This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 106

Ravana Sees Bad Omens

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
सारथिः स रथं हृष्टः परसैन्यप्रधर्षणम्। गन्धर्वनगराकारं समुच्छ्रितपताकिनम्॥ १॥
sārathiḥ sa rathaṃ hṛṣṭaḥ parasainyapradharṣaṇam| gandharvanagarākāraṃ samucchritapatākinam|| 1||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   1

युक्तं परमसम्पन्नैर्वाजिभिर्हेममालिभिः। युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम्॥ २॥
yuktaṃ paramasampannairvājibhirhemamālibhiḥ| yuddhopakaraṇaiḥ pūrṇaṃ patākādhvajamālinam|| 2||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   2

ग्रसन्तमिव चाकाशं नादयन्तं वसुंधराम्। प्रणाशं परसैन्यानां स्वसैन्यस्य प्रहर्षणम्॥ ३॥
grasantamiva cākāśaṃ nādayantaṃ vasuṃdharām| praṇāśaṃ parasainyānāṃ svasainyasya praharṣaṇam|| 3||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   3

रावणस्य रथं क्षिप्रं चोदयामास सारथिः। तमापतन्तं सहसा स्वनवन्तं महाध्वजम्॥ ४॥
rāvaṇasya rathaṃ kṣipraṃ codayāmāsa sārathiḥ| tamāpatantaṃ sahasā svanavantaṃ mahādhvajam|| 4||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   4

रथं राक्षसराजस्य नरराजो ददर्श ह। कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा॥ ५॥
rathaṃ rākṣasarājasya nararājo dadarśa ha| kṛṣṇavājisamāyuktaṃ yuktaṃ raudreṇa varcasā|| 5||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   5

दीप्यमानमिवाकाशे विमानं सूर्यवर्चसम्। तडित्पताकागहनं दर्शितेन्द्रायुधप्रभम्॥ ६॥
dīpyamānamivākāśe vimānaṃ sūryavarcasam| taḍitpatākāgahanaṃ darśitendrāyudhaprabham|| 6||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   6

शरधारा विमुञ्चन्तं धाराधरमिवाम्बुदम्। स दृष्ट्वा मेघसंकाशमापतन्तं रथं रिपोः॥ ७॥
śaradhārā vimuñcantaṃ dhārādharamivāmbudam| sa dṛṣṭvā meghasaṃkāśamāpatantaṃ rathaṃ ripoḥ|| 7||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   7

गिरेर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम्। विस्फारयन् वै वेगेन बालचन्द्रानतं धनुः॥ ८॥
girervajrābhimṛṣṭasya dīryataḥ sadṛśasvanam| visphārayan vai vegena bālacandrānataṃ dhanuḥ|| 8||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   8

उवाच मातलिं रामः सहस्राक्षस्य सारथिम्। मातले पश्य संरब्धमापतन्तं रथं रिपोः॥ ९॥
uvāca mātaliṃ rāmaḥ sahasrākṣasya sārathim| mātale paśya saṃrabdhamāpatantaṃ rathaṃ ripoḥ|| 9||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   9

यथापसव्यं पतता वेगेन महता पुनः। समरे हन्तुमात्मानं तथानेन कृता मतिः॥ १०॥
yathāpasavyaṃ patatā vegena mahatā punaḥ| samare hantumātmānaṃ tathānena kṛtā matiḥ|| 10||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   10

तदप्रमादमातिष्ठ प्रत्युद‍्गच्छ रथं रिपोः। विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम्॥ ११॥
tadapramādamātiṣṭha pratyuda‍्gaccha rathaṃ ripoḥ| vidhvaṃsayitumicchāmi vāyurmeghamivotthitam|| 11||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   11

अविक्लवमसम्भ्रान्तमव्यग्रहृदयेक्षणम्। रश्मिसंचारनियतं प्रचोदय रथं द्रुतम्॥ १२॥
aviklavamasambhrāntamavyagrahṛdayekṣaṇam| raśmisaṃcāraniyataṃ pracodaya rathaṃ drutam|| 12||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   12

कामं न त्वं समाधेयः पुरंदररथोचितः। युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये॥ १३॥
kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ| yuyutsurahamekāgraḥ smāraye tvāṃ na śikṣaye|| 13||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   13

परितुष्टः स रामस्य तेन वाक्येन मातलिः। प्रचोदयामास रथं सुरसारथिरुत्तमः॥ १४॥
parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ| pracodayāmāsa rathaṃ surasārathiruttamaḥ|| 14||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   14

अपसव्यं ततः कुर्वन् रावणस्य महारथम्। चक्रसम्भूतरजसा रावणं व्यवधूनयत्॥ १५॥
apasavyaṃ tataḥ kurvan rāvaṇasya mahāratham| cakrasambhūtarajasā rāvaṇaṃ vyavadhūnayat|| 15||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   15

ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः। रथप्रतिमुखं रामं सायकैरवधूनयत्॥ १६॥
tataḥ kruddho daśagrīvastāmravisphāritekṣaṇaḥ| rathapratimukhaṃ rāmaṃ sāyakairavadhūnayat|| 16||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   16

धर्षणामर्षितो रामो धैर्यं रोषेण लम्भयन्। जग्राह सुमहावेगमैन्द्रं युधि शरासनम्॥ १७॥
dharṣaṇāmarṣito rāmo dhairyaṃ roṣeṇa lambhayan| jagrāha sumahāvegamaindraṃ yudhi śarāsanam|| 17||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   17

शरांश्च सुमहावेगान् सूर्यरश्मिसमप्रभान्। तदुपोढं महद् युद्धमन्योन्यवधकांक्षिणोः। परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः॥ १८॥
śarāṃśca sumahāvegān sūryaraśmisamaprabhān| tadupoḍhaṃ mahad yuddhamanyonyavadhakāṃkṣiṇoḥ| parasparābhimukhayordṛptayoriva siṃhayoḥ|| 18||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   18

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। समीयुर्द्वैरथं द्रष्टुं रावणक्षयकांक्षिणः॥ १९॥
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ| samīyurdvairathaṃ draṣṭuṃ rāvaṇakṣayakāṃkṣiṇaḥ|| 19||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   19

समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः। रावणस्य विनाशाय राघवस्योदयाय च॥ २०॥
samutpeturathotpātā dāruṇā romaharṣaṇāḥ| rāvaṇasya vināśāya rāghavasyodayāya ca|| 20||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   20

ववर्ष रुधिरं देवो रावणस्य रथोपरि। वाता मण्डलिनस्तीव्रा व्यपसव्यं प्रचक्रमुः॥ २१॥
vavarṣa rudhiraṃ devo rāvaṇasya rathopari| vātā maṇḍalinastīvrā vyapasavyaṃ pracakramuḥ|| 21||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   21

महद‍्गृध्रकुलं चास्य भ्रममाणं नभस्थले। येन येन रथो याति तेन तेन प्रधावति॥ २२॥
mahada‍्gṛdhrakulaṃ cāsya bhramamāṇaṃ nabhasthale| yena yena ratho yāti tena tena pradhāvati|| 22||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   22

संध्यया चावृता लङ्का जपापुष्पनिकाशया। दृश्यते सम्प्रदीप्तेव दिवसेऽपि वसुंधरा॥ २३॥
saṃdhyayā cāvṛtā laṅkā japāpuṣpanikāśayā| dṛśyate sampradīpteva divase'pi vasuṃdharā|| 23||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   23

सनिर्घाता महोल्काश्च सम्प्रपेतुर्महास्वनाः। विषादयंस्ते रक्षांसि रावणस्य तदाहिताः॥ २४॥
sanirghātā maholkāśca samprapeturmahāsvanāḥ| viṣādayaṃste rakṣāṃsi rāvaṇasya tadāhitāḥ|| 24||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   24

रावणश्च यतस्तत्र प्रचचाल वसुंधरा। रक्षसां च प्रहरतां गृहीता इव बाहवः॥ २५॥
rāvaṇaśca yatastatra pracacāla vasuṃdharā| rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ|| 25||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   25

ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः। दृश्यन्ते रावणस्याग्रे पर्वतस्येव धातवः॥ २६॥
tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ| dṛśyante rāvaṇasyāgre parvatasyeva dhātavaḥ|| 26||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   26

गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः। प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः॥ २७॥
gṛdhrairanugatāścāsya vamantyo jvalanaṃ mukhaiḥ| praṇedurmukhamīkṣantyaḥ saṃrabdhamaśivaṃ śivāḥ|| 27||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   27

प्रतिकूलं ववौ वायू रणे पांसून् समुत्किरन्। तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम्॥ २८॥
pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran| tasya rākṣasarājasya kurvan dṛṣṭivilopanam|| 28||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   28

निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः। दुर्विषह्यस्वरा घोरा विना जलधरोदयम्॥ २९॥
nipeturindrāśanayaḥ sainye cāsya samantataḥ| durviṣahyasvarā ghorā vinā jaladharodayam|| 29||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   29

दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः। पांसुवर्षेण महता दुर्दर्शं च नभोऽभवत्॥ ३०॥
diśaśca pradiśaḥ sarvā babhūvustimirāvṛtāḥ| pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho'bhavat|| 30||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   30

कुर्वन्त्यः कलहं घोरं सारिकास्तद्रथं प्रति। निपेतुः शतशस्तत्र दारुणा दारुणारुताः॥ ३१॥
kurvantyaḥ kalahaṃ ghoraṃ sārikāstadrathaṃ prati| nipetuḥ śataśastatra dāruṇā dāruṇārutāḥ|| 31||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   31

जघनेभ्यः स्फुलिङ्गाश्च नेत्रेभ्योऽश्रूणि संततम्। मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च॥ ३२॥
jaghanebhyaḥ sphuliṅgāśca netrebhyo'śrūṇi saṃtatam| mumucustasya turagāstulyamagniṃ ca vāri ca|| 32||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   32

एवंप्रकारा बहवः समुत्पाता भयावहाः। रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे॥ ३३॥
evaṃprakārā bahavaḥ samutpātā bhayāvahāḥ| rāvaṇasya vināśāya dāruṇāḥ samprajajñire|| 33||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   33

रामस्यापि निमित्तानि सौम्यानि च शिवानि च। बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः॥ ३४॥
rāmasyāpi nimittāni saumyāni ca śivāni ca| babhūvurjayaśaṃsīni prādurbhūtāni sarvaśaḥ|| 34||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   34

निमित्तानीह सौम्यानि राघवः स्वजयाय वै। दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम्॥ ३५॥
nimittānīha saumyāni rāghavaḥ svajayāya vai| dṛṣṭvā paramasaṃhṛṣṭo hataṃ mene ca rāvaṇam|| 35||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   35

ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तकोविदः। जगाम हर्षं च परां च निर्वृतिं चकार युद्धे ह्यधिकं च विक्रमम्॥ ३६॥
tato nirīkṣyātmagatāni rāghavo raṇe nimittāni nimittakovidaḥ| jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ cakāra yuddhe hyadhikaṃ ca vikramam|| 36||

Kanda : Yuddha Kanda

Sarga :   106

Shloka :   36

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In