This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 102

Indra Sends Chariot to Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
लक्ष्मणेन तु तद् वाक्यमुक्तं श्रुत्वा स राघवः। संदधे परवीरघ्नो धनुरादाय वीर्यवान्॥ १॥
lakṣmaṇena tu tad vākyamuktaṃ śrutvā sa rāghavaḥ| saṃdadhe paravīraghno dhanurādāya vīryavān|| 1||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   1

रावणाय शरान् घोरान् विससर्ज चमूमुखे। अथान्यं रथमास्थाय रावणो राक्षसाधिपः॥ २॥
rāvaṇāya śarān ghorān visasarja camūmukhe| athānyaṃ rathamāsthāya rāvaṇo rākṣasādhipaḥ|| 2||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   2

अभ्यधावत काकुत्स्थं स्वर्भानुरिव भास्करम्। दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः। आजघान महाशैलं धाराभिरिव तोयदः॥ ३॥
abhyadhāvata kākutsthaṃ svarbhānuriva bhāskaram| daśagrīvo rathasthastu rāmaṃ vajropamaiḥ śaraiḥ| ājaghāna mahāśailaṃ dhārābhiriva toyadaḥ|| 3||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   3

दीप्तपावकसंकाशैः शरैः काञ्चनभूषणैः। अभ्यवर्षद् रणे रामो दशग्रीवं समाहितः॥ ४॥
dīptapāvakasaṃkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ| abhyavarṣad raṇe rāmo daśagrīvaṃ samāhitaḥ|| 4||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   4

भूमौ स्थितस्य रामस्य रथस्थस्य स रक्षसः। न समं युद्धमित्याहुर्देवगन्धर्वकिंनराः॥ ५॥
bhūmau sthitasya rāmasya rathasthasya sa rakṣasaḥ| na samaṃ yuddhamityāhurdevagandharvakiṃnarāḥ|| 5||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   5

ततो देववरः श्रीमान् श्रुत्वा तेषां वचोऽमृतम्। आहूय मातलिं शक्रो वचनं चेदमब्रवीत्॥ ६॥
tato devavaraḥ śrīmān śrutvā teṣāṃ vaco'mṛtam| āhūya mātaliṃ śakro vacanaṃ cedamabravīt|| 6||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   6

रथेन मम भूमिष्ठं शीघ्रं याहि रघूत्तमम्। आहूय भूतलं यात कुरु देवहितं महत्॥ ७॥
rathena mama bhūmiṣṭhaṃ śīghraṃ yāhi raghūttamam| āhūya bhūtalaṃ yāta kuru devahitaṃ mahat|| 7||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   7

इत्युक्तो देवराजेन मातलिर्देवसारथिः। प्रणम्य शिरसा देवं ततो वचनमब्रवीत्॥ ८॥
ityukto devarājena mātalirdevasārathiḥ| praṇamya śirasā devaṃ tato vacanamabravīt|| 8||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   8

शीघ्रं यास्यामि देवेन्द्र सारथ्यं च करोम्यहम्। ततो हयैश्च संयोज्य हरितैः स्यन्दनोत्तमम्॥ ९॥
śīghraṃ yāsyāmi devendra sārathyaṃ ca karomyaham| tato hayaiśca saṃyojya haritaiḥ syandanottamam|| 9||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   9

ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः। तरुणादित्यसंकाशो वैदूर्यमयकूबरः। सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः॥ १०॥
tataḥ kāñcanacitrāṅgaḥ kiṅkiṇīśatabhūṣitaḥ| taruṇādityasaṃkāśo vaidūryamayakūbaraḥ| sadaśvaiḥ kāñcanāpīḍairyuktaḥ śvetaprakīrṇakaiḥ|| 10||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   10

हरिभिः सूर्यसंकाशैर्हेमजालविभूषितैः। रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः॥ ११॥
haribhiḥ sūryasaṃkāśairhemajālavibhūṣitaiḥ| rukmaveṇudhvajaḥ śrīmān devarājaratho varaḥ|| 11||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   11

देवराजेन संदिष्टो रथमारुह्य मातलिः। अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात्॥ १२॥
devarājena saṃdiṣṭo rathamāruhya mātaliḥ| abhyavartata kākutsthamavatīrya triviṣṭapāt|| 12||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   12

अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः। प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः॥ १३॥
abravīcca tadā rāmaṃ sapratodo rathe sthitaḥ| prāñjalirmātalirvākyaṃ sahasrākṣasya sārathiḥ|| 13||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   13

सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते। दत्तस्तव महासत्त्व श्रीमन् शत्रुनिबर्हण॥ १४॥
sahasrākṣeṇa kākutstha ratho'yaṃ vijayāya te| dattastava mahāsattva śrīman śatrunibarhaṇa|| 14||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   14

इदमैन्द्रं महच्चापं कवचं चाग्निसंनिभम्। शराश्चादित्यसंकाशाः शक्तिश्च विमला शिवा॥ १५॥
idamaindraṃ mahaccāpaṃ kavacaṃ cāgnisaṃnibham| śarāścādityasaṃkāśāḥ śaktiśca vimalā śivā|| 15||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   15

आरुह्येमं रथं वीर राक्षसं जहि रावणम्। मया सारथिना देव महेन्द्र इव दानवान्॥ १६॥
āruhyemaṃ rathaṃ vīra rākṣasaṃ jahi rāvaṇam| mayā sārathinā deva mahendra iva dānavān|| 16||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   16

इत्युक्तः सम्परिक्रम्य रथं तमभिवाद्य च। आरुरोह तदा रामो लोकाँल्लक्ष्म्या विराजयन्॥ १७॥
ityuktaḥ samparikramya rathaṃ tamabhivādya ca| āruroha tadā rāmo lokāँllakṣmyā virājayan|| 17||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   17

तद् बभौ चाद्भुतं युद्धं द्वैरथं रोमहर्षणम्। रामस्य च महाबाहो रावणस्य च रक्षसः॥ १८॥
tad babhau cādbhutaṃ yuddhaṃ dvairathaṃ romaharṣaṇam| rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ|| 18||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   18

स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः। अस्त्रं राक्षसराजस्य जघान परमास्त्रवित्॥ १९॥
sa gāndharveṇa gāndharvaṃ daivaṃ daivena rāghavaḥ| astraṃ rākṣasarājasya jaghāna paramāstravit|| 19||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   19

अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः। ससर्ज परमक्रुद्धः पुनरेव निशाचरः॥ २०॥
astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākṣasādhipaḥ| sasarja paramakruddhaḥ punareva niśācaraḥ|| 20||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   20

ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः। अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः॥ २१॥
te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ| abhyavartanta kākutsthaṃ sarpā bhūtvā mahāviṣāḥ|| 21||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   21

ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः। राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः॥ २२॥
te dīptavadanā dīptaṃ vamanto jvalanaṃ mukhaiḥ| rāmamevābhyavartanta vyāditāsyā bhayānakāḥ|| 22||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   22

तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः। दिशश्च संतताः सर्वा विदिशश्च समावृताः॥ २३॥
tairvāsukisamasparśairdīptabhogairmahāviṣaiḥ| diśaśca saṃtatāḥ sarvā vidiśaśca samāvṛtāḥ|| 23||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   23

तान् दृष्ट्वा पन्नगान् रामः समापतत आहवे। अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम्॥ २४॥
tān dṛṣṭvā pannagān rāmaḥ samāpatata āhave| astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham|| 24||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   24

ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाः। सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः॥ २५॥
te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ| suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ|| 25||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   25

ते तान् सर्वान् शराञ्जघ्नुः सर्परूपान् महाजवान्। सुपर्णरूपा रामस्य विशिखाः कामरूपिणः॥ २६॥
te tān sarvān śarāñjaghnuḥ sarparūpān mahājavān| suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ|| 26||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   26

अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः। अभ्यवर्षत् तदा रामं घोराभिः शरवृष्टिभिः॥ २७॥
astre pratihate kruddho rāvaṇo rākṣasādhipaḥ| abhyavarṣat tadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ|| 27||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   27

ततः शरसहस्रेण राममक्लिष्टकारिणम्। अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत॥ २८॥
tataḥ śarasahasreṇa rāmamakliṣṭakāriṇam| ardayitvā śaraugheṇa mātaliṃ pratyavidhyata|| 28||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   28

चिच्छेद केतुमुद्दिश्य शरेणैकेन रावणः। पातयित्वा रथोपस्थे रथात् केतुं च काञ्चनम्॥ २९॥
ciccheda ketumuddiśya śareṇaikena rāvaṇaḥ| pātayitvā rathopasthe rathāt ketuṃ ca kāñcanam|| 29||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   29

ऐन्द्रानपि जघानाश्वान् शरजालेन रावणः। विषेदुर्देवगन्धर्वचारणा दानवैः सह॥ ३०॥
aindrānapi jaghānāśvān śarajālena rāvaṇaḥ| viṣedurdevagandharvacāraṇā dānavaiḥ saha|| 30||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   30

राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः। व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः॥ ३१॥
rāmamārtaṃ tadā dṛṣṭvā siddhāśca paramarṣayaḥ| vyathitā vānarendrāśca babhūvuḥ savibhīṣaṇāḥ|| 31||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   31

रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा। प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम्॥ ३२॥
rāmacandramasaṃ dṛṣṭvā grastaṃ rāvaṇarāhuṇā| prājāpatyaṃ ca nakṣatraṃ rohiṇīṃ śaśinaḥ priyām|| 32||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   32

समाक्रम्य बुधस्तस्थौ प्रजानामहितावहः। सधूमपरिवृर्त्तोमिः प्रज्वलन्निव सागरः॥ ३३॥
samākramya budhastasthau prajānāmahitāvahaḥ| sadhūmaparivṛrttomiḥ prajvalanniva sāgaraḥ|| 33||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   33

उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम्। शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः॥ ३४॥
utpapāta tadā kruddhaḥ spṛśanniva divākaram| śastravarṇaḥ suparuṣo mandaraśmirdivākaraḥ|| 34||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   34

अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना। कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम्॥ ३५॥
adṛśyata kabandhāṅkaḥ saṃsakto dhūmaketunā| kosalānāṃ ca nakṣatraṃ vyaktamindrāgnidaivatam|| 35||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   35

आहत्याङ्गारकस्तस्थौ विशाखमपि चाम्बरे। दशास्यो विंशतिभुजः प्रगृहीतशरासनः॥ ३६॥
āhatyāṅgārakastasthau viśākhamapi cāmbare| daśāsyo viṃśatibhujaḥ pragṛhītaśarāsanaḥ|| 36||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   36

अदृश्यत दशग्रीवो मैनाक इव पर्वतः। निरस्यमानो रामस्तु दशग्रीवेण रक्षसा॥ ३७॥
adṛśyata daśagrīvo maināka iva parvataḥ| nirasyamāno rāmastu daśagrīveṇa rakṣasā|| 37||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   37

नाशक्नोदभिसंधातुं सायकान् रणमूर्धनि। स कृत्वा भ्रुकुटिं क्रुद्धः किंचित् संरक्तलोचनः॥ ३८॥
nāśaknodabhisaṃdhātuṃ sāyakān raṇamūrdhani| sa kṛtvā bhrukuṭiṃ kruddhaḥ kiṃcit saṃraktalocanaḥ|| 38||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   38

जगाम सुमहाक्रोधं निर्दहन्निव राक्षसान्। तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः। सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी॥ ३९॥
jagāma sumahākrodhaṃ nirdahanniva rākṣasān| tasya kruddhasya vadanaṃ dṛṣṭvā rāmasya dhīmataḥ| sarvabhūtāni vitresuḥ prākampata ca medinī|| 39||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   39

सिंहशार्दूलवाञ्छैलः संचचाल चलद् द्रुमः। बभूव चापि क्षुभितः समुद्रः सरितां पतिः॥ ४०॥
siṃhaśārdūlavāñchailaḥ saṃcacāla calad drumaḥ| babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ|| 40||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   40

खराश्च खरनिर्घोषा गगने परुषा घनाः। औत्पातिकाश्च नर्दन्तः समन्तात् परिचक्रमुः॥ ४१॥
kharāśca kharanirghoṣā gagane paruṣā ghanāḥ| autpātikāśca nardantaḥ samantāt paricakramuḥ|| 41||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   41

रामं दृष्ट्वा सुसंक्रुद्धमुत्पातांश्चैव दारुणान्। वित्रेसुः सर्वभूतानि रावणस्याभवद् भयम्॥ ४२॥
rāmaṃ dṛṣṭvā susaṃkruddhamutpātāṃścaiva dāruṇān| vitresuḥ sarvabhūtāni rāvaṇasyābhavad bhayam|| 42||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   42

विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः। ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः॥ ४३॥
vimānasthāstadā devā gandharvāśca mahoragāḥ| ṛṣidānavadaityāśca garutmantaśca khecarāḥ|| 43||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   43

ददृशुस्ते तदा युद्धं लोकसंवर्तसंस्थितम्। नानाप्रहरणैर्भीमैः शूरयोः सम्प्रयुध्यतोः॥ ४४॥
dadṛśuste tadā yuddhaṃ lokasaṃvartasaṃsthitam| nānāpraharaṇairbhīmaiḥ śūrayoḥ samprayudhyatoḥ|| 44||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   44

ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः। प्रेक्षमाणा महायुद्धं वाक्यं भक्त्या प्रहृष्टवत्॥ ४५॥
ūcuḥ surāsurāḥ sarve tadā vigrahamāgatāḥ| prekṣamāṇā mahāyuddhaṃ vākyaṃ bhaktyā prahṛṣṭavat|| 45||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   45

दशग्रीवं जयेत्याहुरसुराः समवस्थिताः। देवा राममथोचुस्ते त्वं जयेति पुनः पुनः॥ ४६॥
daśagrīvaṃ jayetyāhurasurāḥ samavasthitāḥ| devā rāmamathocuste tvaṃ jayeti punaḥ punaḥ|| 46||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   46

एतस्मिन्नन्तरे क्रोधाद् राघवस्य च रावणः। प्रहर्तुकामो दुष्टात्मा स्पृशन् प्रहरणं महत्॥ ४७॥
etasminnantare krodhād rāghavasya ca rāvaṇaḥ| prahartukāmo duṣṭātmā spṛśan praharaṇaṃ mahat|| 47||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   47

वज्रसारं महानादं सर्वशत्रुनिबर्हणम्। शैलशृङ्गनिभैः कूटैश्चित्तदृष्टिभयावहम्॥ ४८॥
vajrasāraṃ mahānādaṃ sarvaśatrunibarhaṇam| śailaśṛṅganibhaiḥ kūṭaiścittadṛṣṭibhayāvaham|| 48||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   48

सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम्। अतिरौद्रमनासाद्यं कालेनापि दुरासदम्॥ ४९॥
sadhūmamiva tīkṣṇāgraṃ yugāntāgnicayopamam| atiraudramanāsādyaṃ kālenāpi durāsadam|| 49||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   49

त्रासनं सर्वभूतानां दारणं भेदनं तथा। प्रदीप्त इव रोषेण शूलं जग्राह रावणः॥ ५०॥
trāsanaṃ sarvabhūtānāṃ dāraṇaṃ bhedanaṃ tathā| pradīpta iva roṣeṇa śūlaṃ jagrāha rāvaṇaḥ|| 50||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   50

तच्छूलं परमक्रुद्धो जग्राह युधि वीर्यवान्। अनीकैः समरे शूरै राक्षसैः परिवारितः॥ ५१॥
tacchūlaṃ paramakruddho jagrāha yudhi vīryavān| anīkaiḥ samare śūrai rākṣasaiḥ parivāritaḥ|| 51||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   51

समुद्यम्य महाकायो ननाद युधि भैरवम्। संरक्तनयनो रोषात् स्वसैन्यमभिहर्षयन्॥ ५२॥
samudyamya mahākāyo nanāda yudhi bhairavam| saṃraktanayano roṣāt svasainyamabhiharṣayan|| 52||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   52

पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा। प्राकम्पयत् तदा शब्दो राक्षसेन्द्रस्य दारुणः॥ ५३॥
pṛthivīṃ cāntarikṣaṃ ca diśaśca pradiśastathā| prākampayat tadā śabdo rākṣasendrasya dāruṇaḥ|| 53||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   53

अतिकायस्य नादेन तेन तस्य दुरात्मनः। सर्वभूतानि वित्रेसुः सागरश्च प्रचुक्षुभे॥ ५४॥
atikāyasya nādena tena tasya durātmanaḥ| sarvabhūtāni vitresuḥ sāgaraśca pracukṣubhe|| 54||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   54

स गृहीत्वा महावीर्यः शूलं तद् रावणो महत्। विनद्य सुमहानादं रामं परुषमब्रवीत्॥ ५५॥
sa gṛhītvā mahāvīryaḥ śūlaṃ tad rāvaṇo mahat| vinadya sumahānādaṃ rāmaṃ paruṣamabravīt|| 55||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   55

शूलोऽयं वज्रसारस्ते राम रोषान्मयोद्यतः। तव भ्रातृसहायस्य सद्यः प्राणान् हरिष्यति॥ ५६॥
śūlo'yaṃ vajrasāraste rāma roṣānmayodyataḥ| tava bhrātṛsahāyasya sadyaḥ prāṇān hariṣyati|| 56||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   56

रक्षसामद्य शूराणां निहतानां चमूमुखे। त्वां निहत्य रणश्लाघिन् करोमि तरसा समम्॥ ५७॥
rakṣasāmadya śūrāṇāṃ nihatānāṃ camūmukhe| tvāṃ nihatya raṇaślāghin karomi tarasā samam|| 57||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   57

तिष्ठेदानीं निहन्मि त्वामेष शूलेन राघव। एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः॥ ५८॥
tiṣṭhedānīṃ nihanmi tvāmeṣa śūlena rāghava| evamuktvā sa cikṣepa tacchūlaṃ rākṣasādhipaḥ|| 58||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   58

तद् रावणकरान्मुक्तं विद्युन्मालासमावृतम्। अष्टघण्टं महानादं वियद‍्गतमशोभत॥ ५९॥
tad rāvaṇakarānmuktaṃ vidyunmālāsamāvṛtam| aṣṭaghaṇṭaṃ mahānādaṃ viyada‍्gatamaśobhata|| 59||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   59

तच्छूलं राघवो दृष्ट्वा ज्वलन्तं घोरदर्शनम्। ससर्ज विशिखान् रामश्चापमायम्य वीर्यवान्॥ ६०॥
tacchūlaṃ rāghavo dṛṣṭvā jvalantaṃ ghoradarśanam| sasarja viśikhān rāmaścāpamāyamya vīryavān|| 60||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   60

आपतन्तं शरौघेण वारयामास राघवः। उत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः॥ ६१॥
āpatantaṃ śaraugheṇa vārayāmāsa rāghavaḥ| utpatantaṃ yugāntāgniṃ jalaughairiva vāsavaḥ|| 61||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   61

निर्ददाह स तान् बाणान् रामकार्मुकनिःसृतान्। रावणस्य महान् शूलः पतङ्गानिव पावकः॥ ६२॥
nirdadāha sa tān bāṇān rāmakārmukaniḥsṛtān| rāvaṇasya mahān śūlaḥ pataṅgāniva pāvakaḥ|| 62||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   62

तान् दृष्ट्वा भस्मसाद्भूतान् शूलसंस्पर्शचूर्णितान्। सायकानन्तरिक्षस्थान् राघवः क्रोधमाहरत्॥ ६३॥
tān dṛṣṭvā bhasmasādbhūtān śūlasaṃsparśacūrṇitān| sāyakānantarikṣasthān rāghavaḥ krodhamāharat|| 63||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   63

स तां मातलिना नीतां शक्तिं वासवसम्मताम्। जग्राह परमक्रुद्धो राघवो रघुनन्दनः॥ ६४॥
sa tāṃ mātalinā nītāṃ śaktiṃ vāsavasammatām| jagrāha paramakruddho rāghavo raghunandanaḥ|| 64||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   64

सा तोलिता बलवता शक्तिर्घण्टाकृतस्वना। नभः प्रज्वालयामास युगान्तोल्केव सप्रभा॥ ६५॥
sā tolitā balavatā śaktirghaṇṭākṛtasvanā| nabhaḥ prajvālayāmāsa yugāntolkeva saprabhā|| 65||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   65

सा क्षिप्ता राक्षसेन्द्रस्य तस्मिञ्छूले पपात ह। भिन्नः शक्त्या महान् शूलो निपपात गतद्युतिः॥ ६६॥
sā kṣiptā rākṣasendrasya tasmiñchūle papāta ha| bhinnaḥ śaktyā mahān śūlo nipapāta gatadyutiḥ|| 66||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   66

निर्बिभेद ततो बाणैर्हयानस्य महाजवान्। रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैरजिह्मगैः॥ ६७॥
nirbibheda tato bāṇairhayānasya mahājavān| rāmastīkṣṇairmahāvegairvajrakalpairajihmagaiḥ|| 67||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   67

निर्बिभेदोरसि तदा रावणं निशितैः शरैः। राघवः परमायत्तो ललाटे पत्त्रिभिस्त्रिभिः॥ ६८॥
nirbibhedorasi tadā rāvaṇaṃ niśitaiḥ śaraiḥ| rāghavaḥ paramāyatto lalāṭe pattribhistribhiḥ|| 68||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   68

स शरैर्भिन्नसर्वाङ्गो गात्रप्रस्रुतशोणितः। राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ॥ ६९॥
sa śarairbhinnasarvāṅgo gātraprasrutaśoṇitaḥ| rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau|| 69||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   69

स रामबाणैरतिविद्धगात्रो निशाचरेन्द्रः क्षतजार्द्रगात्रः। जगाम खेदं च समाजमध्ये क्रोधं च चक्रे सुभृशं तदानीम्॥ ७०॥
sa rāmabāṇairatividdhagātro niśācarendraḥ kṣatajārdragātraḥ| jagāma khedaṃ ca samājamadhye krodhaṃ ca cakre subhṛśaṃ tadānīm|| 70||

Kanda : Yuddha Kanda

Sarga :   102

Shloka :   70

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In