This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 101

Sushena Cures Lakshmana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
शक्त्या निपातितं दृष्ट्वा रावणेन बलीयसा। लक्ष्मणं समरे शूरं शोणितौघपरिप्लुतम्॥ १॥
śaktyā nipātitaṃ dṛṣṭvā rāvaṇena balīyasā| lakṣmaṇaṃ samare śūraṃ śoṇitaughapariplutam|| 1||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   1

स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः। विसृजन्नेव बाणौघान् सुषेणमिदमब्रवीत्॥ २॥
sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ| visṛjanneva bāṇaughān suṣeṇamidamabravīt|| 2||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   2

एष रावणवीर्येण लक्ष्मणः पतितो भुवि। सर्पवच्चेष्टते वीरो मम शोकमुदीरयन्॥ ३॥
eṣa rāvaṇavīryeṇa lakṣmaṇaḥ patito bhuvi| sarpavacceṣṭate vīro mama śokamudīrayan|| 3||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   3

शोणितार्द्रमिमं वीरं प्राणैः प्रियतरं मम। पश्यतो मम का शक्तिर्योद‍्धुं पर्याकुलात्मनः॥ ४॥
śoṇitārdramimaṃ vīraṃ prāṇaiḥ priyataraṃ mama| paśyato mama kā śaktiryoda‍्dhuṃ paryākulātmanaḥ|| 4||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   4

अयं स समरश्लाघी भ्राता मे शुभलक्षणः। यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन वा॥ ५॥
ayaṃ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ| yadi pañcatvamāpannaḥ prāṇairme kiṃ sukhena vā|| 5||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   5

लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद् धनुः। सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता॥ ६॥
lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ| sāyakā vyavasīdanti dṛṣṭirbāṣpavaśaṃ gatā|| 6||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   6

अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव। चिन्ता मे वर्धते तीव्रा मुमूर्षापि च जायते॥ ७॥
avasīdanti gātrāṇi svapnayāne nṛṇāmiva| cintā me vardhate tīvrā mumūrṣāpi ca jāyate|| 7||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   7

भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना। विष्टनन्तं तु दुःखार्तं मर्मण्यभिहतं भृशम्॥ ८॥
bhrātaraṃ nihataṃ dṛṣṭvā rāvaṇena durātmanā| viṣṭanantaṃ tu duḥkhārtaṃ marmaṇyabhihataṃ bhṛśam|| 8||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   8

राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम्। दुःखेन महताविष्टो ध्यानशोकपरायणः॥ ९॥
rāghavo bhrātaraṃ dṛṣṭvā priyaṃ prāṇaṃ bahiścaram| duḥkhena mahatāviṣṭo dhyānaśokaparāyaṇaḥ|| 9||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   9

परं विषादमापन्नो विललापाकुलेन्द्रियः। भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु॥ १०॥
paraṃ viṣādamāpanno vilalāpākulendriyaḥ| bhrātaraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ raṇapāṃsuṣu|| 10||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   10

विजयोऽपि हि मे शूर न प्रियायोपकल्पते। अचक्षुर्विषयश्चन्द्रः कां प्रीतिं जनयिष्यति॥ ११॥
vijayo'pi hi me śūra na priyāyopakalpate| acakṣurviṣayaścandraḥ kāṃ prītiṃ janayiṣyati|| 11||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   11

किं मे युद्धेन किं प्राणैर्युद्धकार्यं न विद्यते। यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः॥ १२॥
kiṃ me yuddhena kiṃ prāṇairyuddhakāryaṃ na vidyate| yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ|| 12||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   12

यथैव मां वनं यान्तमनुयाति महाद्युतिः। अहमप्यनुयास्यामि तथैवैनं यमक्षयम्॥ १३॥
yathaiva māṃ vanaṃ yāntamanuyāti mahādyutiḥ| ahamapyanuyāsyāmi tathaivainaṃ yamakṣayam|| 13||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   13

इष्टबन्धुजनो नित्यं मां स नित्यमनुव्रतः। इमामवस्थां गमितो राक्षसैः कूटयोधिभिः॥ १४॥
iṣṭabandhujano nityaṃ māṃ sa nityamanuvrataḥ| imāmavasthāṃ gamito rākṣasaiḥ kūṭayodhibhiḥ|| 14||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   14

देशे देशे कलत्राणि देशे देशे च बान्धवाः। तं तु देशं न पश्यामि यत्र भ्राता सहोदरः॥ १५॥
deśe deśe kalatrāṇi deśe deśe ca bāndhavāḥ| taṃ tu deśaṃ na paśyāmi yatra bhrātā sahodaraḥ|| 15||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   15

किं नु राज्येन दुर्धर्षलक्ष्मणेन विना मम। कथं वक्ष्याम्यहं त्वम्बां सुमित्रां पुत्रवत्सलाम्॥ १६॥
kiṃ nu rājyena durdharṣalakṣmaṇena vinā mama| kathaṃ vakṣyāmyahaṃ tvambāṃ sumitrāṃ putravatsalām|| 16||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   16

उपालम्भं न शक्ष्यामि सोढुं दत्तं सुमित्रया। किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम्॥ १७॥
upālambhaṃ na śakṣyāmi soḍhuṃ dattaṃ sumitrayā| kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm|| 17||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   17

भरतं किं नु वक्ष्यामि शत्रुघ्नं च महाबलम्। सह तेन वनं यातो विना तेनागतः कथम्॥ १८॥
bharataṃ kiṃ nu vakṣyāmi śatrughnaṃ ca mahābalam| saha tena vanaṃ yāto vinā tenāgataḥ katham|| 18||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   18

इहैव मरणं श्रेयो न तु बन्धुविगर्हणम्। किं मया दुष्कृतं कर्म कृतमन्यत्र जन्मनि॥ १९॥
ihaiva maraṇaṃ śreyo na tu bandhuvigarhaṇam| kiṃ mayā duṣkṛtaṃ karma kṛtamanyatra janmani|| 19||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   19

येन मे धार्मिको भ्राता निहतश्चाग्रतः स्थितः। हा भ्रातर्मनुजश्रेष्ठ शूराणां प्रवर प्रभो॥ २०॥
yena me dhārmiko bhrātā nihataścāgrataḥ sthitaḥ| hā bhrātarmanujaśreṣṭha śūrāṇāṃ pravara prabho|| 20||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   20

एकाकी किं नु मां त्यक्त्वा परलोकाय गच्छसि। विलपन्तं च मां भ्रातः किमर्थं नावभाषसे॥ २१॥
ekākī kiṃ nu māṃ tyaktvā paralokāya gacchasi| vilapantaṃ ca māṃ bhrātaḥ kimarthaṃ nāvabhāṣase|| 21||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   21

उत्तिष्ठ पश्य किं शेषे दीनं मां पश्य चक्षुषा। शोकार्तस्य प्रमत्तस्य पर्वतेषु वनेषु च॥ २२॥
uttiṣṭha paśya kiṃ śeṣe dīnaṃ māṃ paśya cakṣuṣā| śokārtasya pramattasya parvateṣu vaneṣu ca|| 22||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   22

विषण्णस्य महाबाहो समाश्वासयिता मम। राममेवं ब्रुवाणं तु शोकव्याकुलितेन्द्रियम्॥ २३॥
viṣaṇṇasya mahābāho samāśvāsayitā mama| rāmamevaṃ bruvāṇaṃ tu śokavyākulitendriyam|| 23||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   23

आश्वासयन्नुवाचेदं सुषेणः परमं वचः। त्यजेमां नरशार्दूल बुद्धिं वैक्लव्यकारिणीम्॥ २४॥
āśvāsayannuvācedaṃ suṣeṇaḥ paramaṃ vacaḥ| tyajemāṃ naraśārdūla buddhiṃ vaiklavyakāriṇīm|| 24||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   24

शोकसंजननीं चिन्तां तुल्यां बाणैश्चमूमुखे। नैव पञ्चत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः॥ २५॥
śokasaṃjananīṃ cintāṃ tulyāṃ bāṇaiścamūmukhe| naiva pañcatvamāpanno lakṣmaṇo lakṣmivardhanaḥ|| 25||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   25

नह्यस्य विकृतं वक्त्रं न च श्यामत्वमागतम्। सुप्रभं च प्रसन्नं च मुखमस्य निरीक्ष्यताम्॥ २६॥
nahyasya vikṛtaṃ vaktraṃ na ca śyāmatvamāgatam| suprabhaṃ ca prasannaṃ ca mukhamasya nirīkṣyatām|| 26||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   26

पद्मपत्रतलौ हस्तौ सुप्रसन्ने च लोचने। नेदृशं दृश्यते रूपं गतासूनां विशां पते॥ २७॥
padmapatratalau hastau suprasanne ca locane| nedṛśaṃ dṛśyate rūpaṃ gatāsūnāṃ viśāṃ pate|| 27||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   27

विषादं मा कृथा वीर सप्राणोऽयमरिंदम। आख्याति तु प्रसुप्तस्य स्रस्तगात्रस्य भूतले॥ २८॥
viṣādaṃ mā kṛthā vīra saprāṇo'yamariṃdama| ākhyāti tu prasuptasya srastagātrasya bhūtale|| 28||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   28

सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः। एवमुक्त्वा महाप्राज्ञः सुषेणो राघवं वचः॥ २९॥
socchvāsaṃ hṛdayaṃ vīra kampamānaṃ muhurmuhuḥ| evamuktvā mahāprājñaḥ suṣeṇo rāghavaṃ vacaḥ|| 29||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   29

समीपस्थमुवाचेदं हनूमन्तं महाकपिम्। सौम्य शीघ्रमितो गत्वा पर्वतं हि महोदयम्॥ ३०॥
samīpasthamuvācedaṃ hanūmantaṃ mahākapim| saumya śīghramito gatvā parvataṃ hi mahodayam|| 30||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   30

पूर्वं तु कथितो योऽसौ वीर जाम्बवता तव। दक्षिणे शिखरे जातां महौषधिमिहानय॥ ३१॥
pūrvaṃ tu kathito yo'sau vīra jāmbavatā tava| dakṣiṇe śikhare jātāṃ mahauṣadhimihānaya|| 31||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   31

विशल्यकरणीं नाम्ना सावर्ण्यकरणीं तथा। संजीवकरणीं वीर संधानीं च महौषधीम्॥ ३२॥
viśalyakaraṇīṃ nāmnā sāvarṇyakaraṇīṃ tathā| saṃjīvakaraṇīṃ vīra saṃdhānīṃ ca mahauṣadhīm|| 32||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   32

संजीवनार्थं वीरस्य लक्ष्मणस्य त्वमानय। इत्येवमुक्तो हनुमान् गत्वा चौषधिपर्वतम्।
saṃjīvanārthaṃ vīrasya lakṣmaṇasya tvamānaya| ityevamukto hanumān gatvā cauṣadhiparvatam|

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   33

तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः। इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः॥ ३४॥
tasya buddhiḥ samutpannā māruteramitaujasaḥ| idameva gamiṣyāmi gṛhītvā śikharaṃ gireḥ|| 34||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   34

अस्मिंस्तु शिखरे जातामोषधीं तां सुखावहाम्। प्रतर्केणावगच्छामि सुषेणो ह्येवमब्रवीत्॥ ३५॥
asmiṃstu śikhare jātāmoṣadhīṃ tāṃ sukhāvahām| pratarkeṇāvagacchāmi suṣeṇo hyevamabravīt|| 35||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   35

अगृह्य यदि गच्छामि विशल्यकरणीमहम्। कालात्ययेन दोषः स्याद् वैक्लव्यं च महद्भवेत्॥ ३६॥
agṛhya yadi gacchāmi viśalyakaraṇīmaham| kālātyayena doṣaḥ syād vaiklavyaṃ ca mahadbhavet|| 36||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   36

इति संचिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः। आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्प्य गिरेः शिरः॥ ३७॥
iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ| āsādya parvataśreṣṭhaṃ triḥ prakampya gireḥ śiraḥ|| 37||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   37

फुल्लनानातरुगणं समुत्पाट्य महाबलः। गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत्॥ ३८॥
phullanānātarugaṇaṃ samutpāṭya mahābalaḥ| gṛhītvā hariśārdūlo hastābhyāṃ samatolayat|| 38||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   38

स नीलमिव जीमूतं तोयपूर्णं नभस्तलात्। उत्पपात गृहीत्वा तु हनूमान् शिखरं गिरेः॥ ३९॥
sa nīlamiva jīmūtaṃ toyapūrṇaṃ nabhastalāt| utpapāta gṛhītvā tu hanūmān śikharaṃ gireḥ|| 39||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   39

समागम्य महावेगः संन्यस्य शिखरं गिरेः। विश्रम्य किंचिद्धनुमान् सुषेणमिदमब्रवीत्॥ ४०॥
samāgamya mahāvegaḥ saṃnyasya śikharaṃ gireḥ| viśramya kiṃciddhanumān suṣeṇamidamabravīt|| 40||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   40

औषधीर्नावगच्छामि ता अहं हरिपुङ्गव। तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया॥ ४१॥
auṣadhīrnāvagacchāmi tā ahaṃ haripuṅgava| tadidaṃ śikharaṃ kṛtsnaṃ girestasyāhṛtaṃ mayā|| 41||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   41

एवं कथयमानं तु प्रशस्य पवनात्मजम्। सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः॥ ४२॥
evaṃ kathayamānaṃ tu praśasya pavanātmajam| suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīḥ|| 42||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   42

विस्मितास्तु बभूवुस्ते सर्वे वानरपुङ्गवाः। दृष्ट्वा तु हनुमत्कर्म सुरैरपि सुदुष्करम्॥ ४३॥
vismitāstu babhūvuste sarve vānarapuṅgavāḥ| dṛṣṭvā tu hanumatkarma surairapi suduṣkaram|| 43||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   43

ततः संक्षोदयित्वा तामोषधीं वानरोत्तमः। लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः॥ ४४॥
tataḥ saṃkṣodayitvā tāmoṣadhīṃ vānarottamaḥ| lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ|| 44||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   44

सशल्यः स समाघ्राय लक्ष्मणः परवीरहा। विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात्॥ ४५॥
saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā| viśalyo virujaḥ śīghramudatiṣṭhanmahītalāt|| 45||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   45

तमुत्थितं तु हरयो भूतलात् प्रेक्ष्य लक्ष्मणम्। साधुसाध्विति सुप्रीता लक्ष्मणं प्रत्यपूजयन्॥ ४६॥
tamutthitaṃ tu harayo bhūtalāt prekṣya lakṣmaṇam| sādhusādhviti suprītā lakṣmaṇaṃ pratyapūjayan|| 46||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   46

एह्येहीत्यब्रवीद् रामो लक्ष्मणं परवीरहा। सस्वजे गाढमालिङ्गय बाष्पपर्याकुलेक्षणः॥ ४७॥
ehyehītyabravīd rāmo lakṣmaṇaṃ paravīrahā| sasvaje gāḍhamāliṅgaya bāṣpaparyākulekṣaṇaḥ|| 47||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   47

अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा। दिष्ट्या त्वां वीर पश्यामि मरणात् पुनरागतम्॥ ४८॥
abravīcca pariṣvajya saumitriṃ rāghavastadā| diṣṭyā tvāṃ vīra paśyāmi maraṇāt punarāgatam|| 48||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   48

नहि मे जीवितेनार्थः सीतया च जयेन वा। को हि मे जीवितेनार्थस्त्वयि पञ्चत्वमागते॥ ४९॥
nahi me jīvitenārthaḥ sītayā ca jayena vā| ko hi me jīvitenārthastvayi pañcatvamāgate|| 49||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   49

इत्येवं ब्रुवतस्तस्य राघवस्य महात्मनः। खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत्॥ ५०॥
ityevaṃ bruvatastasya rāghavasya mahātmanaḥ| khinnaḥ śithilayā vācā lakṣmaṇo vākyamabravīt|| 50||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   50

तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम। लघुः कश्चिदिवासत्त्वो नैवं त्वं वक्तुमर्हसि॥ ५१॥
tāṃ pratijñāṃ pratijñāya purā satyaparākrama| laghuḥ kaścidivāsattvo naivaṃ tvaṃ vaktumarhasi|| 51||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   51

नहि प्रतिज्ञां कुर्वन्ति वितथां सत्यवादिनः। लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम्॥ ५२॥
nahi pratijñāṃ kurvanti vitathāṃ satyavādinaḥ| lakṣaṇaṃ hi mahattvasya pratijñāparipālanam|| 52||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   52

नैराश्यमुपगन्तुं च नालं ते मत्कृतेऽनघ। वधेन रावणस्याद्य प्रतिज्ञामनुपालय॥ ५३॥
nairāśyamupagantuṃ ca nālaṃ te matkṛte'nagha| vadhena rāvaṇasyādya pratijñāmanupālaya|| 53||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   53

न जीवन् यास्यते शत्रुस्तव बाणपथं गतः। नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः॥ ५४॥
na jīvan yāsyate śatrustava bāṇapathaṃ gataḥ| nardatastīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ|| 54||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   54

अहं तु वधमच्छामि शीघ्रमस्य दुरात्मनः। यावदस्तं न यात्येष कृतकर्मा दिवाकरः॥ ५५॥
ahaṃ tu vadhamacchāmi śīghramasya durātmanaḥ| yāvadastaṃ na yātyeṣa kṛtakarmā divākaraḥ|| 55||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   55

यदि वधमिच्छसि रावणस्य संख्येयदि च कृतां हि तवेच्छसि प्रतिज्ञाम्। यदि तव राजसुताभिलाष आर्यकुरु च वचो मम शीघ्रमद्य वीर॥ ५६॥
yadi vadhamicchasi rāvaṇasya saṃkhyeyadi ca kṛtāṃ hi tavecchasi pratijñām| yadi tava rājasutābhilāṣa āryakuru ca vaco mama śīghramadya vīra|| 56||

Kanda : Yuddha Kanda

Sarga :   101

Shloka :   56

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In