This overlay will guide you through the buttons:

| |
|
ततःप्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः । राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः ॥ १ ॥
tataḥpratyuṣasi prāpte prāptadharmārthaniścayaḥ . rākṣasādhipaterveśma bhīmakarmā vibhīṣaṇaḥ .. 1 ..
शैलाग्रचयसङ्काशं शैलशृङ्गमिवोन्नतम् । सुविभक्तमहाकक्षं महाजनपरिग्रहम् ॥२ ॥
śailāgracayasaṅkāśaṃ śailaśṛṅgamivonnatam . suvibhaktamahākakṣaṃ mahājanaparigraham ..2 ..
मतिमद्भिर्महामात्रैरनुरक्तैरधिष्ठितम् । राक्षसैराप्तपर्याप्तै सर्वतः परिरक्षितम् ॥ ३ ॥
matimadbhirmahāmātrairanuraktairadhiṣṭhitam . rākṣasairāptaparyāptai sarvataḥ parirakṣitam .. 3 ..
मत्तमातङ्गनिश्श्वासैर्व्याकुलीकृतमारुतम् । शङ्खघोषमहाघोषं तूर्यनादानुनादितम् ॥ ४ ॥
mattamātaṅganiśśvāsairvyākulīkṛtamārutam . śaṅkhaghoṣamahāghoṣaṃ tūryanādānunāditam .. 4 ..
प्रमदाजनसम्बाधं प्रजल्पितमहापथम् । तप्तकाञ्चननिर्यूहं भूषणोत्तमभूषितम् ॥ ५ ॥
pramadājanasambādhaṃ prajalpitamahāpatham . taptakāñcananiryūhaṃ bhūṣaṇottamabhūṣitam .. 5 ..
गन्धर्वाणामिवाऽवासमालयं मरुतामिव । रत्नसञ्चयसम्बाधं भवनं भोगिनामिव ॥ ६॥।
gandharvāṇāmivā'vāsamālayaṃ marutāmiva . ratnasañcayasambādhaṃ bhavanaṃ bhogināmiva .. 6...
तं महाभ्रमिवाऽदित्यस्तेजोविस्तृतरश्मिमान् । अग्रजस्यालयं वीरः प्रविवेश महाद्युतिः ॥ ७ ॥
taṃ mahābhramivā'dityastejovistṛtaraśmimān . agrajasyālayaṃ vīraḥ praviveśa mahādyutiḥ .. 7 ..
पुण्यान् पुण्याहघोषांश्च वेदविद्भिरुदाहृतान् । शुश्राव सुमहातेजा भ्रातुर्विजयसंश्रितान् ॥ ८ ॥
puṇyān puṇyāhaghoṣāṃśca vedavidbhirudāhṛtān . śuśrāva sumahātejā bhrāturvijayasaṃśritān .. 8 ..
पूजितान् दधिपात्रैश्च सर्पिर्भि सुमनोक्षतैः । मन्त्रवेदविदो विप्रा ददर्श स महाबलः ॥ ९ ॥
pūjitān dadhipātraiśca sarpirbhi sumanokṣataiḥ . mantravedavido viprā dadarśa sa mahābalaḥ .. 9 ..
स पूज्यमानो रक्षोभिद्दीप्यमान स्वतेजसा । आसनस्थं महाबाहुर्ववन्दे धनदानुजम् ॥ १० ॥
sa pūjyamāno rakṣobhiddīpyamāna svatejasā . āsanasthaṃ mahābāhurvavande dhanadānujam .. 10 ..
स राजदृष्टिसम्पन्नमासनं हेमभूषितम् । जगाम समुदाचारं प्रयुज्याचारकोविदः ॥ ११ ॥
sa rājadṛṣṭisampannamāsanaṃ hemabhūṣitam . jagāma samudācāraṃ prayujyācārakovidaḥ .. 11 ..
स रावणं महात्मानं विजने मन्त्रिसन्निधौ । उवाच हितमत्यर्थं वचनं हेतुनिश्चितम् ॥ १२ ॥
sa rāvaṇaṃ mahātmānaṃ vijane mantrisannidhau . uvāca hitamatyarthaṃ vacanaṃ hetuniścitam .. 12 ..
प्रसाद्य भ्रातरं जेष्ठं सान्त्वेनोपस्थितक्रमः । देशकालार्थसंवादि दृष्टलोकपरावरः ॥ १३ ॥
prasādya bhrātaraṃ jeṣṭhaṃ sāntvenopasthitakramaḥ . deśakālārthasaṃvādi dṛṣṭalokaparāvaraḥ .. 13 ..
यदाप्रभृति वैदेही सम्प्रास्तेमां पुरंतप । तदाप्रभृति दृश्यन्ते निमित्तान्यशुभानिनः ॥ १४ ॥
yadāprabhṛti vaidehī samprāstemāṃ puraṃtapa . tadāprabhṛti dṛśyante nimittānyaśubhāninaḥ .. 14 ..
सस्फुलिङ्ग सधूमार्चि सधूमकलुषोदयः । मन्त्रसङ्घहुतोऽप्यग्निर्न सम्यगभिवर्थते ॥ १५ ॥
sasphuliṅga sadhūmārci sadhūmakaluṣodayaḥ . mantrasaṅghahuto'pyagnirna samyagabhivarthate .. 15 ..
अग्निष्ठेष्वग्निशलासु तथा ब्रह्मस्थालीषुच । सरीसृपाणि दृश्यन्ते हन्येषु च पिपीलिकाः ॥ १६ ॥
agniṣṭheṣvagniśalāsu tathā brahmasthālīṣuca . sarīsṛpāṇi dṛśyante hanyeṣu ca pipīlikāḥ .. 16 ..
गवां पयांसि स्कन्नानि विमदा वरकुञ्जराः । दीनमश्वाः प्रहेषन्ते नवग्रासाभिनन्दिनः ॥ १७ ॥
gavāṃ payāṃsi skannāni vimadā varakuñjarāḥ . dīnamaśvāḥ praheṣante navagrāsābhinandinaḥ .. 17 ..
खरोष्ट्राश्वतरा राजभन् भिन्नरोमा स्स्रवन्ति च । न स्वभावेऽवतिष्ठन्ति विधानैरपि चिन्तिताः ॥ १८ ॥
kharoṣṭrāśvatarā rājabhan bhinnaromā ssravanti ca . na svabhāve'vatiṣṭhanti vidhānairapi cintitāḥ .. 18 ..
वायसाः सङ्घशः क्रूरा व्याहरन्ति समन्ततः । समवेताश्च दृश्यन्ते विमानाग्रेषु सङ्घशः ॥ १९ ॥
vāyasāḥ saṅghaśaḥ krūrā vyāharanti samantataḥ . samavetāśca dṛśyante vimānāgreṣu saṅghaśaḥ .. 19 ..
गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः । उपपन्नाश्च स्नध्ये द्वे व्याहऱ्‌नत्यशिवं शिवाः ॥ २० ॥
gṛdhrāśca parilīyante purīmupari piṇḍitāḥ . upapannāśca snadhye dve vyāhaṟnatyaśivaṃ śivāḥ .. 20 ..
क्रव्यादानां मृगाणां च पुरीद्वारेषु सङ्घशः । श्रूयन्ते विपुला घोषा सविस्फूर्जितनिस्स्वनाः ॥ २१ ॥
kravyādānāṃ mṛgāṇāṃ ca purīdvāreṣu saṅghaśaḥ . śrūyante vipulā ghoṣā savisphūrjitanissvanāḥ .. 21 ..
तदेवं प्रस्तुते कार्ये प्रायश्चित्तमिदं क्षमम् । रोचते वीर वैदेही राघवाय प्रदीयताम् ॥ २२ ॥
tadevaṃ prastute kārye prāyaścittamidaṃ kṣamam . rocate vīra vaidehī rāghavāya pradīyatām .. 22 ..
इदं च यदि वा मोहाल्लोभाद् वा व्याहृतं मया । तत्रापि च महाराज न दोषं कर्तुमर्हसि ॥ २३॥
idaṃ ca yadi vā mohāllobhād vā vyāhṛtaṃ mayā . tatrāpi ca mahārāja na doṣaṃ kartumarhasi .. 23..
अयं हि दोषः सर्वस्य जनस्यास्योपलक्ष्यते । रक्षसां राक्षसीनां च पुरस्यान्तःपुरस्य च ॥ २४ ॥
ayaṃ hi doṣaḥ sarvasya janasyāsyopalakṣyate . rakṣasāṃ rākṣasīnāṃ ca purasyāntaḥpurasya ca .. 24 ..
प्रापणे चास्य मन्त्रस्य निवृत्ता सर्वमन्त्रिणः । अवश्यं च मया वाच्यं यद् दृष्टमथवा श्रुतम् । सम्प्रधार्य यथान्यायं तद भवान् कर्तुमर्हति ॥२५ ॥
prāpaṇe cāsya mantrasya nivṛttā sarvamantriṇaḥ . avaśyaṃ ca mayā vācyaṃ yad dṛṣṭamathavā śrutam . sampradhārya yathānyāyaṃ tada bhavān kartumarhati ..25 ..
इति स्वमन्त्रिणां मध्ये भ्राता भ्रातरमूचिवान् । रावणं राक्षसां श्रेष्ठं पथ्यमेतद विभीषणः ॥ २६ ॥
iti svamantriṇāṃ madhye bhrātā bhrātaramūcivān . rāvaṇaṃ rākṣasāṃ śreṣṭhaṃ pathyametada vibhīṣaṇaḥ .. 26 ..
हितं महार्थं मृदु हेतुसंहितं व्यतीतकालायतिसम्प्रतिक्षमम् । निशम्य तद् वाक्यमुपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत् ॥ २७ ॥
hitaṃ mahārthaṃ mṛdu hetusaṃhitaṃ vyatītakālāyatisampratikṣamam . niśamya tad vākyamupasthitajvaraḥ prasaṅgavānuttarametadabravīt .. 27 ..
भयं न पश्यामि कुतश्चिदप्यहं न राघवः प्राप्स्यति जातु मैथिलीम् । सुरै सहेन्द्रैरपि संगरे कथं ममाग्रत स्थास्यति लक्ष्मणाग्रजः ॥ २८ ॥
bhayaṃ na paśyāmi kutaścidapyahaṃ na rāghavaḥ prāpsyati jātu maithilīm . surai sahendrairapi saṃgare kathaṃ mamāgrata sthāsyati lakṣmaṇāgrajaḥ .. 28 ..
इत्येवमुक्त्वा सुरसैन्यनाशनो महाबल संयति चण्डविक्रमः । दशाननो भ्रातरमाप्तवादिनं विसर्जयामास तदा विभीषणम् ॥ २९ ॥
ityevamuktvā surasainyanāśano mahābala saṃyati caṇḍavikramaḥ . daśānano bhrātaramāptavādinaṃ visarjayāmāsa tadā vibhīṣaṇam .. 29 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In