भयं न पश्यामि कुतश्चिदप्यहं न राघवः प्राप्स्यति जातु मैथिलीम् । सुरै सहेन्द्रैरपि संगरे कथं ममाग्रत स्थास्यति लक्ष्मणाग्रजः ॥ २८ ॥
PADACHEDA
भयम् न पश्यामि कुतश्चिद् अपि अहम् न राघवः प्राप्स्यति जातु मैथिलीम् । सुरैः सह इन्द्रैः अपि संगरे कथम् मम अग्रतस् स्थास्यति लक्ष्मण-अग्रजः ॥ २८ ॥
TRANSLITERATION
bhayam na paśyāmi kutaścid api aham na rāghavaḥ prāpsyati jātu maithilīm . suraiḥ saha indraiḥ api saṃgare katham mama agratas sthāsyati lakṣmaṇa-agrajaḥ .. 28 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.