This overlay will guide you through the buttons:

| |
|
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥ १॥
tato yuddhapariśrāntaṃ samare cintayā sthitam. rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam.. 1..
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपगम्याब्रवीद्राममगस्त्यो भगवानृषिः॥ २॥
daivataiśca samāgamya draṣṭumabhyāgato raṇam . upagamyābravīdrāmamagastyo bhagavānṛṣiḥ.. 2..
राम राम महाबाहो शृणु गुह्यं सनातनम्। येन सर्वानरीन् वत्स समरे विजयिष्यसे॥ ३॥
rāma rāma mahābāho śṛṇu guhyaṃ sanātanam. yena sarvānarīn vatsa samare vijayiṣyase.. 3..
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्। जयावहं जपं नित्यमक्षयं परमं शिवम्॥ ४॥
ādityahṛdayaṃ puṇyaṃ sarvaśatruvināśanam. jayāvahaṃ japaṃ nityamakṣayaṃ paramaṃ śivam.. 4..
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्। चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम्॥ ५॥
sarvamaṅgalamāṅgalyaṃ sarvapāpapraṇāśanam. cintāśokapraśamanamāyurvardhanamuttamam.. 5..
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्। पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्॥ ६॥
raśmimantaṃ samudyantaṃ devāsuranamaskṛtam. pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram.. 6..
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः। एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः॥ ७॥
sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ. eṣa devāsuragaṇām̐llokān pāti gabhastibhiḥ.. 7..
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः। महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः॥ ८॥
eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ. mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ.. 8..
पितरो वसवः साध्या अश्विनौ मरुतो मनुः। वायुर्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः॥ ९॥
pitaro vasavaḥ sādhyā aśvinau maruto manuḥ. vāyurvahniḥ prajāḥ prāṇa ṛtukartā prabhākaraḥ.. 9..
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्। सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः॥ १०॥
ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān. suvarṇasadṛśo bhānurhiraṇyaretā divākaraḥ.. 10..
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्। तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान्॥ ११॥
haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān. timironmathanaḥ śambhustvaṣṭā mārtaṇḍakoṃ'śumān.. 11..
हिरण्यगर्भः शिशिरस्तपनोऽहस्करो रविः। अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः॥ १२॥
hiraṇyagarbhaḥ śiśirastapano'haskaro raviḥ. agnigarbho'diteḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ.. 12..
व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः। घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः॥ १३॥
vyomanāthastamobhedī ṛgyajuḥsāmapāragaḥ. ghanavṛṣṭirapāṃ mitro vindhyavīthīplavaṃgamaḥ.. 13..
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः। कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः॥ १४॥
ātapī maṇḍalī mṛtyuḥ piṅgalaḥ sarvatāpanaḥ. kavirviśvo mahātejā raktaḥ sarvabhavodbhavaḥ.. 14..
नक्षत्रग्रहताराणामधिपो विश्वभावनः। तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते॥ १५॥
nakṣatragrahatārāṇāmadhipo viśvabhāvanaḥ. tejasāmapi tejasvī dvādaśātman namo'stu te.. 15..
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः। ज्योतिर्गणानां पतये दिनाधिपतये नमः॥ १६॥
namaḥ pūrvāya giraye paścimāyādraye namaḥ. jyotirgaṇānāṃ pataye dinādhipataye namaḥ.. 16..
जयाय जयभद्राय हर्यश्वाय नमो नमः। नमो नमः सहस्रांशो आदित्याय नमो नमः॥ १७॥
jayāya jayabhadrāya haryaśvāya namo namaḥ. namo namaḥ sahasrāṃśo ādityāya namo namaḥ.. 17..
नम उग्राय वीराय सारङ्गाय नमो नमः। नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते॥ १८॥
nama ugrāya vīrāya sāraṅgāya namo namaḥ. namaḥ padmaprabodhāya pracaṇḍāya namo'stu te.. 18..
ब्रह्मेशानाच्युतेशाय सूरायादित्यवर्चसे। भास्वते सर्वभक्षाय रौद्राय वपुषे नमः॥ १९॥
brahmeśānācyuteśāya sūrāyādityavarcase. bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ.. 19..
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने। कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः॥ २०॥
tamoghnāya himaghnāya śatrughnāyāmitātmane. kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ.. 20..
तप्तचामीकराभाय हरये विश्वकर्मणे। नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे॥ २१॥
taptacāmīkarābhāya haraye viśvakarmaṇe. namastamo'bhinighnāya rucaye lokasākṣiṇe.. 21..
नाशयत्येष वै भूतं तमेव सृजति प्रभुः। पायत्येष तपत्येष वर्षत्येष गभस्तिभिः॥ २२॥
nāśayatyeṣa vai bhūtaṃ tameva sṛjati prabhuḥ. pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ.. 22..
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः। एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्॥ २३॥
eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ. eṣa caivāgnihotraṃ ca phalaṃ caivāgnihotriṇām.. 23..
देवाश्च क्रतवश्चैव क्रतूनां फलमेव च। यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः॥ २४॥
devāśca kratavaścaiva kratūnāṃ phalameva ca. yāni kṛtyāni lokeṣu sarveṣu paramaprabhuḥ.. 24..
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च। कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव॥ २५॥
enamāpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca. kīrtayan puruṣaḥ kaścinnāvasīdati rāghava.. 25..
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्। एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यति॥ २६॥
pūjayasvainamekāgro devadevaṃ jagatpatim. etat triguṇitaṃ japtvā yuddheṣu vijayiṣyati.. 26..
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि। एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम्॥ २७॥
asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ jahiṣyasi. evamuktvā tato'gastyo jagāma sa yathāgatam.. 27..
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा। धारयामास सुप्रीतो राघवः प्रयतात्मवान्॥ २८॥
etacchrutvā mahātejā naṣṭaśoko'bhavat tadā. dhārayāmāsa suprīto rāghavaḥ prayatātmavān.. 28..
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान्। त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्॥ २९॥
ādityaṃ prekṣya japtvedaṃ paraṃ harṣamavāptavān. trirācamya śucirbhūtvā dhanurādāya vīryavān.. 29..
रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागमत्। सर्वयत्नेन महता वृतस्तस्य वधेऽभवत्॥ ३०॥
rāvaṇaṃ prekṣya hṛṣṭātmā jayārthaṃ samupāgamat. sarvayatnena mahatā vṛtastasya vadhe'bhavat.. 30..
अथ रविरवदन्निरीक्ष्य रामंमुदितमनाः परमं प्रहृष्यमाणः। निशिचरपतिसंक्षयं विदित्वासुरगणमध्यगतो वचस्त्वरेति॥ ३१॥
atha raviravadannirīkṣya rāmaṃmuditamanāḥ paramaṃ prahṛṣyamāṇaḥ. niśicarapatisaṃkṣayaṃ viditvāsuragaṇamadhyagato vacastvareti.. 31..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In