रजन्यां तु प्रभातायां समानीय महामुनीन् । गीयतामविशङ्काभ्यां रामः पुत्रावुवाच ह ।। ७.९९.१ ।।
rajanyāṃ tu prabhātāyāṃ samānīya mahāmunīn | gīyatāmaviśaṅkābhyāṃ rāmaḥ putrāvuvāca ha || 7.99.1 ||
ततः समुपविष्टेषु ब्रह्मर्षिषु महात्मसु । भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ ।। ७.९९.२ ।।
tataḥ samupaviṣṭeṣu brahmarṣiṣu mahātmasu | bhaviṣyaduttaraṃ kāvyaṃ jagatustau kuśīlavau || 7.99.2 ||
प्रविष्टायां तु सीतायां भूतलं सत्यसम्पदा । तस्यावसाने यज्ञस्य रामः परमदुर्मनाः ।। ७.९९.३ ।।
praviṣṭāyāṃ tu sītāyāṃ bhūtalaṃ satyasampadā | tasyāvasāne yajñasya rāmaḥ paramadurmanāḥ || 7.99.3 ||
अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् । शोकेन परमायस्तो न शान्तिं मनसा ऽगमत् ।। ७.९९.४ ।।
apaśyamāno vaidehīṃ mene śūnyamidaṃ jagat | śokena paramāyasto na śāntiṃ manasā 'gamat || 7.99.4 ||
विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान् । जनौघं विप्रमुख्यानां वित्तपूर्वं विसृज्य च ।। ७.९९.५ ।।
visṛjya pārthivānsarvānṛkṣavānararākṣasān | janaughaṃ vipramukhyānāṃ vittapūrvaṃ visṛjya ca || 7.99.5 ||
एवं समाप्य यज्ञं तु विधिवत्स तु राघवः । ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः ।। ७.९९.६ ।।
evaṃ samāpya yajñaṃ tu vidhivatsa tu rāghavaḥ | tato visṛjya tānsarvānrāmo rājīvalocanaḥ || 7.99.6 ||
हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश ह । इष्टयज्ञो नरपतिः पुत्रद्वयसमन्वितः ।। ७.९९.७ ।।
hṛdi kṛtvā tadā sītāmayodhyāṃ praviveśa ha | iṣṭayajño narapatiḥ putradvayasamanvitaḥ || 7.99.7 ||
न सीतायाः परां भार्यां वव्रे स रघुनन्दनः । यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत् ।। ७.९९.८ ।।
na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ | yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat || 7.99.8 ||
दशवर्षसहस्राणि वाजिमेघानथाकरोत् । वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान् ।। ७.९९.९ ।।
daśavarṣasahasrāṇi vājimeghānathākarot | vājapeyāndaśaguṇāṃstathā bahusuvarṇakān || 7.99.9 ||
अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः । ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः ।। ७.९९.१० ।।
agniṣṭomātirātrābhyāṃ gosavaiśca mahādhanaiḥ | īje kratubhiranyaiśca sa śrīmānāptadakṣiṇaiḥ || 7.99.10 ||
एवं स कालः सुमहान्राज्यस्थस्य महात्मनः । धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु ।। ७.९९.११ ।।
evaṃ sa kālaḥ sumahānrājyasthasya mahātmanaḥ | dharme prayatamānasya vyatīyādrāghavasya tu || 7.99.11 ||
अनुरञ्जन्ति राजानमहन्यहनि राघवम् । ऋक्षवानररक्षांसि स्थिता रामस्य शासने ।। ७.९९.१२ ।।
anurañjanti rājānamahanyahani rāghavam | ṛkṣavānararakṣāṃsi sthitā rāmasya śāsane || 7.99.12 ||
काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः । हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा ।। ७.९९.१३ ।।
kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ | hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadāstathā || 7.99.13 ||
नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा । नानर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति ।। ७.९९.१४ ।।
nākāle mriyate kaścinna vyādhiḥ prāṇināṃ tathā | nānartho vidyate kaścidrāme rājyaṃ praśāsati || 7.99.14 ||
अथ दीर्घस्य कालस्य राममाता यशस्विनी । पुत्रपौत्रैः परिवृता कालधर्ममुपागमत् ।। ७.९९.१५ ।।
atha dīrghasya kālasya rāmamātā yaśasvinī | putrapautraiḥ parivṛtā kāladharmamupāgamat || 7.99.15 ||
अन्वियाय सुमित्रा च कैकेयी च यशस्विनी । धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता ।। ७.९९.१६ ।।
anviyāya sumitrā ca kaikeyī ca yaśasvinī | dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā || 7.99.16 ||
सर्वाः प्रमुदिताः स्वर्गे राज्ञा दशरथेन च । समागता महाभागाः सर्वधर्मं च लेभिरे ।। ७.९९.१७ ।।
sarvāḥ pramuditāḥ svarge rājñā daśarathena ca | samāgatā mahābhāgāḥ sarvadharmaṃ ca lebhire || 7.99.17 ||
तासां रामो महादानं काले काले प्रयच्छति । मातऽणामविशेषेण ब्राह्मणेषु तपस्विषु ।। ७.९९.१८ ।।
tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati | māta'ṇāmaviśeṣeṇa brāhmaṇeṣu tapasviṣu || 7.99.18 ||
पित्र्याणि ब्रह्मरत्नानि यज्ञान्परमदुस्तरान् । चकार रामो धर्मात्मा पितऽन्देवान्विवर्धयन् ।। ७.९९.१९ ।।
pitryāṇi brahmaratnāni yajñānparamadustarān | cakāra rāmo dharmātmā pita'ndevānvivardhayan || 7.99.19 ||
एवं वर्षसहस्राणि बहून्यथ ययुः सुखम् । यज्ञैर्बहुविधं धर्मं वर्धयानस्य सर्वदा ।। ७.९९.२० ।।
evaṃ varṣasahasrāṇi bahūnyatha yayuḥ sukham | yajñairbahuvidhaṃ dharmaṃ vardhayānasya sarvadā || 7.99.20 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनशततमः सर्गः ।। ९९ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekonaśatatamaḥ sargaḥ || 99 ||