥkhopasevanam . bhaviṣyaduttaraṃ ceha sarvaṃ vālmīkinā kṛtam .. 7.98.17 ..
आदिकाव्यमिदं राम त्वयि सर्वं प्रतिष्ठितम् । नह्यन्यो ऽर्हति काव्यानां यशोभाग्राघवादृते ॥ ७.९८.१८ ॥
ādikāvyamidaṃ rāma tvayi sarvaṃ pratiṣṭhitam . nahyanyo 'rhati kāvyānāṃ yaśobhāgrāghavādṛte .. 7.98.18 ..
श्रुतं ते पूर्वमेतद्धि मया सर्वं सुरैः सह । दिव्यमद्भुतरूपं च सत्यवाक्यमनावृतम् ॥ ७.९८.१९ ॥
śrutaṃ te pūrvametaddhi mayā sarvaṃ suraiḥ saha . divyamadbhutarūpaṃ ca satyavākyamanāvṛtam .. 7.98.19 ..
स त्वं पुरुषशार्दूल धर्मेण सुसमाहितः । शेषं भविष्यं काकुत्स्थ काव्यं रामायणं शृणु ॥ ७.९८.२० ॥
sa tvaṃ puruṣaśārdūla dharmeṇa susamāhitaḥ . śeṣaṃ bhaviṣyaṃ kākutstha kāvyaṃ rāmāyaṇaṃ śṛṇu .. 7.98.20 ..
उत्तरं नाम काव्यस्य शेषमत्र महायशः । तच्छृणुष्व महातेज ऋषिभिः सार्धमुत्तमम् ॥ ७.९८.२१ ॥
uttaraṃ nāma kāvyasya śeṣamatra mahāyaśaḥ . tacchṛṇuṣva mahāteja ṛṣibhiḥ sārdhamuttamam .. 7.98.21 ..
न खल्वन्येन काकुत्स्थ श्रोतव्यमिदमुत्तमम् । परमम् ऋषिणा वीर त्वयैव रघुनन्दन ॥ ७.९८.२२ ॥
na khalvanyena kākutstha śrotavyamidamuttamam . paramam ṛṣiṇā vīra tvayaiva raghunandana .. 7.98.22 ..
एतावदुक्त्वा वचनं ब्रह्मा त्रिभुवनेश्वरः । जगाम त्रिदिवं देवो देवैः सह सबान्धवैः ॥ ७.९८.२३ ॥
etāvaduktvā vacanaṃ brahmā tribhuvaneśvaraḥ . jagāma tridivaṃ devo devaiḥ saha sabāndhavaiḥ .. 7.98.23 ..
ये च तत्र महात्मान ऋषयो ब्राह्मलौकिकाः । ब्रह्मणा समनुज्ञाता न्यवर्तन्त महौजसः । उत्तरं श्रोतुमनसो भविष्यं यच्च राघवे ॥ ७.९८.२४ ॥
ye ca tatra mahātmāna ṛṣayo brāhmalaukikāḥ . brahmaṇā samanujñātā nyavartanta mahaujasaḥ . uttaraṃ śrotumanaso bhaviṣyaṃ yacca rāghave .. 7.98.24 ..
ततो रामः शुभां वाणीं देवदेवस्य भाषिताम् । श्रुत्वा परमतेजस्वी वाल्मीकिमिदमब्रवीत् ॥ ७.९८.२५ ॥
tato rāmaḥ śubhāṃ vāṇīṃ devadevasya bhāṣitām . śrutvā paramatejasvī vālmīkimidamabravīt .. 7.98.25 ..
भगवन् श्रोतुमनस ऋषयो ब्राह्मलौकिकाः । भविष्यदुत्तरं यन्मे श्वोभूते सम्प्रवर्तताम् ॥ ७.९८.२६ ॥
bhagavan śrotumanasa ṛṣayo brāhmalaukikāḥ . bhaviṣyaduttaraṃ yanme śvobhūte sampravartatām .. 7.98.26 ..
एवं विनिश्चयं कृत्वा सम्प्रगृह्य कुशीलवौ । तं जनौघं विसृज्याथ पर्णशालामुपागमत् । तामेव शोचतः सीतां सा व्यतीयाय शर्वरी ॥ ७.९८.२७ ॥
evaṃ viniścayaṃ kṛtvā sampragṛhya kuśīlavau . taṃ janaughaṃ visṛjyātha parṇaśālāmupāgamat . tāmeva śocataḥ sītāṃ sā vyatīyāya śarvarī .. 7.98.27 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टनवतितमः सर्गः ॥ ९८ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'ṣṭanavatitamaḥ sargaḥ .. 98 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In