This overlay will guide you through the buttons:

| |
|
रजन्यां तु प्रभातायां समानीय महामुनीन् । गीयतामविशङ्काभ्यां रामः पुत्रावुवाच ह ॥ ७.९९.१ ॥
rajanyāṃ tu prabhātāyāṃ samānīya mahāmunīn . gīyatāmaviśaṅkābhyāṃ rāmaḥ putrāvuvāca ha .. 7.99.1 ..
ततः समुपविष्टेषु ब्रह्मर्षिषु महात्मसु । भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ ॥ ७.९९.२ ॥
tataḥ samupaviṣṭeṣu brahmarṣiṣu mahātmasu . bhaviṣyaduttaraṃ kāvyaṃ jagatustau kuśīlavau .. 7.99.2 ..
प्रविष्टायां तु सीतायां भूतलं सत्यसम्पदा । तस्यावसाने यज्ञस्य रामः परमदुर्मनाः ॥ ७.९९.३ ॥
praviṣṭāyāṃ tu sītāyāṃ bhūtalaṃ satyasampadā . tasyāvasāne yajñasya rāmaḥ paramadurmanāḥ .. 7.99.3 ..
अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् । शोकेन परमायस्तो न शान्तिं मनसा ऽगमत् ॥ ७.९९.४ ॥
apaśyamāno vaidehīṃ mene śūnyamidaṃ jagat . śokena paramāyasto na śāntiṃ manasā 'gamat .. 7.99.4 ..
विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान् । जनौघं विप्रमुख्यानां वित्तपूर्वं विसृज्य च ॥ ७.९९.५ ॥
visṛjya pārthivānsarvānṛkṣavānararākṣasān . janaughaṃ vipramukhyānāṃ vittapūrvaṃ visṛjya ca .. 7.99.5 ..
एवं समाप्य यज्ञं तु विधिवत्स तु राघवः । ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः ॥ ७.९९.६ ॥
evaṃ samāpya yajñaṃ tu vidhivatsa tu rāghavaḥ . tato visṛjya tānsarvānrāmo rājīvalocanaḥ .. 7.99.6 ..
हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश ह । इष्टयज्ञो नरपतिः पुत्रद्वयसमन्वितः ॥ ७.९९.७ ॥
hṛdi kṛtvā tadā sītāmayodhyāṃ praviveśa ha . iṣṭayajño narapatiḥ putradvayasamanvitaḥ .. 7.99.7 ..
न सीतायाः परां भार्यां वव्रे स रघुनन्दनः । यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत् ॥ ७.९९.८ ॥
na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ . yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat .. 7.99.8 ..
दशवर्षसहस्राणि वाजिमेघानथाकरोत् । वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान् ॥ ७.९९.९ ॥
daśavarṣasahasrāṇi vājimeghānathākarot . vājapeyāndaśaguṇāṃstathā bahusuvarṇakān .. 7.99.9 ..
अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः । ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः ॥ ७.९९.१० ॥
agniṣṭomātirātrābhyāṃ gosavaiśca mahādhanaiḥ . īje kratubhiranyaiśca sa śrīmānāptadakṣiṇaiḥ .. 7.99.10 ..
एवं स कालः सुमहान्राज्यस्थस्य महात्मनः । धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु ॥ ७.९९.११ ॥
evaṃ sa kālaḥ sumahānrājyasthasya mahātmanaḥ . dharme prayatamānasya vyatīyādrāghavasya tu .. 7.99.11 ..
अनुरञ्जन्ति राजानमहन्यहनि राघवम् । ऋक्षवानररक्षांसि स्थिता रामस्य शासने ॥ ७.९९.१२ ॥
anurañjanti rājānamahanyahani rāghavam . ṛkṣavānararakṣāṃsi sthitā rāmasya śāsane .. 7.99.12 ..
काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः । हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा ॥ ७.९९.१३ ॥
kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ . hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadāstathā .. 7.99.13 ..
नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा । नानर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति ॥ ७.९९.१४ ॥
nākāle mriyate kaścinna vyādhiḥ prāṇināṃ tathā . nānartho vidyate kaścidrāme rājyaṃ praśāsati .. 7.99.14 ..
अथ दीर्घस्य कालस्य राममाता यशस्विनी । पुत्रपौत्रैः परिवृता कालधर्ममुपागमत् ॥ ७.९९.१५ ॥
atha dīrghasya kālasya rāmamātā yaśasvinī . putrapautraiḥ parivṛtā kāladharmamupāgamat .. 7.99.15 ..
अन्वियाय सुमित्रा च कैकेयी च यशस्विनी । धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता ॥ ७.९९.१६ ॥
anviyāya sumitrā ca kaikeyī ca yaśasvinī . dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā .. 7.99.16 ..
सर्वाः प्रमुदिताः स्वर्गे राज्ञा दशरथेन च । समागता महाभागाः सर्वधर्मं च लेभिरे ॥ ७.९९.१७ ॥
sarvāḥ pramuditāḥ svarge rājñā daśarathena ca . samāgatā mahābhāgāḥ sarvadharmaṃ ca lebhire .. 7.99.17 ..
तासां रामो महादानं काले काले प्रयच्छति । मातऽणामविशेषेण ब्राह्मणेषु तपस्विषु ॥ ७.९९.१८ ॥
tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati . māta'ṇāmaviśeṣeṇa brāhmaṇeṣu tapasviṣu .. 7.99.18 ..
पित्र्याणि ब्रह्मरत्नानि यज्ञान्परमदुस्तरान् । चकार रामो धर्मात्मा पितऽन्देवान्विवर्धयन् ॥ ७.९९.१९ ॥
pitryāṇi brahmaratnāni yajñānparamadustarān . cakāra rāmo dharmātmā pita'ndevānvivardhayan .. 7.99.19 ..
एवं वर्षसहस्राणि बहून्यथ ययुः सुखम् । यज्ञैर्बहुविधं धर्मं वर्धयानस्य सर्वदा ॥ ७.९९.२० ॥
evaṃ varṣasahasrāṇi bahūnyatha yayuḥ sukham . yajñairbahuvidhaṃ dharmaṃ vardhayānasya sarvadā .. 7.99.20 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनशततमः सर्गः ॥ ९९ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekonaśatatamaḥ sargaḥ .. 99 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In