शक्त्या निपातितं दृष्ट्वा रावणेन बलीयसा। लक्ष्मणं समरे शूरं शोणितौघपरिप्लुतम्॥ १॥
śaktyā nipātitaṃ dṛṣṭvā rāvaṇena balīyasā| lakṣmaṇaṃ samare śūraṃ śoṇitaughapariplutam|| 1||
स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः। विसृजन्नेव बाणौघान् सुषेणमिदमब्रवीत्॥ २॥
sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ| visṛjanneva bāṇaughān suṣeṇamidamabravīt|| 2||
एष रावणवीर्येण लक्ष्मणः पतितो भुवि। सर्पवच्चेष्टते वीरो मम शोकमुदीरयन्॥ ३॥
eṣa rāvaṇavīryeṇa lakṣmaṇaḥ patito bhuvi| sarpavacceṣṭate vīro mama śokamudīrayan|| 3||
शोणितार्द्रमिमं वीरं प्राणैः प्रियतरं मम। पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः॥ ४॥
śoṇitārdramimaṃ vīraṃ prāṇaiḥ priyataraṃ mama| paśyato mama kā śaktiryoda्dhuṃ paryākulātmanaḥ|| 4||
अयं स समरश्लाघी भ्राता मे शुभलक्षणः। यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन वा॥ ५॥
ayaṃ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ| yadi pañcatvamāpannaḥ prāṇairme kiṃ sukhena vā|| 5||
लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद् धनुः। सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता॥ ६॥
lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ| sāyakā vyavasīdanti dṛṣṭirbāṣpavaśaṃ gatā|| 6||
अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव। चिन्ता मे वर्धते तीव्रा मुमूर्षापि च जायते॥ ७॥
avasīdanti gātrāṇi svapnayāne nṛṇāmiva| cintā me vardhate tīvrā mumūrṣāpi ca jāyate|| 7||
भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना। विष्टनन्तं तु दुःखार्तं मर्मण्यभिहतं भृशम्॥ ८॥
bhrātaraṃ nihataṃ dṛṣṭvā rāvaṇena durātmanā| viṣṭanantaṃ tu duḥkhārtaṃ marmaṇyabhihataṃ bhṛśam|| 8||
राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम्। दुःखेन महताविष्टो ध्यानशोकपरायणः॥ ९॥
rāghavo bhrātaraṃ dṛṣṭvā priyaṃ prāṇaṃ bahiścaram| duḥkhena mahatāviṣṭo dhyānaśokaparāyaṇaḥ|| 9||
परं विषादमापन्नो विललापाकुलेन्द्रियः। भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु॥ १०॥
paraṃ viṣādamāpanno vilalāpākulendriyaḥ| bhrātaraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ raṇapāṃsuṣu|| 10||
विजयोऽपि हि मे शूर न प्रियायोपकल्पते। अचक्षुर्विषयश्चन्द्रः कां प्रीतिं जनयिष्यति॥ ११॥
vijayo'pi hi me śūra na priyāyopakalpate| acakṣurviṣayaścandraḥ kāṃ prītiṃ janayiṣyati|| 11||
किं मे युद्धेन किं प्राणैर्युद्धकार्यं न विद्यते। यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः॥ १२॥
kiṃ me yuddhena kiṃ prāṇairyuddhakāryaṃ na vidyate| yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ|| 12||
यथैव मां वनं यान्तमनुयाति महाद्युतिः। अहमप्यनुयास्यामि तथैवैनं यमक्षयम्॥ १३॥
yathaiva māṃ vanaṃ yāntamanuyāti mahādyutiḥ| ahamapyanuyāsyāmi tathaivainaṃ yamakṣayam|| 13||
इष्टबन्धुजनो नित्यं मां स नित्यमनुव्रतः। इमामवस्थां गमितो राक्षसैः कूटयोधिभिः॥ १४॥
iṣṭabandhujano nityaṃ māṃ sa nityamanuvrataḥ| imāmavasthāṃ gamito rākṣasaiḥ kūṭayodhibhiḥ|| 14||
देशे देशे कलत्राणि देशे देशे च बान्धवाः। तं तु देशं न पश्यामि यत्र भ्राता सहोदरः॥ १५॥
deśe deśe kalatrāṇi deśe deśe ca bāndhavāḥ| taṃ tu deśaṃ na paśyāmi yatra bhrātā sahodaraḥ|| 15||
किं नु राज्येन दुर्धर्षलक्ष्मणेन विना मम। कथं वक्ष्याम्यहं त्वम्बां सुमित्रां पुत्रवत्सलाम्॥ १६॥
kiṃ nu rājyena durdharṣalakṣmaṇena vinā mama| kathaṃ vakṣyāmyahaṃ tvambāṃ sumitrāṃ putravatsalām|| 16||
उपालम्भं न शक्ष्यामि सोढुं दत्तं सुमित्रया। किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम्॥ १७॥
upālambhaṃ na śakṣyāmi soḍhuṃ dattaṃ sumitrayā| kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm|| 17||
भरतं किं नु वक्ष्यामि शत्रुघ्नं च महाबलम्। सह तेन वनं यातो विना तेनागतः कथम्॥ १८॥
bharataṃ kiṃ nu vakṣyāmi śatrughnaṃ ca mahābalam| saha tena vanaṃ yāto vinā tenāgataḥ katham|| 18||
इहैव मरणं श्रेयो न तु बन्धुविगर्हणम्। किं मया दुष्कृतं कर्म कृतमन्यत्र जन्मनि॥ १९॥
ihaiva maraṇaṃ śreyo na tu bandhuvigarhaṇam| kiṃ mayā duṣkṛtaṃ karma kṛtamanyatra janmani|| 19||
येन मे धार्मिको भ्राता निहतश्चाग्रतः स्थितः। हा भ्रातर्मनुजश्रेष्ठ शूराणां प्रवर प्रभो॥ २०॥
yena me dhārmiko bhrātā nihataścāgrataḥ sthitaḥ| hā bhrātarmanujaśreṣṭha śūrāṇāṃ pravara prabho|| 20||
एकाकी किं नु मां त्यक्त्वा परलोकाय गच्छसि। विलपन्तं च मां भ्रातः किमर्थं नावभाषसे॥ २१॥
ekākī kiṃ nu māṃ tyaktvā paralokāya gacchasi| vilapantaṃ ca māṃ bhrātaḥ kimarthaṃ nāvabhāṣase|| 21||
उत्तिष्ठ पश्य किं शेषे दीनं मां पश्य चक्षुषा। शोकार्तस्य प्रमत्तस्य पर्वतेषु वनेषु च॥ २२॥
uttiṣṭha paśya kiṃ śeṣe dīnaṃ māṃ paśya cakṣuṣā| śokārtasya pramattasya parvateṣu vaneṣu ca|| 22||
विषण्णस्य महाबाहो समाश्वासयिता मम। राममेवं ब्रुवाणं तु शोकव्याकुलितेन्द्रियम्॥ २३॥
viṣaṇṇasya mahābāho samāśvāsayitā mama| rāmamevaṃ bruvāṇaṃ tu śokavyākulitendriyam|| 23||
आश्वासयन्नुवाचेदं सुषेणः परमं वचः। त्यजेमां नरशार्दूल बुद्धिं वैक्लव्यकारिणीम्॥ २४॥
āśvāsayannuvācedaṃ suṣeṇaḥ paramaṃ vacaḥ| tyajemāṃ naraśārdūla buddhiṃ vaiklavyakāriṇīm|| 24||
शोकसंजननीं चिन्तां तुल्यां बाणैश्चमूमुखे। नैव पञ्चत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः॥ २५॥
śokasaṃjananīṃ cintāṃ tulyāṃ bāṇaiścamūmukhe| naiva pañcatvamāpanno lakṣmaṇo lakṣmivardhanaḥ|| 25||
नह्यस्य विकृतं वक्त्रं न च श्यामत्वमागतम्। सुप्रभं च प्रसन्नं च मुखमस्य निरीक्ष्यताम्॥ २६॥
nahyasya vikṛtaṃ vaktraṃ na ca śyāmatvamāgatam| suprabhaṃ ca prasannaṃ ca mukhamasya nirīkṣyatām|| 26||
पद्मपत्रतलौ हस्तौ सुप्रसन्ने च लोचने। नेदृशं दृश्यते रूपं गतासूनां विशां पते॥ २७॥
padmapatratalau hastau suprasanne ca locane| nedṛśaṃ dṛśyate rūpaṃ gatāsūnāṃ viśāṃ pate|| 27||
विषादं मा कृथा वीर सप्राणोऽयमरिंदम। आख्याति तु प्रसुप्तस्य स्रस्तगात्रस्य भूतले॥ २८॥
viṣādaṃ mā kṛthā vīra saprāṇo'yamariṃdama| ākhyāti tu prasuptasya srastagātrasya bhūtale|| 28||
सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः। एवमुक्त्वा महाप्राज्ञः सुषेणो राघवं वचः॥ २९॥
socchvāsaṃ hṛdayaṃ vīra kampamānaṃ muhurmuhuḥ| evamuktvā mahāprājñaḥ suṣeṇo rāghavaṃ vacaḥ|| 29||
समीपस्थमुवाचेदं हनूमन्तं महाकपिम्। सौम्य शीघ्रमितो गत्वा पर्वतं हि महोदयम्॥ ३०॥
samīpasthamuvācedaṃ hanūmantaṃ mahākapim| saumya śīghramito gatvā parvataṃ hi mahodayam|| 30||
पूर्वं तु कथितो योऽसौ वीर जाम्बवता तव। दक्षिणे शिखरे जातां महौषधिमिहानय॥ ३१॥
pūrvaṃ tu kathito yo'sau vīra jāmbavatā tava| dakṣiṇe śikhare jātāṃ mahauṣadhimihānaya|| 31||
विशल्यकरणीं नाम्ना सावर्ण्यकरणीं तथा। संजीवकरणीं वीर संधानीं च महौषधीम्॥ ३२॥
viśalyakaraṇīṃ nāmnā sāvarṇyakaraṇīṃ tathā| saṃjīvakaraṇīṃ vīra saṃdhānīṃ ca mahauṣadhīm|| 32||
संजीवनार्थं वीरस्य लक्ष्मणस्य त्वमानय। इत्येवमुक्तो हनुमान् गत्वा चौषधिपर्वतम्।
saṃjīvanārthaṃ vīrasya lakṣmaṇasya tvamānaya| ityevamukto hanumān gatvā cauṣadhiparvatam|
तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः। इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः॥ ३४॥
tasya buddhiḥ samutpannā māruteramitaujasaḥ| idameva gamiṣyāmi gṛhītvā śikharaṃ gireḥ|| 34||
अस्मिंस्तु शिखरे जातामोषधीं तां सुखावहाम्। प्रतर्केणावगच्छामि सुषेणो ह्येवमब्रवीत्॥ ३५॥
asmiṃstu śikhare jātāmoṣadhīṃ tāṃ sukhāvahām| pratarkeṇāvagacchāmi suṣeṇo hyevamabravīt|| 35||
अगृह्य यदि गच्छामि विशल्यकरणीमहम्। कालात्ययेन दोषः स्याद् वैक्लव्यं च महद्भवेत्॥ ३६॥
agṛhya yadi gacchāmi viśalyakaraṇīmaham| kālātyayena doṣaḥ syād vaiklavyaṃ ca mahadbhavet|| 36||
इति संचिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः। आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्प्य गिरेः शिरः॥ ३७॥
iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ| āsādya parvataśreṣṭhaṃ triḥ prakampya gireḥ śiraḥ|| 37||
फुल्लनानातरुगणं समुत्पाट्य महाबलः। गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत्॥ ३८॥
phullanānātarugaṇaṃ samutpāṭya mahābalaḥ| gṛhītvā hariśārdūlo hastābhyāṃ samatolayat|| 38||
स नीलमिव जीमूतं तोयपूर्णं नभस्तलात्। उत्पपात गृहीत्वा तु हनूमान् शिखरं गिरेः॥ ३९॥
sa nīlamiva jīmūtaṃ toyapūrṇaṃ nabhastalāt| utpapāta gṛhītvā tu hanūmān śikharaṃ gireḥ|| 39||
समागम्य महावेगः संन्यस्य शिखरं गिरेः। विश्रम्य किंचिद्धनुमान् सुषेणमिदमब्रवीत्॥ ४०॥
samāgamya mahāvegaḥ saṃnyasya śikharaṃ gireḥ| viśramya kiṃciddhanumān suṣeṇamidamabravīt|| 40||
औषधीर्नावगच्छामि ता अहं हरिपुङ्गव। तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया॥ ४१॥
auṣadhīrnāvagacchāmi tā ahaṃ haripuṅgava| tadidaṃ śikharaṃ kṛtsnaṃ girestasyāhṛtaṃ mayā|| 41||
एवं कथयमानं तु प्रशस्य पवनात्मजम्। सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः॥ ४२॥
evaṃ kathayamānaṃ tu praśasya pavanātmajam| suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīḥ|| 42||
विस्मितास्तु बभूवुस्ते सर्वे वानरपुङ्गवाः। दृष्ट्वा तु हनुमत्कर्म सुरैरपि सुदुष्करम्॥ ४३॥
vismitāstu babhūvuste sarve vānarapuṅgavāḥ| dṛṣṭvā tu hanumatkarma surairapi suduṣkaram|| 43||
ततः संक्षोदयित्वा तामोषधीं वानरोत्तमः। लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः॥ ४४॥
tataḥ saṃkṣodayitvā tāmoṣadhīṃ vānarottamaḥ| lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ|| 44||
सशल्यः स समाघ्राय लक्ष्मणः परवीरहा। विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात्॥ ४५॥
saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā| viśalyo virujaḥ śīghramudatiṣṭhanmahītalāt|| 45||
तमुत्थितं तु हरयो भूतलात् प्रेक्ष्य लक्ष्मणम्। साधुसाध्विति सुप्रीता लक्ष्मणं प्रत्यपूजयन्॥ ४६॥
tamutthitaṃ tu harayo bhūtalāt prekṣya lakṣmaṇam| sādhusādhviti suprītā lakṣmaṇaṃ pratyapūjayan|| 46||
एह्येहीत्यब्रवीद् रामो लक्ष्मणं परवीरहा। सस्वजे गाढमालिङ्गय बाष्पपर्याकुलेक्षणः॥ ४७॥
ehyehītyabravīd rāmo lakṣmaṇaṃ paravīrahā| sasvaje gāḍhamāliṅgaya bāṣpaparyākulekṣaṇaḥ|| 47||
अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा। दिष्ट्या त्वां वीर पश्यामि मरणात् पुनरागतम्॥ ४८॥
abravīcca pariṣvajya saumitriṃ rāghavastadā| diṣṭyā tvāṃ vīra paśyāmi maraṇāt punarāgatam|| 48||
नहि मे जीवितेनार्थः सीतया च जयेन वा। को हि मे जीवितेनार्थस्त्वयि पञ्चत्वमागते॥ ४९॥
nahi me jīvitenārthaḥ sītayā ca jayena vā| ko hi me jīvitenārthastvayi pañcatvamāgate|| 49||
इत्येवं ब्रुवतस्तस्य राघवस्य महात्मनः। खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत्॥ ५०॥
ityevaṃ bruvatastasya rāghavasya mahātmanaḥ| khinnaḥ śithilayā vācā lakṣmaṇo vākyamabravīt|| 50||
तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम। लघुः कश्चिदिवासत्त्वो नैवं त्वं वक्तुमर्हसि॥ ५१॥
tāṃ pratijñāṃ pratijñāya purā satyaparākrama| laghuḥ kaścidivāsattvo naivaṃ tvaṃ vaktumarhasi|| 51||
नहि प्रतिज्ञां कुर्वन्ति वितथां सत्यवादिनः। लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम्॥ ५२॥
nahi pratijñāṃ kurvanti vitathāṃ satyavādinaḥ| lakṣaṇaṃ hi mahattvasya pratijñāparipālanam|| 52||
नैराश्यमुपगन्तुं च नालं ते मत्कृतेऽनघ। वधेन रावणस्याद्य प्रतिज्ञामनुपालय॥ ५३॥
nairāśyamupagantuṃ ca nālaṃ te matkṛte'nagha| vadhena rāvaṇasyādya pratijñāmanupālaya|| 53||
न जीवन् यास्यते शत्रुस्तव बाणपथं गतः। नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः॥ ५४॥
na jīvan yāsyate śatrustava bāṇapathaṃ gataḥ| nardatastīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ|| 54||
अहं तु वधमच्छामि शीघ्रमस्य दुरात्मनः। यावदस्तं न यात्येष कृतकर्मा दिवाकरः॥ ५५॥
ahaṃ tu vadhamacchāmi śīghramasya durātmanaḥ| yāvadastaṃ na yātyeṣa kṛtakarmā divākaraḥ|| 55||
यदि वधमिच्छसि रावणस्य संख्येयदि च कृतां हि तवेच्छसि प्रतिज्ञाम्। यदि तव राजसुताभिलाष आर्यकुरु च वचो मम शीघ्रमद्य वीर॥ ५६॥
yadi vadhamicchasi rāvaṇasya saṃkhyeyadi ca kṛtāṃ hi tavecchasi pratijñām| yadi tava rājasutābhilāṣa āryakuru ca vaco mama śīghramadya vīra|| 56||