This overlay will guide you through the buttons:

| |
|
सारथिः स रथं हृष्टः परसैन्यप्रधर्षणम्। गन्धर्वनगराकारं समुच्छ्रितपताकिनम्॥ १॥
sārathiḥ sa rathaṃ hṛṣṭaḥ parasainyapradharṣaṇam. gandharvanagarākāraṃ samucchritapatākinam.. 1..
युक्तं परमसम्पन्नैर्वाजिभिर्हेममालिभिः। युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम्॥ २॥
yuktaṃ paramasampannairvājibhirhemamālibhiḥ. yuddhopakaraṇaiḥ pūrṇaṃ patākādhvajamālinam.. 2..
ग्रसन्तमिव चाकाशं नादयन्तं वसुंधराम्। प्रणाशं परसैन्यानां स्वसैन्यस्य प्रहर्षणम्॥ ३॥
grasantamiva cākāśaṃ nādayantaṃ vasuṃdharām. praṇāśaṃ parasainyānāṃ svasainyasya praharṣaṇam.. 3..
रावणस्य रथं क्षिप्रं चोदयामास सारथिः। तमापतन्तं सहसा स्वनवन्तं महाध्वजम्॥ ४॥
rāvaṇasya rathaṃ kṣipraṃ codayāmāsa sārathiḥ. tamāpatantaṃ sahasā svanavantaṃ mahādhvajam.. 4..
रथं राक्षसराजस्य नरराजो ददर्श ह। कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा॥ ५॥
rathaṃ rākṣasarājasya nararājo dadarśa ha. kṛṣṇavājisamāyuktaṃ yuktaṃ raudreṇa varcasā.. 5..
दीप्यमानमिवाकाशे विमानं सूर्यवर्चसम्। तडित्पताकागहनं दर्शितेन्द्रायुधप्रभम्॥ ६॥
dīpyamānamivākāśe vimānaṃ sūryavarcasam. taḍitpatākāgahanaṃ darśitendrāyudhaprabham.. 6..
शरधारा विमुञ्चन्तं धाराधरमिवाम्बुदम्। स दृष्ट्वा मेघसंकाशमापतन्तं रथं रिपोः॥ ७॥
śaradhārā vimuñcantaṃ dhārādharamivāmbudam. sa dṛṣṭvā meghasaṃkāśamāpatantaṃ rathaṃ ripoḥ.. 7..
गिरेर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम्। विस्फारयन् वै वेगेन बालचन्द्रानतं धनुः॥ ८॥
girervajrābhimṛṣṭasya dīryataḥ sadṛśasvanam. visphārayan vai vegena bālacandrānataṃ dhanuḥ.. 8..
उवाच मातलिं रामः सहस्राक्षस्य सारथिम्। मातले पश्य संरब्धमापतन्तं रथं रिपोः॥ ९॥
uvāca mātaliṃ rāmaḥ sahasrākṣasya sārathim. mātale paśya saṃrabdhamāpatantaṃ rathaṃ ripoḥ.. 9..
यथापसव्यं पतता वेगेन महता पुनः। समरे हन्तुमात्मानं तथानेन कृता मतिः॥ १०॥
yathāpasavyaṃ patatā vegena mahatā punaḥ. samare hantumātmānaṃ tathānena kṛtā matiḥ.. 10..
तदप्रमादमातिष्ठ प्रत्युद्गच्छ रथं रिपोः। विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम्॥ ११॥
tadapramādamātiṣṭha pratyudgaccha rathaṃ ripoḥ. vidhvaṃsayitumicchāmi vāyurmeghamivotthitam.. 11..
अविक्लवमसम्भ्रान्तमव्यग्रहृदयेक्षणम्। रश्मिसंचारनियतं प्रचोदय रथं द्रुतम्॥ १२॥
aviklavamasambhrāntamavyagrahṛdayekṣaṇam. raśmisaṃcāraniyataṃ pracodaya rathaṃ drutam.. 12..
कामं न त्वं समाधेयः पुरंदररथोचितः। युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये॥ १३॥
kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ. yuyutsurahamekāgraḥ smāraye tvāṃ na śikṣaye.. 13..
परितुष्टः स रामस्य तेन वाक्येन मातलिः। प्रचोदयामास रथं सुरसारथिरुत्तमः॥ १४॥
parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ. pracodayāmāsa rathaṃ surasārathiruttamaḥ.. 14..
अपसव्यं ततः कुर्वन् रावणस्य महारथम्। चक्रसम्भूतरजसा रावणं व्यवधूनयत्॥ १५॥
apasavyaṃ tataḥ kurvan rāvaṇasya mahāratham. cakrasambhūtarajasā rāvaṇaṃ vyavadhūnayat.. 15..
ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः। रथप्रतिमुखं रामं सायकैरवधूनयत्॥ १६॥
tataḥ kruddho daśagrīvastāmravisphāritekṣaṇaḥ. rathapratimukhaṃ rāmaṃ sāyakairavadhūnayat.. 16..
धर्षणामर्षितो रामो धैर्यं रोषेण लम्भयन्। जग्राह सुमहावेगमैन्द्रं युधि शरासनम्॥ १७॥
dharṣaṇāmarṣito rāmo dhairyaṃ roṣeṇa lambhayan. jagrāha sumahāvegamaindraṃ yudhi śarāsanam.. 17..
शरांश्च सुमहावेगान् सूर्यरश्मिसमप्रभान्। तदुपोढं महद् युद्धमन्योन्यवधकांक्षिणोः। परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः॥ १८॥
śarāṃśca sumahāvegān sūryaraśmisamaprabhān. tadupoḍhaṃ mahad yuddhamanyonyavadhakāṃkṣiṇoḥ. parasparābhimukhayordṛptayoriva siṃhayoḥ.. 18..
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। समीयुर्द्वैरथं द्रष्टुं रावणक्षयकांक्षिणः॥ १९॥
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ. samīyurdvairathaṃ draṣṭuṃ rāvaṇakṣayakāṃkṣiṇaḥ.. 19..
समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः। रावणस्य विनाशाय राघवस्योदयाय च॥ २०॥
samutpeturathotpātā dāruṇā romaharṣaṇāḥ. rāvaṇasya vināśāya rāghavasyodayāya ca.. 20..
ववर्ष रुधिरं देवो रावणस्य रथोपरि। वाता मण्डलिनस्तीव्रा व्यपसव्यं प्रचक्रमुः॥ २१॥
vavarṣa rudhiraṃ devo rāvaṇasya rathopari. vātā maṇḍalinastīvrā vyapasavyaṃ pracakramuḥ.. 21..
महद्गृध्रकुलं चास्य भ्रममाणं नभस्थले। येन येन रथो याति तेन तेन प्रधावति॥ २२॥
mahadgṛdhrakulaṃ cāsya bhramamāṇaṃ nabhasthale. yena yena ratho yāti tena tena pradhāvati.. 22..
संध्यया चावृता लङ्का जपापुष्पनिकाशया। दृश्यते सम्प्रदीप्तेव दिवसेऽपि वसुंधरा॥ २३॥
saṃdhyayā cāvṛtā laṅkā japāpuṣpanikāśayā. dṛśyate sampradīpteva divase'pi vasuṃdharā.. 23..
सनिर्घाता महोल्काश्च सम्प्रपेतुर्महास्वनाः। विषादयंस्ते रक्षांसि रावणस्य तदाहिताः॥ २४॥
sanirghātā maholkāśca samprapeturmahāsvanāḥ. viṣādayaṃste rakṣāṃsi rāvaṇasya tadāhitāḥ.. 24..
रावणश्च यतस्तत्र प्रचचाल वसुंधरा। रक्षसां च प्रहरतां गृहीता इव बाहवः॥ २५॥
rāvaṇaśca yatastatra pracacāla vasuṃdharā. rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ.. 25..
ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः। दृश्यन्ते रावणस्याग्रे पर्वतस्येव धातवः॥ २६॥
tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ. dṛśyante rāvaṇasyāgre parvatasyeva dhātavaḥ.. 26..
गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः। प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः॥ २७॥
gṛdhrairanugatāścāsya vamantyo jvalanaṃ mukhaiḥ. praṇedurmukhamīkṣantyaḥ saṃrabdhamaśivaṃ śivāḥ.. 27..
प्रतिकूलं ववौ वायू रणे पांसून् समुत्किरन्। तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम्॥ २८॥
pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran. tasya rākṣasarājasya kurvan dṛṣṭivilopanam.. 28..
निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः। दुर्विषह्यस्वरा घोरा विना जलधरोदयम्॥ २९॥
nipeturindrāśanayaḥ sainye cāsya samantataḥ. durviṣahyasvarā ghorā vinā jaladharodayam.. 29..
दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः। पांसुवर्षेण महता दुर्दर्शं च नभोऽभवत्॥ ३०॥
diśaśca pradiśaḥ sarvā babhūvustimirāvṛtāḥ. pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho'bhavat.. 30..
कुर्वन्त्यः कलहं घोरं सारिकास्तद्रथं प्रति। निपेतुः शतशस्तत्र दारुणा दारुणारुताः॥ ३१॥
kurvantyaḥ kalahaṃ ghoraṃ sārikāstadrathaṃ prati. nipetuḥ śataśastatra dāruṇā dāruṇārutāḥ.. 31..
जघनेभ्यः स्फुलिङ्गाश्च नेत्रेभ्योऽश्रूणि संततम्। मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च॥ ३२॥
jaghanebhyaḥ sphuliṅgāśca netrebhyo'śrūṇi saṃtatam. mumucustasya turagāstulyamagniṃ ca vāri ca.. 32..
एवंप्रकारा बहवः समुत्पाता भयावहाः। रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे॥ ३३॥
evaṃprakārā bahavaḥ samutpātā bhayāvahāḥ. rāvaṇasya vināśāya dāruṇāḥ samprajajñire.. 33..
रामस्यापि निमित्तानि सौम्यानि च शिवानि च। बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः॥ ३४॥
rāmasyāpi nimittāni saumyāni ca śivāni ca. babhūvurjayaśaṃsīni prādurbhūtāni sarvaśaḥ.. 34..
निमित्तानीह सौम्यानि राघवः स्वजयाय वै। दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम्॥ ३५॥
nimittānīha saumyāni rāghavaḥ svajayāya vai. dṛṣṭvā paramasaṃhṛṣṭo hataṃ mene ca rāvaṇam.. 35..
ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तकोविदः। जगाम हर्षं च परां च निर्वृतिं चकार युद्धे ह्यधिकं च विक्रमम्॥ ३६॥
tato nirīkṣyātmagatāni rāghavo raṇe nimittāni nimittakovidaḥ. jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ cakāra yuddhe hyadhikaṃ ca vikramam.. 36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In