This overlay will guide you through the buttons:

| |
|
शक्त्या निपातितं दृष्ट्वा रावणेन बलीयसा। लक्ष्मणं समरे शूरं शोणितौघपरिप्लुतम्॥ १॥
śaktyā nipātitaṃ dṛṣṭvā rāvaṇena balīyasā. lakṣmaṇaṃ samare śūraṃ śoṇitaughapariplutam.. 1..
स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः। विसृजन्नेव बाणौघान् सुषेणमिदमब्रवीत्॥ २॥
sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ. visṛjanneva bāṇaughān suṣeṇamidamabravīt.. 2..
एष रावणवीर्येण लक्ष्मणः पतितो भुवि। सर्पवच्चेष्टते वीरो मम शोकमुदीरयन्॥ ३॥
eṣa rāvaṇavīryeṇa lakṣmaṇaḥ patito bhuvi. sarpavacceṣṭate vīro mama śokamudīrayan.. 3..
शोणितार्द्रमिमं वीरं प्राणैः प्रियतरं मम। पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः॥ ४॥
śoṇitārdramimaṃ vīraṃ prāṇaiḥ priyataraṃ mama. paśyato mama kā śaktiryoddhuṃ paryākulātmanaḥ.. 4..
अयं स समरश्लाघी भ्राता मे शुभलक्षणः। यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन वा॥ ५॥
ayaṃ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ. yadi pañcatvamāpannaḥ prāṇairme kiṃ sukhena vā.. 5..
लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद् धनुः। सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता॥ ६॥
lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ. sāyakā vyavasīdanti dṛṣṭirbāṣpavaśaṃ gatā.. 6..
अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव। चिन्ता मे वर्धते तीव्रा मुमूर्षापि च जायते॥ ७॥
avasīdanti gātrāṇi svapnayāne nṛṇāmiva. cintā me vardhate tīvrā mumūrṣāpi ca jāyate.. 7..
भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना। विष्टनन्तं तु दुःखार्तं मर्मण्यभिहतं भृशम्॥ ८॥
bhrātaraṃ nihataṃ dṛṣṭvā rāvaṇena durātmanā. viṣṭanantaṃ tu duḥkhārtaṃ marmaṇyabhihataṃ bhṛśam.. 8..
राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम्। दुःखेन महताविष्टो ध्यानशोकपरायणः॥ ९॥
rāghavo bhrātaraṃ dṛṣṭvā priyaṃ prāṇaṃ bahiścaram. duḥkhena mahatāviṣṭo dhyānaśokaparāyaṇaḥ.. 9..
परं विषादमापन्नो विललापाकुलेन्द्रियः। भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु॥ १०॥
paraṃ viṣādamāpanno vilalāpākulendriyaḥ. bhrātaraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ raṇapāṃsuṣu.. 10..
विजयोऽपि हि मे शूर न प्रियायोपकल्पते। अचक्षुर्विषयश्चन्द्रः कां प्रीतिं जनयिष्यति॥ ११॥
vijayo'pi hi me śūra na priyāyopakalpate. acakṣurviṣayaścandraḥ kāṃ prītiṃ janayiṣyati.. 11..
किं मे युद्धेन किं प्राणैर्युद्धकार्यं न विद्यते। यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः॥ १२॥
kiṃ me yuddhena kiṃ prāṇairyuddhakāryaṃ na vidyate. yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ.. 12..
यथैव मां वनं यान्तमनुयाति महाद्युतिः। अहमप्यनुयास्यामि तथैवैनं यमक्षयम्॥ १३॥
yathaiva māṃ vanaṃ yāntamanuyāti mahādyutiḥ. ahamapyanuyāsyāmi tathaivainaṃ yamakṣayam.. 13..
इष्टबन्धुजनो नित्यं मां स नित्यमनुव्रतः। इमामवस्थां गमितो राक्षसैः कूटयोधिभिः॥ १४॥
iṣṭabandhujano nityaṃ māṃ sa nityamanuvrataḥ. imāmavasthāṃ gamito rākṣasaiḥ kūṭayodhibhiḥ.. 14..
देशे देशे कलत्राणि देशे देशे च बान्धवाः। तं तु देशं न पश्यामि यत्र भ्राता सहोदरः॥ १५॥
deśe deśe kalatrāṇi deśe deśe ca bāndhavāḥ. taṃ tu deśaṃ na paśyāmi yatra bhrātā sahodaraḥ.. 15..
किं नु राज्येन दुर्धर्षलक्ष्मणेन विना मम। कथं वक्ष्याम्यहं त्वम्बां सुमित्रां पुत्रवत्सलाम्॥ १६॥
kiṃ nu rājyena durdharṣalakṣmaṇena vinā mama. kathaṃ vakṣyāmyahaṃ tvambāṃ sumitrāṃ putravatsalām.. 16..
उपालम्भं न शक्ष्यामि सोढुं दत्तं सुमित्रया। किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम्॥ १७॥
upālambhaṃ na śakṣyāmi soḍhuṃ dattaṃ sumitrayā. kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm.. 17..
भरतं किं नु वक्ष्यामि शत्रुघ्नं च महाबलम्। सह तेन वनं यातो विना तेनागतः कथम्॥ १८॥
bharataṃ kiṃ nu vakṣyāmi śatrughnaṃ ca mahābalam. saha tena vanaṃ yāto vinā tenāgataḥ katham.. 18..
इहैव मरणं श्रेयो न तु बन्धुविगर्हणम्। किं मया दुष्कृतं कर्म कृतमन्यत्र जन्मनि॥ १९॥
ihaiva maraṇaṃ śreyo na tu bandhuvigarhaṇam. kiṃ mayā duṣkṛtaṃ karma kṛtamanyatra janmani.. 19..
येन मे धार्मिको भ्राता निहतश्चाग्रतः स्थितः। हा भ्रातर्मनुजश्रेष्ठ शूराणां प्रवर प्रभो॥ २०॥
yena me dhārmiko bhrātā nihataścāgrataḥ sthitaḥ. hā bhrātarmanujaśreṣṭha śūrāṇāṃ pravara prabho.. 20..
एकाकी किं नु मां त्यक्त्वा परलोकाय गच्छसि। विलपन्तं च मां भ्रातः किमर्थं नावभाषसे॥ २१॥
ekākī kiṃ nu māṃ tyaktvā paralokāya gacchasi. vilapantaṃ ca māṃ bhrātaḥ kimarthaṃ nāvabhāṣase.. 21..
उत्तिष्ठ पश्य किं शेषे दीनं मां पश्य चक्षुषा। शोकार्तस्य प्रमत्तस्य पर्वतेषु वनेषु च॥ २२॥
uttiṣṭha paśya kiṃ śeṣe dīnaṃ māṃ paśya cakṣuṣā. śokārtasya pramattasya parvateṣu vaneṣu ca.. 22..
विषण्णस्य महाबाहो समाश्वासयिता मम। राममेवं ब्रुवाणं तु शोकव्याकुलितेन्द्रियम्॥ २३॥
viṣaṇṇasya mahābāho samāśvāsayitā mama. rāmamevaṃ bruvāṇaṃ tu śokavyākulitendriyam.. 23..
आश्वासयन्नुवाचेदं सुषेणः परमं वचः। त्यजेमां नरशार्दूल बुद्धिं वैक्लव्यकारिणीम्॥ २४॥
āśvāsayannuvācedaṃ suṣeṇaḥ paramaṃ vacaḥ. tyajemāṃ naraśārdūla buddhiṃ vaiklavyakāriṇīm.. 24..
शोकसंजननीं चिन्तां तुल्यां बाणैश्चमूमुखे। नैव पञ्चत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः॥ २५॥
śokasaṃjananīṃ cintāṃ tulyāṃ bāṇaiścamūmukhe. naiva pañcatvamāpanno lakṣmaṇo lakṣmivardhanaḥ.. 25..
नह्यस्य विकृतं वक्त्रं न च श्यामत्वमागतम्। सुप्रभं च प्रसन्नं च मुखमस्य निरीक्ष्यताम्॥ २६॥
nahyasya vikṛtaṃ vaktraṃ na ca śyāmatvamāgatam. suprabhaṃ ca prasannaṃ ca mukhamasya nirīkṣyatām.. 26..
पद्मपत्रतलौ हस्तौ सुप्रसन्ने च लोचने। नेदृशं दृश्यते रूपं गतासूनां विशां पते॥ २७॥
padmapatratalau hastau suprasanne ca locane. nedṛśaṃ dṛśyate rūpaṃ gatāsūnāṃ viśāṃ pate.. 27..
विषादं मा कृथा वीर सप्राणोऽयमरिंदम। आख्याति तु प्रसुप्तस्य स्रस्तगात्रस्य भूतले॥ २८॥
viṣādaṃ mā kṛthā vīra saprāṇo'yamariṃdama. ākhyāti tu prasuptasya srastagātrasya bhūtale.. 28..
सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः। एवमुक्त्वा महाप्राज्ञः सुषेणो राघवं वचः॥ २९॥
socchvāsaṃ hṛdayaṃ vīra kampamānaṃ muhurmuhuḥ. evamuktvā mahāprājñaḥ suṣeṇo rāghavaṃ vacaḥ.. 29..
समीपस्थमुवाचेदं हनूमन्तं महाकपिम्। सौम्य शीघ्रमितो गत्वा पर्वतं हि महोदयम्॥ ३०॥
samīpasthamuvācedaṃ hanūmantaṃ mahākapim. saumya śīghramito gatvā parvataṃ hi mahodayam.. 30..
पूर्वं तु कथितो योऽसौ वीर जाम्बवता तव। दक्षिणे शिखरे जातां महौषधिमिहानय॥ ३१॥
pūrvaṃ tu kathito yo'sau vīra jāmbavatā tava. dakṣiṇe śikhare jātāṃ mahauṣadhimihānaya.. 31..
विशल्यकरणीं नाम्ना सावर्ण्यकरणीं तथा। संजीवकरणीं वीर संधानीं च महौषधीम्॥ ३२॥
viśalyakaraṇīṃ nāmnā sāvarṇyakaraṇīṃ tathā. saṃjīvakaraṇīṃ vīra saṃdhānīṃ ca mahauṣadhīm.. 32..
संजीवनार्थं वीरस्य लक्ष्मणस्य त्वमानय। इत्येवमुक्तो हनुमान् गत्वा चौषधिपर्वतम्।
saṃjīvanārthaṃ vīrasya lakṣmaṇasya tvamānaya. ityevamukto hanumān gatvā cauṣadhiparvatam.
तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः। इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः॥ ३४॥
tasya buddhiḥ samutpannā māruteramitaujasaḥ. idameva gamiṣyāmi gṛhītvā śikharaṃ gireḥ.. 34..
अस्मिंस्तु शिखरे जातामोषधीं तां सुखावहाम्। प्रतर्केणावगच्छामि सुषेणो ह्येवमब्रवीत्॥ ३५॥
asmiṃstu śikhare jātāmoṣadhīṃ tāṃ sukhāvahām. pratarkeṇāvagacchāmi suṣeṇo hyevamabravīt.. 35..
अगृह्य यदि गच्छामि विशल्यकरणीमहम्। कालात्ययेन दोषः स्याद् वैक्लव्यं च महद्भवेत्॥ ३६॥
agṛhya yadi gacchāmi viśalyakaraṇīmaham. kālātyayena doṣaḥ syād vaiklavyaṃ ca mahadbhavet.. 36..
इति संचिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः। आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्प्य गिरेः शिरः॥ ३७॥
iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ. āsādya parvataśreṣṭhaṃ triḥ prakampya gireḥ śiraḥ.. 37..
फुल्लनानातरुगणं समुत्पाट्य महाबलः। गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत्॥ ३८॥
phullanānātarugaṇaṃ samutpāṭya mahābalaḥ. gṛhītvā hariśārdūlo hastābhyāṃ samatolayat.. 38..
स नीलमिव जीमूतं तोयपूर्णं नभस्तलात्। उत्पपात गृहीत्वा तु हनूमान् शिखरं गिरेः॥ ३९॥
sa nīlamiva jīmūtaṃ toyapūrṇaṃ nabhastalāt. utpapāta gṛhītvā tu hanūmān śikharaṃ gireḥ.. 39..
समागम्य महावेगः संन्यस्य शिखरं गिरेः। विश्रम्य किंचिद्धनुमान् सुषेणमिदमब्रवीत्॥ ४०॥
samāgamya mahāvegaḥ saṃnyasya śikharaṃ gireḥ. viśramya kiṃciddhanumān suṣeṇamidamabravīt.. 40..
औषधीर्नावगच्छामि ता अहं हरिपुङ्गव। तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया॥ ४१॥
auṣadhīrnāvagacchāmi tā ahaṃ haripuṅgava. tadidaṃ śikharaṃ kṛtsnaṃ girestasyāhṛtaṃ mayā.. 41..
एवं कथयमानं तु प्रशस्य पवनात्मजम्। सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः॥ ४२॥
evaṃ kathayamānaṃ tu praśasya pavanātmajam. suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīḥ.. 42..
विस्मितास्तु बभूवुस्ते सर्वे वानरपुङ्गवाः। दृष्ट्वा तु हनुमत्कर्म सुरैरपि सुदुष्करम्॥ ४३॥
vismitāstu babhūvuste sarve vānarapuṅgavāḥ. dṛṣṭvā tu hanumatkarma surairapi suduṣkaram.. 43..
ततः संक्षोदयित्वा तामोषधीं वानरोत्तमः। लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः॥ ४४॥
tataḥ saṃkṣodayitvā tāmoṣadhīṃ vānarottamaḥ. lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ.. 44..
सशल्यः स समाघ्राय लक्ष्मणः परवीरहा। विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात्॥ ४५॥
saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā. viśalyo virujaḥ śīghramudatiṣṭhanmahītalāt.. 45..
तमुत्थितं तु हरयो भूतलात् प्रेक्ष्य लक्ष्मणम्। साधुसाध्विति सुप्रीता लक्ष्मणं प्रत्यपूजयन्॥ ४६॥
tamutthitaṃ tu harayo bhūtalāt prekṣya lakṣmaṇam. sādhusādhviti suprītā lakṣmaṇaṃ pratyapūjayan.. 46..
एह्येहीत्यब्रवीद् रामो लक्ष्मणं परवीरहा। सस्वजे गाढमालिङ्गय बाष्पपर्याकुलेक्षणः॥ ४७॥
ehyehītyabravīd rāmo lakṣmaṇaṃ paravīrahā. sasvaje gāḍhamāliṅgaya bāṣpaparyākulekṣaṇaḥ.. 47..
अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा। दिष्ट्या त्वां वीर पश्यामि मरणात् पुनरागतम्॥ ४८॥
abravīcca pariṣvajya saumitriṃ rāghavastadā. diṣṭyā tvāṃ vīra paśyāmi maraṇāt punarāgatam.. 48..
नहि मे जीवितेनार्थः सीतया च जयेन वा। को हि मे जीवितेनार्थस्त्वयि पञ्चत्वमागते॥ ४९॥
nahi me jīvitenārthaḥ sītayā ca jayena vā. ko hi me jīvitenārthastvayi pañcatvamāgate.. 49..
इत्येवं ब्रुवतस्तस्य राघवस्य महात्मनः। खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत्॥ ५०॥
ityevaṃ bruvatastasya rāghavasya mahātmanaḥ. khinnaḥ śithilayā vācā lakṣmaṇo vākyamabravīt.. 50..
तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम। लघुः कश्चिदिवासत्त्वो नैवं त्वं वक्तुमर्हसि॥ ५१॥
tāṃ pratijñāṃ pratijñāya purā satyaparākrama. laghuḥ kaścidivāsattvo naivaṃ tvaṃ vaktumarhasi.. 51..
नहि प्रतिज्ञां कुर्वन्ति वितथां सत्यवादिनः। लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम्॥ ५२॥
nahi pratijñāṃ kurvanti vitathāṃ satyavādinaḥ. lakṣaṇaṃ hi mahattvasya pratijñāparipālanam.. 52..
नैराश्यमुपगन्तुं च नालं ते मत्कृतेऽनघ। वधेन रावणस्याद्य प्रतिज्ञामनुपालय॥ ५३॥
nairāśyamupagantuṃ ca nālaṃ te matkṛte'nagha. vadhena rāvaṇasyādya pratijñāmanupālaya.. 53..
न जीवन् यास्यते शत्रुस्तव बाणपथं गतः। नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः॥ ५४॥
na jīvan yāsyate śatrustava bāṇapathaṃ gataḥ. nardatastīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ.. 54..
अहं तु वधमच्छामि शीघ्रमस्य दुरात्मनः। यावदस्तं न यात्येष कृतकर्मा दिवाकरः॥ ५५॥
ahaṃ tu vadhamacchāmi śīghramasya durātmanaḥ. yāvadastaṃ na yātyeṣa kṛtakarmā divākaraḥ.. 55..
यदि वधमिच्छसि रावणस्य संख्येयदि च कृतां हि तवेच्छसि प्रतिज्ञाम्। यदि तव राजसुताभिलाष आर्यकुरु च वचो मम शीघ्रमद्य वीर॥ ५६॥
yadi vadhamicchasi rāvaṇasya saṃkhyeyadi ca kṛtāṃ hi tavecchasi pratijñām. yadi tava rājasutābhilāṣa āryakuru ca vaco mama śīghramadya vīra.. 56..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In