स तु मोहात् सुसंक्रुद्धः कृतान्तबलचोदितः। क्रोधसंरक्तनयनो रावणः सूतमब्रवीत्॥ १॥
sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ| krodhasaṃraktanayano rāvaṇaḥ sūtamabravīt|| 1||
हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम्। भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा॥ २॥
hīnavīryamivāśaktaṃ pauruṣeṇa vivarjitam| bhīruṃ laghumivāsattvaṃ vihīnamiva tejasā|| 2||
विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम्। मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे॥ ३॥
vimuktamiva māyābhirastrairiva bahiṣkṛtam| māmavajñāya durbuddhe svayā buddhyā viceṣṭase|| 3||
किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च। त्वया शत्रुसमक्षं मे रथोऽयमपवाहितः॥ ४॥
kimarthaṃ māmavajñāya macchandamanavekṣya ca| tvayā śatrusamakṣaṃ me ratho'yamapavāhitaḥ|| 4||
त्वयाद्य हि ममानार्य चिरकालमुपार्जितम्। यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः॥ ५॥
tvayādya hi mamānārya cirakālamupārjitam| yaśo vīryaṃ ca tejaśca pratyayaśca vināśitaḥ|| 5||
शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः। पश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया॥ ६॥
śatroḥ prakhyātavīryasya rañjanīyasya vikramaiḥ| paśyato yuddhalubdho'haṃ kṛtaḥ kāpuruṣastvayā|| 6||
यत् त्वं कथमिदं मोहान्न चेद् वहसि दुर्मते। सत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः॥ ७॥
yat tvaṃ kathamidaṃ mohānna ced vahasi durmate| satyo'yaṃ pratitarko me pareṇa tvamupaskṛtaḥ|| 7||
नहि तद् विद्यते कर्म सुहृदो हितकांक्षिणः। रिपूणां सदृशं त्वेतद् यत् त्वयैतदनुष्ठितम्॥ ८॥
nahi tad vidyate karma suhṛdo hitakāṃkṣiṇaḥ| ripūṇāṃ sadṛśaṃ tvetad yat tvayaitadanuṣṭhitam|| 8||
निवर्तय रथं शीघ्रं यावन्नापैति मे रिपुः। यदि वाध्युषितोऽसि त्वं स्मर्यते यदि मे गुणः॥ ९॥
nivartaya rathaṃ śīghraṃ yāvannāpaiti me ripuḥ| yadi vādhyuṣito'si tvaṃ smaryate yadi me guṇaḥ|| 9||
एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना। अब्रवीद् रावणं सूतो हितं सानुनयं वचः॥ १०॥
evaṃ paruṣamuktastu hitabuddhirabuddhinā| abravīd rāvaṇaṃ sūto hitaṃ sānunayaṃ vacaḥ|| 10||
न भीतोऽस्मि न मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः। न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया॥ ११॥
na bhīto'smi na mūḍho'smi nopajapto'smi śatrubhiḥ| na pramatto na niḥsneho vismṛtā na ca satkriyā|| 11||
मया तु हितकामेन यशश्च परिरक्षता। स्नेहप्रस्कन्नमनसा हितमित्यप्रियं कृतम्॥ १२॥
mayā tu hitakāmena yaśaśca parirakṣatā| snehapraskannamanasā hitamityapriyaṃ kṛtam|| 12||
नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम्। कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि॥ १३॥
nāsminnarthe mahārāja tvaṃ māṃ priyahite ratam| kaścillaghurivānāryo doṣato gantumarhasi|| 13||
श्रूयतां प्रति दास्यामि यन्निमित्तं मया रथः। नदीवेग इवाम्भोभिः संयुगे विनिवर्तितः॥ १४॥
śrūyatāṃ prati dāsyāmi yannimittaṃ mayā rathaḥ| nadīvega ivāmbhobhiḥ saṃyuge vinivartitaḥ|| 14||
श्रमं तवावगच्छामि महता रणकर्मणा। नहि ते वीर्यसौमुख्यं प्रकर्षं नोपधारये॥ १५॥
śramaṃ tavāvagacchāmi mahatā raṇakarmaṇā| nahi te vīryasaumukhyaṃ prakarṣaṃ nopadhāraye|| 15||
रथोद्वहनखिन्नाश्च भग्ना मे रथवाजिनः। दीना घर्मपरिश्रान्ता गावो वर्षहता इव॥ १६॥
rathodvahanakhinnāśca bhagnā me rathavājinaḥ| dīnā gharmapariśrāntā gāvo varṣahatā iva|| 16||
निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः। तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम्॥ १७॥
nimittāni ca bhūyiṣṭhaṃ yāni prādurbhavanti naḥ| teṣu teṣvabhipanneṣu lakṣayāmyapradakṣiṇam|| 17||
देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च। दैन्यं हर्षश्च खेदश्च रथिनश्च बलाबलम्॥ १८॥
deśakālau ca vijñeyau lakṣaṇānīṅgitāni ca| dainyaṃ harṣaśca khedaśca rathinaśca balābalam|| 18||
स्थलनिम्नानि भूमेश्च समानि विषमाणि च। युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम्॥ १९॥
sthalanimnāni bhūmeśca samāni viṣamāṇi ca| yuddhakālaśca vijñeyaḥ parasyāntaradarśanam|| 19||
उपयानापयाने च स्थानं प्रत्यपसर्पणम्। सर्वमेतद् रथस्थेन ज्ञेयं रथकुटुम्बिना॥ २०॥
upayānāpayāne ca sthānaṃ pratyapasarpaṇam| sarvametad rathasthena jñeyaṃ rathakuṭumbinā|| 20||
तव विश्रामहेतोस्तु तथैषां रथवाजिनाम्। रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया॥ २१॥
tava viśrāmahetostu tathaiṣāṃ rathavājinām| raudraṃ varjayatā khedaṃ kṣamaṃ kṛtamidaṃ mayā|| 21||
स्वेच्छया न मया वीर रथोऽयमपवाहितः। भर्तुः स्नेहपरीतेन मयेदं यत् कृतं प्रभो॥ २२॥
svecchayā na mayā vīra ratho'yamapavāhitaḥ| bhartuḥ snehaparītena mayedaṃ yat kṛtaṃ prabho|| 22||
आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन। तत् करिष्याम्यहं वीर गतानृण्येन चेतसा॥ २३॥
ājñāpaya yathātattvaṃ vakṣyasyariniṣūdana| tat kariṣyāmyahaṃ vīra gatānṛṇyena cetasā|| 23||
संतुष्टस्तेन वाक्येन रावणस्तस्य सारथेः। प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम्॥ २४॥
saṃtuṣṭastena vākyena rāvaṇastasya sāratheḥ| praśasyainaṃ bahuvidhaṃ yuddhalubdho'bravīdidam|| 24||
रथं शीघ्रमिमं सूत राघवाभिमुखं नय। नाहत्वा समरे शत्रून् निवर्तिष्यति रावणः॥ २५॥
rathaṃ śīghramimaṃ sūta rāghavābhimukhaṃ naya| nāhatvā samare śatrūn nivartiṣyati rāvaṇaḥ|| 25||
एवमुक्त्वा रथस्थस्य रावणो राक्षसेश्वरः। ददौ तस्य शुभं ह्येकं हस्ताभरणमुत्तमम्। श्रुत्वा रावणवाक्यानि सारथिः संन्यवर्तत॥ २६॥
evamuktvā rathasthasya rāvaṇo rākṣaseśvaraḥ| dadau tasya śubhaṃ hyekaṃ hastābharaṇamuttamam| śrutvā rāvaṇavākyāni sārathiḥ saṃnyavartata|| 26||
ततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान् स सारथिः। स राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतोऽभवत्॥ २७॥
tato drutaṃ rāvaṇavākyacoditaḥ pracodayāmāsa hayān sa sārathiḥ| sa rākṣasendrasya tato mahārathaḥ kṣaṇena rāmasya raṇāgrato'bhavat|| 27||