This overlay will guide you through the buttons:

| |
|
स तु मोहात् सुसंक्रुद्धः कृतान्तबलचोदितः। क्रोधसंरक्तनयनो रावणः सूतमब्रवीत्॥ १॥
sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ. krodhasaṃraktanayano rāvaṇaḥ sūtamabravīt.. 1..
हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम्। भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा॥ २॥
hīnavīryamivāśaktaṃ pauruṣeṇa vivarjitam. bhīruṃ laghumivāsattvaṃ vihīnamiva tejasā.. 2..
विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम्। मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे॥ ३॥
vimuktamiva māyābhirastrairiva bahiṣkṛtam. māmavajñāya durbuddhe svayā buddhyā viceṣṭase.. 3..
किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च। त्वया शत्रुसमक्षं मे रथोऽयमपवाहितः॥ ४॥
kimarthaṃ māmavajñāya macchandamanavekṣya ca. tvayā śatrusamakṣaṃ me ratho'yamapavāhitaḥ.. 4..
त्वयाद्य हि ममानार्य चिरकालमुपार्जितम्। यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः॥ ५॥
tvayādya hi mamānārya cirakālamupārjitam. yaśo vīryaṃ ca tejaśca pratyayaśca vināśitaḥ.. 5..
शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः। पश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया॥ ६॥
śatroḥ prakhyātavīryasya rañjanīyasya vikramaiḥ. paśyato yuddhalubdho'haṃ kṛtaḥ kāpuruṣastvayā.. 6..
यत् त्वं कथमिदं मोहान्न चेद् वहसि दुर्मते। सत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः॥ ७॥
yat tvaṃ kathamidaṃ mohānna ced vahasi durmate. satyo'yaṃ pratitarko me pareṇa tvamupaskṛtaḥ.. 7..
नहि तद् विद्यते कर्म सुहृदो हितकांक्षिणः। रिपूणां सदृशं त्वेतद् यत् त्वयैतदनुष्ठितम्॥ ८॥
nahi tad vidyate karma suhṛdo hitakāṃkṣiṇaḥ. ripūṇāṃ sadṛśaṃ tvetad yat tvayaitadanuṣṭhitam.. 8..
निवर्तय रथं शीघ्रं यावन्नापैति मे रिपुः। यदि वाध्युषितोऽसि त्वं स्मर्यते यदि मे गुणः॥ ९॥
nivartaya rathaṃ śīghraṃ yāvannāpaiti me ripuḥ. yadi vādhyuṣito'si tvaṃ smaryate yadi me guṇaḥ.. 9..
एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना। अब्रवीद् रावणं सूतो हितं सानुनयं वचः॥ १०॥
evaṃ paruṣamuktastu hitabuddhirabuddhinā. abravīd rāvaṇaṃ sūto hitaṃ sānunayaṃ vacaḥ.. 10..
न भीतोऽस्मि न मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः। न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया॥ ११॥
na bhīto'smi na mūḍho'smi nopajapto'smi śatrubhiḥ. na pramatto na niḥsneho vismṛtā na ca satkriyā.. 11..
मया तु हितकामेन यशश्च परिरक्षता। स्नेहप्रस्कन्नमनसा हितमित्यप्रियं कृतम्॥ १२॥
mayā tu hitakāmena yaśaśca parirakṣatā. snehapraskannamanasā hitamityapriyaṃ kṛtam.. 12..
नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम्। कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि॥ १३॥
nāsminnarthe mahārāja tvaṃ māṃ priyahite ratam. kaścillaghurivānāryo doṣato gantumarhasi.. 13..
श्रूयतां प्रति दास्यामि यन्निमित्तं मया रथः। नदीवेग इवाम्भोभिः संयुगे विनिवर्तितः॥ १४॥
śrūyatāṃ prati dāsyāmi yannimittaṃ mayā rathaḥ. nadīvega ivāmbhobhiḥ saṃyuge vinivartitaḥ.. 14..
श्रमं तवावगच्छामि महता रणकर्मणा। नहि ते वीर्यसौमुख्यं प्रकर्षं नोपधारये॥ १५॥
śramaṃ tavāvagacchāmi mahatā raṇakarmaṇā. nahi te vīryasaumukhyaṃ prakarṣaṃ nopadhāraye.. 15..
रथोद्वहनखिन्नाश्च भग्ना मे रथवाजिनः। दीना घर्मपरिश्रान्ता गावो वर्षहता इव॥ १६॥
rathodvahanakhinnāśca bhagnā me rathavājinaḥ. dīnā gharmapariśrāntā gāvo varṣahatā iva.. 16..
निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः। तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम्॥ १७॥
nimittāni ca bhūyiṣṭhaṃ yāni prādurbhavanti naḥ. teṣu teṣvabhipanneṣu lakṣayāmyapradakṣiṇam.. 17..
देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च। दैन्यं हर्षश्च खेदश्च रथिनश्च बलाबलम्॥ १८॥
deśakālau ca vijñeyau lakṣaṇānīṅgitāni ca. dainyaṃ harṣaśca khedaśca rathinaśca balābalam.. 18..
स्थलनिम्नानि भूमेश्च समानि विषमाणि च। युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम्॥ १९॥
sthalanimnāni bhūmeśca samāni viṣamāṇi ca. yuddhakālaśca vijñeyaḥ parasyāntaradarśanam.. 19..
उपयानापयाने च स्थानं प्रत्यपसर्पणम्। सर्वमेतद् रथस्थेन ज्ञेयं रथकुटुम्बिना॥ २०॥
upayānāpayāne ca sthānaṃ pratyapasarpaṇam. sarvametad rathasthena jñeyaṃ rathakuṭumbinā.. 20..
तव विश्रामहेतोस्तु तथैषां रथवाजिनाम्। रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया॥ २१॥
tava viśrāmahetostu tathaiṣāṃ rathavājinām. raudraṃ varjayatā khedaṃ kṣamaṃ kṛtamidaṃ mayā.. 21..
स्वेच्छया न मया वीर रथोऽयमपवाहितः। भर्तुः स्नेहपरीतेन मयेदं यत् कृतं प्रभो॥ २२॥
svecchayā na mayā vīra ratho'yamapavāhitaḥ. bhartuḥ snehaparītena mayedaṃ yat kṛtaṃ prabho.. 22..
आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन। तत् करिष्याम्यहं वीर गतानृण्येन चेतसा॥ २३॥
ājñāpaya yathātattvaṃ vakṣyasyariniṣūdana. tat kariṣyāmyahaṃ vīra gatānṛṇyena cetasā.. 23..
संतुष्टस्तेन वाक्येन रावणस्तस्य सारथेः। प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम्॥ २४॥
saṃtuṣṭastena vākyena rāvaṇastasya sāratheḥ. praśasyainaṃ bahuvidhaṃ yuddhalubdho'bravīdidam.. 24..
रथं शीघ्रमिमं सूत राघवाभिमुखं नय। नाहत्वा समरे शत्रून् निवर्तिष्यति रावणः॥ २५॥
rathaṃ śīghramimaṃ sūta rāghavābhimukhaṃ naya. nāhatvā samare śatrūn nivartiṣyati rāvaṇaḥ.. 25..
एवमुक्त्वा रथस्थस्य रावणो राक्षसेश्वरः। ददौ तस्य शुभं ह्येकं हस्ताभरणमुत्तमम्। श्रुत्वा रावणवाक्यानि सारथिः संन्यवर्तत॥ २६॥
evamuktvā rathasthasya rāvaṇo rākṣaseśvaraḥ. dadau tasya śubhaṃ hyekaṃ hastābharaṇamuttamam. śrutvā rāvaṇavākyāni sārathiḥ saṃnyavartata.. 26..
ततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान् स सारथिः। स राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतोऽभवत्॥ २७॥
tato drutaṃ rāvaṇavākyacoditaḥ pracodayāmāsa hayān sa sārathiḥ. sa rākṣasendrasya tato mahārathaḥ kṣaṇena rāmasya raṇāgrato'bhavat.. 27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In