This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 98

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
रसातलं प्रविष्टायां वैदेह्यां सर्ववानराः । चुक्रुशुः साधु साध्वीति मुनयो रामसन्निधौ ।। ७.९८.१ ।।
rasātalaṃ praviṣṭāyāṃ vaidehyāṃ sarvavānarāḥ | cukruśuḥ sādhu sādhvīti munayo rāmasannidhau || 7.98.1 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   1

दण्डकाष्ठमवष्टभ्य बाष्पव्याकुलितेक्षणः । अवाक्छिरा दीनमना रामो ह्यासीत्सुदुःखितः ।। ७.९८.२ ।।
daṇḍakāṣṭhamavaṣṭabhya bāṣpavyākulitekṣaṇaḥ | avākchirā dīnamanā rāmo hyāsītsuduḥkhitaḥ || 7.98.2 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   2

स रुदित्वा चिरं कालं बहुशो बाष्पमुत्सृजन् । क्रोधशोकसमाविष्टो रामो वचनमब्रवीत् ।। ७.९८.३ ।।
sa ruditvā ciraṃ kālaṃ bahuśo bāṣpamutsṛjan | krodhaśokasamāviṣṭo rāmo vacanamabravīt || 7.98.3 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   3

अभूतपूर्वं शोकं मे मनः स्प्रष्टुमिवेच्छति । पश्यतो मे यथा नष्टा सीता श्रीरिव रूपिणी ।। ७.९८.४ ।।
abhūtapūrvaṃ śokaṃ me manaḥ spraṣṭumivecchati | paśyato me yathā naṣṭā sītā śrīriva rūpiṇī || 7.98.4 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   4

सा ऽदर्शनं पुरा सीता लङ्कापारे महोदधेः । ततश्चापि मयानीता किं पुनर्वसुधातलात् ।। ७.९८.५ ।।
sā 'darśanaṃ purā sītā laṅkāpāre mahodadheḥ | tataścāpi mayānītā kiṃ punarvasudhātalāt || 7.98.5 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   5

वसुधे देवि भवति सीता निर्यात्यतां मम । दर्शयिष्यामि वा रोषं यथा मामवगच्छसि ।। ७.९८.६ ।।
vasudhe devi bhavati sītā niryātyatāṃ mama | darśayiṣyāmi vā roṣaṃ yathā māmavagacchasi || 7.98.6 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   6

कामं श्वश्रूर्ममैव त्वं त्वत्सकाशाद्धि मैथिली । कर्षता हलहस्तेन जनकेनोद्धृता पुरा ।। ७.९८.७ ।।
kāmaṃ śvaśrūrmamaiva tvaṃ tvatsakāśāddhi maithilī | karṣatā halahastena janakenoddhṛtā purā || 7.98.7 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   7

तस्मान्निर्यात्यतां सीता विवरं वा प्रयच्छ मे । पाताले नाकपृष्ठे वा वसेयं सहितस्तया ।। ७.९८.८ ।।
tasmānniryātyatāṃ sītā vivaraṃ vā prayaccha me | pātāle nākapṛṣṭhe vā vaseyaṃ sahitastayā || 7.98.8 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   8

आनय त्वं हि तां सीतां मत्तो ऽहं मैथिलीकृते । न मे दास्यसि चेत्सीतां यथारूपां महीतले ।। ७.९८.९ ।।
ānaya tvaṃ hi tāṃ sītāṃ matto 'haṃ maithilīkṛte | na me dāsyasi cetsītāṃ yathārūpāṃ mahītale || 7.98.9 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   9

सपर्वतवनां कृत्स्नां विधमिष्यामि ते स्थितम् । नाशयिष्याम्यहं भूमिं सर्वमापो भवत्विह ।। ७.९८.१० ।।
saparvatavanāṃ kṛtsnāṃ vidhamiṣyāmi te sthitam | nāśayiṣyāmyahaṃ bhūmiṃ sarvamāpo bhavatviha || 7.98.10 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   10

एवं ब्रुवाणे काकुत्स्थे क्रोधशोकसमन्विते । ब्रह्मा सुरगणैः सार्धमुवाच रघुनन्दनम् ।। ७.९८.११ ।।
evaṃ bruvāṇe kākutsthe krodhaśokasamanvite | brahmā suragaṇaiḥ sārdhamuvāca raghunandanam || 7.98.11 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   11

राम राम न सन्तापं कर्तुमर्हसि सुव्रत । स्मर त्वं पूर्वकं भावं मन्त्रं चामित्रकर्शन ।। ७.९८.१२ ।।
rāma rāma na santāpaṃ kartumarhasi suvrata | smara tvaṃ pūrvakaṃ bhāvaṃ mantraṃ cāmitrakarśana || 7.98.12 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   12

न खलु त्वां महाबाहो स्मारयेयमनुत्तमम् । इमं मुहूर्तं दुर्धर्ष स्मर त्वं जन्म वैष्णवम् ।। ७.९८.१३ ।।
na khalu tvāṃ mahābāho smārayeyamanuttamam | imaṃ muhūrtaṃ durdharṣa smara tvaṃ janma vaiṣṇavam || 7.98.13 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   13

सीता हि विमला साध्वी तव पूर्वपरायणा । नागलोकं सुखं प्रायात्त्वदाश्रयतपोबलात् ।। ७.९८.१४ ।।
sītā hi vimalā sādhvī tava pūrvaparāyaṇā | nāgalokaṃ sukhaṃ prāyāttvadāśrayatapobalāt || 7.98.14 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   14

स्वर्गे ते सङ्गमो भूयो भविष्यति न संशयः । अस्यास्तु परिषन्मध्ये यद्ब्रवीमि निबोध तत् ।। ७.९८.१५ ।।
svarge te saṅgamo bhūyo bhaviṣyati na saṃśayaḥ | asyāstu pariṣanmadhye yadbravīmi nibodha tat || 7.98.15 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   15

एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् । सर्वं विस्तरतो राम व्याख्यास्यति न संशयः ।। ७.९८.१६ ।।
etadeva hi kāvyaṃ te kāvyānāmuttamaṃ śrutam | sarvaṃ vistarato rāma vyākhyāsyati na saṃśayaḥ || 7.98.16 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   16

जन्मप्रभृति ते वीर सुखदुःखोपसेवनम् । भविष्यदुत्तरं चेह सर्वं वाल्मीकिना कृतम् ।। ७.९८.१७ ।।
janmaprabhṛti te vīra sukhaduḥkhopasevanam | bhaviṣyaduttaraṃ ceha sarvaṃ vālmīkinā kṛtam || 7.98.17 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   17

आदिकाव्यमिदं राम त्वयि सर्वं प्रतिष्ठितम् । नह्यन्यो ऽर्हति काव्यानां यशोभाग्राघवादृते ।। ७.९८.१८ ।।
ādikāvyamidaṃ rāma tvayi sarvaṃ pratiṣṭhitam | nahyanyo 'rhati kāvyānāṃ yaśobhāgrāghavādṛte || 7.98.18 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   18

श्रुतं ते पूर्वमेतद्धि मया सर्वं सुरैः सह । दिव्यमद्भुतरूपं च सत्यवाक्यमनावृतम् ।। ७.९८.१९ ।।
śrutaṃ te pūrvametaddhi mayā sarvaṃ suraiḥ saha | divyamadbhutarūpaṃ ca satyavākyamanāvṛtam || 7.98.19 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   19

स त्वं पुरुषशार्दूल धर्मेण सुसमाहितः । शेषं भविष्यं काकुत्स्थ काव्यं रामायणं शृणु ।। ७.९८.२० ।।
sa tvaṃ puruṣaśārdūla dharmeṇa susamāhitaḥ | śeṣaṃ bhaviṣyaṃ kākutstha kāvyaṃ rāmāyaṇaṃ śṛṇu || 7.98.20 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   20

उत्तरं नाम काव्यस्य शेषमत्र महायशः । तच्छृणुष्व महातेज ऋषिभिः सार्धमुत्तमम् ।। ७.९८.२१ ।।
uttaraṃ nāma kāvyasya śeṣamatra mahāyaśaḥ | tacchṛṇuṣva mahāteja ṛṣibhiḥ sārdhamuttamam || 7.98.21 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   21

न खल्वन्येन काकुत्स्थ श्रोतव्यमिदमुत्तमम् । परमम् ऋषिणा वीर त्वयैव रघुनन्दन ।। ७.९८.२२ ।।
na khalvanyena kākutstha śrotavyamidamuttamam | paramam ṛṣiṇā vīra tvayaiva raghunandana || 7.98.22 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   22

एतावदुक्त्वा वचनं ब्रह्मा त्रिभुवनेश्वरः । जगाम त्रिदिवं देवो देवैः सह सबान्धवैः ।। ७.९८.२३ ।।
etāvaduktvā vacanaṃ brahmā tribhuvaneśvaraḥ | jagāma tridivaṃ devo devaiḥ saha sabāndhavaiḥ || 7.98.23 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   23

ये च तत्र महात्मान ऋषयो ब्राह्मलौकिकाः । ब्रह्मणा समनुज्ञाता न्यवर्तन्त महौजसः । उत्तरं श्रोतुमनसो भविष्यं यच्च राघवे ।। ७.९८.२४ ।।
ye ca tatra mahātmāna ṛṣayo brāhmalaukikāḥ | brahmaṇā samanujñātā nyavartanta mahaujasaḥ | uttaraṃ śrotumanaso bhaviṣyaṃ yacca rāghave || 7.98.24 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   24

ततो रामः शुभां वाणीं देवदेवस्य भाषिताम् । श्रुत्वा परमतेजस्वी वाल्मीकिमिदमब्रवीत् ।। ७.९८.२५ ।।
tato rāmaḥ śubhāṃ vāṇīṃ devadevasya bhāṣitām | śrutvā paramatejasvī vālmīkimidamabravīt || 7.98.25 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   25

भगवन् श्रोतुमनस ऋषयो ब्राह्मलौकिकाः । भविष्यदुत्तरं यन्मे श्वोभूते सम्प्रवर्तताम् ।। ७.९८.२६ ।।
bhagavan śrotumanasa ṛṣayo brāhmalaukikāḥ | bhaviṣyaduttaraṃ yanme śvobhūte sampravartatām || 7.98.26 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   26

एवं विनिश्चयं कृत्वा सम्प्रगृह्य कुशीलवौ । तं जनौघं विसृज्याथ पर्णशालामुपागमत् । तामेव शोचतः सीतां सा व्यतीयाय शर्वरी ।। ७.९८.२७ ।।
evaṃ viniścayaṃ kṛtvā sampragṛhya kuśīlavau | taṃ janaughaṃ visṛjyātha parṇaśālāmupāgamat | tāmeva śocataḥ sītāṃ sā vyatīyāya śarvarī || 7.98.27 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   27

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टनवतितमः सर्गः ।। ९८ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'ṣṭanavatitamaḥ sargaḥ || 98 ||

Kanda : Uttara Kanda

Sarga :   98

Shloka :   28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In