This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 1

Rama Appreciates Hanuman

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् । रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ।। 1 ।।
śrutvā hanumato vākyaṃ yathāvadabhibhāṣitam | rāmaḥ prītisamāyukto vākyamuttaramabravīt || 1 ||

Kanda : Yuddha Kanda

Sarga :   1

Shloka :   1

कृतं हनुमता कार्यं सुमहद्भुवि दुष्करम् । मनसापि यदन्येन न शक्यं धरणीतले ।। 2 ।।
kṛtaṃ hanumatā kāryaṃ sumahadbhuvi duṣkaram | manasāpi yadanyena na śakyaṃ dharaṇītale || 2 ||

Kanda : Yuddha Kanda

Sarga :   1

Shloka :   2

न हि तं परिपश्यामि यस्तरेत महार्णवम् । अन्यत्र गरुणाद्वायोरन्यत्र च हनूमतः ।। 3 ।।
na hi taṃ paripaśyāmi yastareta mahārṇavam | anyatra garuṇādvāyoranyatra ca hanūmataḥ || 3 ||

Kanda : Yuddha Kanda

Sarga :   1

Shloka :   3

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् ।। 4 ।।
devadānavayakṣāṇāṃ gandharvoragarakṣasām | apradhṛṣyāṃ purīṃ laṅkāṃ rāvaṇena surakṣitām || 4 ||

Kanda : Yuddha Kanda

Sarga :   1

Shloka :   4

प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् । को विशेत्सुदुराधर्षां राक्षसैश्च सुरक्षिताम् ।। 5 ।।
praviṣṭaḥ sattvamāśritya jīvanko nāma niṣkramet | ko viśetsudurādharṣāṃ rākṣasaiśca surakṣitām || 5 ||

Kanda : Yuddha Kanda

Sarga :   1

Shloka :   5

यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः | भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत् । एवं विधाय स्वबलं सदृशं विक्रमस्य च ।। 6 ।।
yo vīryabalasampanno na samaḥ syāddhanūmataḥ | bhṛtyakāryaṃ hanumatā sugrīvasya kṛtaṃ mahat | evaṃ vidhāya svabalaṃ sadṛśaṃ vikramasya ca || 6 ||

Kanda : Yuddha Kanda

Sarga :   1

Shloka :   6

यो हि भृत्यो नियुक्तः सन्भर्त्रा कर्मणि दुष्करे । कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम् ।। 7 ।।
yo hi bhṛtyo niyuktaḥ sanbhartrā karmaṇi duṣkare | kuryāttadanurāgeṇa tamāhuḥ puruṣottamam || 7 ||

Kanda : Yuddha Kanda

Sarga :   1

Shloka :   7

यो नियुक्तोय: परं कार्यं न कुर्यान्नृपतेः प्रियम् । भृत्योऽ युक्तः स्समर्थोश्च तमाहुर्मध्यमं नरम् ।। 8 ।।
yo niyuktoya: paraṃ kāryaṃ na kuryānnṛpateḥ priyam | bhṛtyo' yuktaḥ ssamarthośca tamāhurmadhyamaṃ naram || 8 ||

Kanda : Yuddha Kanda

Sarga :   1

Shloka :   8

नियुक्तो नृपतेः कार्यं न कुर्याद्यः समाहितः । भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् ।। 9 ।।
niyukto nṛpateḥ kāryaṃ na kuryādyaḥ samāhitaḥ | bhṛtyo yuktaḥ samarthaśca tamāhuḥ puruṣādhamam || 9 ||

Kanda : Yuddha Kanda

Sarga :   1

Shloka :   9

तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता । न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः ।। 10 ।।
tanniyoge niyuktena kṛtaṃ kṛtyaṃ hanūmatā | na cātmā laghutāṃ nītaḥ sugrīvaścāpi toṣitaḥ || 10 ||

Kanda : Yuddha Kanda

Sarga :   1

Shloka :   10

अहं च रघुवंशश्च लक्ष्मणश्च महाबलः । वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ।। 11 ।।
ahaṃ ca raghuvaṃśaśca lakṣmaṇaśca mahābalaḥ | vaidehyā darśanenādya dharmataḥ parirakṣitāḥ || 11 ||

Kanda : Yuddha Kanda

Sarga :   1

Shloka :   11

इदं तु मम दीनस्या मनो भूयः प्रकर्षति । यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् ।। 12 ।।
idaṃ tu mama dīnasyā mano bhūyaḥ prakarṣati | yadihāsya priyākhyāturna kurmi sadṛśaṃ priyam || 12 ||

Kanda : Yuddha Kanda

Sarga :   1

Shloka :   12

एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः । मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः ।। 13 ।।
eṣa sarvasvabhūtastu pariṣvaṅgo hanūmataḥ | mayā kālamimaṃ prāpya dattastasya mahātmanaḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   1

Shloka :   13

इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तं परिषस्वजे । हनूमन्तं कृतात्मानं कृतकार्यमुपागतम् ।। 14 ।।
ityuktvā prītihṛṣṭāṅgo rāmastaṃ pariṣasvaje | hanūmantaṃ kṛtātmānaṃ kṛtakāryamupāgatam || 14 ||

Kanda : Yuddha Kanda

Sarga :   1

Shloka :   14

ध्यात्वा पुनरुवाचेदं वचनं रघुनन्दनः । हरीणामीश्वरस्यापि सुग्रीवस्योपशृण्वतः ।। 15 ।।
dhyātvā punaruvācedaṃ vacanaṃ raghunandanaḥ | harīṇāmīśvarasyāpi sugrīvasyopaśṛṇvataḥ || 15 ||

Kanda : Yuddha Kanda

Sarga :   1

Shloka :   15

सर्वथा सुकृतं तावत्सीतायाः परिमार्गणम् । सागरं तु समासाद्य पुनर्नष्टं मनो मम ।। 16 ।।
sarvathā sukṛtaṃ tāvatsītāyāḥ parimārgaṇam | sāgaraṃ tu samāsādya punarnaṣṭaṃ mano mama || 16 ||

Kanda : Yuddha Kanda

Sarga :   1

Shloka :   16

कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः । हरयो दक्षिणं पारं गमिष्यन्ति समाहिताः ।। 17 ।।
kathaṃ nāma samudrasya duṣpārasya mahāmbhasaḥ | harayo dakṣiṇaṃ pāraṃ gamiṣyanti samāhitāḥ || 17 ||

Kanda : Yuddha Kanda

Sarga :   1

Shloka :   17

यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम । समुद्रपारगमने हरीणां किमिवोत्तरम् ।। 18 ।।
yadyapyeṣa tu vṛttānto vaidehyā gadito mama | samudrapāragamane harīṇāṃ kimivottaram || 18 ||

Kanda : Yuddha Kanda

Sarga :   1

Shloka :   18

इत्युक्त्वा शोकसम्भ्रान्तो रामः शत्रुनिबर्हणः । हनूमन्तं महाबाहुस्ततो ध्यानमुपागमत् ।। 19 ।।
ityuktvā śokasambhrānto rāmaḥ śatrunibarhaṇaḥ | hanūmantaṃ mahābāhustato dhyānamupāgamat || 19 ||

Kanda : Yuddha Kanda

Sarga :   1

Shloka :   19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In