This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 107

Great War of Rama and Ravana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा। सुमहद् द्वैरथं युद्धं सर्वलोकभयावहम्॥ १॥
tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayostadā| sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham|| 1||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   1

ततो राक्षससैन्यं च हरीणां च महद‍्बलम्। प्रगृहीतप्रहरणं निश्चेष्टं समवर्तत॥ २॥
tato rākṣasasainyaṃ ca harīṇāṃ ca mahada‍्balam| pragṛhītapraharaṇaṃ niśceṣṭaṃ samavartata|| 2||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   2

सम्प्रयुद्धौ तु तौ दृष्ट्वा बलवन्नरराक्षसौ। व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः॥ ३॥
samprayuddhau tu tau dṛṣṭvā balavannararākṣasau| vyākṣiptahṛdayāḥ sarve paraṃ vismayamāgatāḥ|| 3||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   3

नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः। तस्थुः प्रेक्ष्य च संग्रामं नाभिजग्मुः परस्परम्॥ ४॥
nānāpraharaṇairvyagrairbhujairvismitabuddhayaḥ| tasthuḥ prekṣya ca saṃgrāmaṃ nābhijagmuḥ parasparam|| 4||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   4

रक्षसां रावणं चापि वानराणां च राघवम्। पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ॥ ५॥
rakṣasāṃ rāvaṇaṃ cāpi vānarāṇāṃ ca rāghavam| paśyatāṃ vismitākṣāṇāṃ sainyaṃ citramivābabhau|| 5||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   5

तौ तु तत्र निमित्तानि दृष्ट्वा राघवरावणौ। कृतबुद्धी स्थिरामर्षौ युयुधाते ह्यभीतवत्॥ ६॥
tau tu tatra nimittāni dṛṣṭvā rāghavarāvaṇau| kṛtabuddhī sthirāmarṣau yuyudhāte hyabhītavat|| 6||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   6

जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः। धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा॥ ७॥
jetavyamiti kākutstho martavyamiti rāvaṇaḥ| dhṛtau svavīryasarvasvaṃ yuddhe'darśayatāṃ tadā|| 7||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   7

ततः क्रोधाद् दशग्रीवः शरान् संधाय वीर्यवान्। मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम्॥ ८॥
tataḥ krodhād daśagrīvaḥ śarān saṃdhāya vīryavān| mumoca dhvajamuddiśya rāghavasya rathe sthitam|| 8||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   8

ते शरास्तमनासाद्य पुरंदररथध्वजम्। रथशक्तिं परामृश्य निपेतुर्धरणीतले॥ ९॥
te śarāstamanāsādya puraṃdararathadhvajam| rathaśaktiṃ parāmṛśya nipeturdharaṇītale|| 9||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   9

ततो रामोऽपि संक्रुद्धश्चापमाकृष्य वीर्यवान्। कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे॥ १०॥
tato rāmo'pi saṃkruddhaścāpamākṛṣya vīryavān| kṛtapratikṛtaṃ kartuṃ manasā sampracakrame|| 10||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   10

रावणध्वजमुद्दिश्य मुमोच निशितं शरम्। महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा॥ ११॥
rāvaṇadhvajamuddiśya mumoca niśitaṃ śaram| mahāsarpamivāsahyaṃ jvalantaṃ svena tejasā|| 11||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   11

रामश्चिक्षेप तेजस्वी केतुमुद्दिश्य सायकम्। जगाम स महीं छित्त्वा दशग्रीवध्वजं शरः॥ १२॥
rāmaścikṣepa tejasvī ketumuddiśya sāyakam| jagāma sa mahīṃ chittvā daśagrīvadhvajaṃ śaraḥ|| 12||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   12

स निकृत्तोऽपतद् भूमौ रावणस्यन्दनध्वजः। ध्वजस्योन्मथनं दृष्ट्वा रावणः स महाबलः॥ १३॥
sa nikṛtto'patad bhūmau rāvaṇasyandanadhvajaḥ| dhvajasyonmathanaṃ dṛṣṭvā rāvaṇaḥ sa mahābalaḥ|| 13||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   13

सम्प्रदीप्तोऽभवत् क्रोधादमर्षात् प्रदहन्निव। स रोषवशमापन्नः शरवर्षं ववर्ष ह॥ १४॥
sampradīpto'bhavat krodhādamarṣāt pradahanniva| sa roṣavaśamāpannaḥ śaravarṣaṃ vavarṣa ha|| 14||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   14

रामस्य तुरगान् दीप्तैः शरैर्विव्याध रावणः। ते दिव्या हरयस्तत्र नास्खलन्नापि बभ्रमुः॥ १५॥
rāmasya turagān dīptaiḥ śarairvivyādha rāvaṇaḥ| te divyā harayastatra nāskhalannāpi babhramuḥ|| 15||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   15

बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः। तेषामसम्भ्रमं दृष्ट्वा वाजिनां रावणस्तदा॥ १६॥
babhūvuḥ svasthahṛdayāḥ padmanālairivāhatāḥ| teṣāmasambhramaṃ dṛṣṭvā vājināṃ rāvaṇastadā|| 16||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   16

भूय एव सुसंक्रुद्धः शरवर्षं मुमोच ह। गदाश्च परिघांश्चैव चक्राणि मुसलानि च॥ १७॥
bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha| gadāśca parighāṃścaiva cakrāṇi musalāni ca|| 17||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   17

गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान्। मायाविहितमेतत् तु शस्त्रवर्षमपातयत्। सहस्रशस्तदा बाणानश्रान्तहृदयोद्यमः॥ १८॥
giriśṛṅgāṇi vṛkṣāṃśca tathā śūlaparaśvadhān| māyāvihitametat tu śastravarṣamapātayat| sahasraśastadā bāṇānaśrāntahṛdayodyamaḥ|| 18||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   18

तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम्। तद् वर्षमभवद् युद्धे नैकशस्त्रमयं महत्॥ १९॥
tumulaṃ trāsajananaṃ bhīmaṃ bhīmapratisvanam| tad varṣamabhavad yuddhe naikaśastramayaṃ mahat|| 19||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   19

विमुच्य राघवरथं समन्ताद् वानरे बले। सायकैरन्तरिक्षं च चकार सुनिरन्तरम्॥ २०॥
vimucya rāghavarathaṃ samantād vānare bale| sāyakairantarikṣaṃ ca cakāra sunirantaram|| 20||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   20

मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना। व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे॥ २१॥
mumoca ca daśagrīvo niḥsaṅgenāntarātmanā| vyāyacchamānaṃ taṃ dṛṣṭvā tatparaṃ rāvaṇaṃ raṇe|| 21||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   21

प्रहसन्निव काकुत्स्थः संदधे निशितान् शरान्। स मुमोच ततो बाणान् शतशोऽथ सहस्रशः॥ २२॥
prahasanniva kākutsthaḥ saṃdadhe niśitān śarān| sa mumoca tato bāṇān śataśo'tha sahasraśaḥ|| 22||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   22

तान् दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम्। ताभ्यां नियुक्तेन तदा शरवर्षेण भास्वता॥ २३॥
tān dṛṣṭvā rāvaṇaścakre svaśaraiḥ khaṃ nirantaram| tābhyāṃ niyuktena tadā śaravarṣeṇa bhāsvatā|| 23||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   23

शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम्। नानिमित्तोऽभवद् बाणो नानिर्भेत्ता न निष्फलः॥ २४॥
śarabaddhamivābhāti dvitīyaṃ bhāsvadambaram| nānimitto'bhavad bāṇo nānirbhettā na niṣphalaḥ|| 24||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   24

अन्योन्यमभिसंहत्य निपेतुर्धरणीतले। तथा विसृजतोर्बाणान् रामरावणयोर्मृधे॥ २५॥
anyonyamabhisaṃhatya nipeturdharaṇītale| tathā visṛjatorbāṇān rāmarāvaṇayormṛdhe|| 25||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   25

प्रायुध्येतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम्। चक्रतुश्च शरैर्घोरैर्निरुच्छ्वासमिवाम्बरम्॥ २६॥
prāyudhyetāmavicchinnamasyantau savyadakṣiṇam| cakratuśca śarairghorairnirucchvāsamivāmbaram|| 26||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   26

रावणस्य हयान् रामो हयान् रामस्य रावणः। जघ्नतुस्तौ तदान्योन्यं कृतानुकृतकारिणौ॥ २७॥
rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ| jaghnatustau tadānyonyaṃ kṛtānukṛtakāriṇau|| 27||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   27

एवं तु तौ सुसंक्रुद्धौ चक्रतुर्युद्धमुत्तमम्। मुहूर्तमभवद् युद्धं तुमुलं रोमहर्षणम्॥ २८॥
evaṃ tu tau susaṃkruddhau cakraturyuddhamuttamam| muhūrtamabhavad yuddhaṃ tumulaṃ romaharṣaṇam|| 28||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   28

तौ तथा युध्यमानौ तु समरे रामरावणौ। ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना॥ २९॥
tau tathā yudhyamānau tu samare rāmarāvaṇau| dadṛśuḥ sarvabhūtāni vismitenāntarātmanā|| 29||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   29

अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ। परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ॥ ३०॥
ardayantau tu samare tayostau syandanottamau| parasparamabhikruddhau parasparamabhidrutau|| 30||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   30

परस्परवधे युक्तौ घोररूपौ बभूवतुः। मण्डलानि च वीथीश्च गतप्रत्यागतानि च॥ ३१॥
parasparavadhe yuktau ghorarūpau babhūvatuḥ| maṇḍalāni ca vīthīśca gatapratyāgatāni ca|| 31||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   31

दर्शयन्तौ बहुविधां सूतौ सारथ्यजां गतिम्। अर्दयन् रावणं रामो राघवं चापि रावणः॥ ३२॥
darśayantau bahuvidhāṃ sūtau sārathyajāṃ gatim| ardayan rāvaṇaṃ rāmo rāghavaṃ cāpi rāvaṇaḥ|| 32||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   32

गतिवेगं समापन्नौ प्रवर्तननिवर्तने। क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ॥ ३३॥
gativegaṃ samāpannau pravartananivartane| kṣipatoḥ śarajālāni tayostau syandanottamau|| 33||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   33

चेरतुः संयुगमहीं सासारौ जलदाविव। दर्शयित्वा तदा तौ तु गतिं बहुविधां रणे॥ ३४॥
ceratuḥ saṃyugamahīṃ sāsārau jaladāviva| darśayitvā tadā tau tu gatiṃ bahuvidhāṃ raṇe|| 34||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   34

परस्परस्याभिमुखौ पुनरेव च तस्थतुः। धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम्॥ ३५॥
parasparasyābhimukhau punareva ca tasthatuḥ| dhuraṃ dhureṇa rathayorvaktraṃ vaktreṇa vājinām|| 35||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   35

पताकाश्च पताकाभिः समीयुः स्थितयोस्तदा। रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः॥ ३६॥
patākāśca patākābhiḥ samīyuḥ sthitayostadā| rāvaṇasya tato rāmo dhanurmuktaiḥ śitaiḥ śaraiḥ|| 36||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   36

चतुर्भिश्चतुरो दीप्तान् हयान् प्रत्यपसर्पयत्। स क्रोधवशमापन्नो हयानामपसर्पणे॥ ३७॥
caturbhiścaturo dīptān hayān pratyapasarpayat| sa krodhavaśamāpanno hayānāmapasarpaṇe|| 37||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   37

मुमोच निशितान् बाणान् राघवाय दशाननः। सोऽतिविद्धो बलवता दशग्रीवेण राघवः॥ ३८॥
mumoca niśitān bāṇān rāghavāya daśānanaḥ| so'tividdho balavatā daśagrīveṇa rāghavaḥ|| 38||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   38

जगाम न विकारं च न चापि व्यथितोऽभवत्। चिक्षेप च पुनर्बाणान् वज्रसारसमस्वनान्॥ ३९॥
jagāma na vikāraṃ ca na cāpi vyathito'bhavat| cikṣepa ca punarbāṇān vajrasārasamasvanān|| 39||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   39

सारथिं वज्रहस्तस्य समुद्दिश्य दशाननः। मातलेस्तु महावेगाः शरीरे पतिताः शराः॥ ४०॥
sārathiṃ vajrahastasya samuddiśya daśānanaḥ| mātalestu mahāvegāḥ śarīre patitāḥ śarāḥ|| 40||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   40

न सूक्ष्ममपि सम्मोहं व्यथां वा प्रददुर्युधि। तया धर्षणया क्रुद्धो मातलेर्न तथाऽऽत्मनः॥ ४१॥
na sūkṣmamapi sammohaṃ vyathāṃ vā pradaduryudhi| tayā dharṣaṇayā kruddho mātalerna tathā''tmanaḥ|| 41||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   41

चकार शरजालेन राघवो विमुखं रिपुम्। विंशतिं त्रिंशतिं षष्टिं शतशोऽथ सहस्रशः॥ ४२॥
cakāra śarajālena rāghavo vimukhaṃ ripum| viṃśatiṃ triṃśatiṃ ṣaṣṭiṃ śataśo'tha sahasraśaḥ|| 42||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   42

मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः। रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः॥ ४३॥
mumoca rāghavo vīraḥ sāyakān syandane ripoḥ| rāvaṇo'pi tataḥ kruddho rathastho rākṣaseśvaraḥ|| 43||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   43

गदामुसलवर्षेण रामं प्रत्यर्दयद् रणे। तत् प्रवृत्तं पुनर्युद्धं तुमुलं रोमहर्षणम्॥ ४४॥
gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe| tat pravṛttaṃ punaryuddhaṃ tumulaṃ romaharṣaṇam|| 44||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   44

गदानां मुसलानां च परिघाणां च निःस्वनैः। शराणां पुङ्खवातैश्च क्षुभिताः सप्त सागराः॥ ४५॥
gadānāṃ musalānāṃ ca parighāṇāṃ ca niḥsvanaiḥ| śarāṇāṃ puṅkhavātaiśca kṣubhitāḥ sapta sāgarāḥ|| 45||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   45

क्षुब्धानां सागराणां च पातालतलवासिनः। व्यथिता दानवाः सर्वे पन्नगाश्च सहस्रशः॥ ४६॥
kṣubdhānāṃ sāgarāṇāṃ ca pātālatalavāsinaḥ| vyathitā dānavāḥ sarve pannagāśca sahasraśaḥ|| 46||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   46

चकम्पे मेदिनी कृत्स्ना सशैलवनकानना। भास्करो निष्प्रभश्चासीन्न ववौ चापि मारुतः॥ ४७॥
cakampe medinī kṛtsnā saśailavanakānanā| bhāskaro niṣprabhaścāsīnna vavau cāpi mārutaḥ|| 47||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   47

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। चिन्तामापेदिरे सर्वे सकिंनरमहोरगाः॥ ४८॥
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ| cintāmāpedire sarve sakiṃnaramahoragāḥ|| 48||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   48

स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वताः। जयतां राघवः संख्ये रावणं राक्षसेश्वरम्॥ ४९॥
svasti gobrāhmaṇebhyastu lokāstiṣṭhantu śāśvatāḥ| jayatāṃ rāghavaḥ saṃkhye rāvaṇaṃ rākṣaseśvaram|| 49||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   49

एवं जपन्तोऽपश्यंस्ते देवाः सर्षिगणास्तदा। रामरावणयोर्युद्धं सुघोरं रोमहर्षणम्॥ ५०॥
evaṃ japanto'paśyaṃste devāḥ sarṣigaṇāstadā| rāmarāvaṇayoryuddhaṃ sughoraṃ romaharṣaṇam|| 50||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   50

गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम्। गगनं गगनाकारं सागरः सागरोपमः॥ ५१॥
gandharvāpsarasāṃ saṅghā dṛṣṭvā yuddhamanūpamam| gaganaṃ gaganākāraṃ sāgaraḥ sāgaropamaḥ|| 51||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   51

रामरावणयोर्युद्धं रामरावणयोरिव। एवं ब्रुवन्तो ददृशुस्तद् युद्धं रामरावणम्॥ ५२॥
rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva| evaṃ bruvanto dadṛśustad yuddhaṃ rāmarāvaṇam|| 52||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   52

ततः क्रोधान्महाबाहू रघूणां कीर्तिवर्धनः। संधाय धनुषा रामः शरमाशीविषोपमम्॥ ५३॥
tataḥ krodhānmahābāhū raghūṇāṃ kīrtivardhanaḥ| saṃdhāya dhanuṣā rāmaḥ śaramāśīviṣopamam|| 53||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   53

रावणस्य शिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम्। तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा॥ ५४॥
rāvaṇasya śiro'cchindacchrīmajjvalitakuṇḍalam| tacchiraḥ patitaṃ bhūmau dṛṣṭaṃ lokaistribhistadā|| 54||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   54

तस्यैव सदृशं चान्यद् रावणस्योत्थितं शिरः। तत् क्षिप्तं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा॥ ५५॥
tasyaiva sadṛśaṃ cānyad rāvaṇasyotthitaṃ śiraḥ| tat kṣiptaṃ kṣiprahastena rāmeṇa kṣiprakāriṇā|| 55||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   55

द्वितीयं रावणशिरश्छिन्नं संयति सायकैः। छिन्नमात्रं च तच्छीर्षं पुनरेव प्रदृश्यते॥ ५६॥
dvitīyaṃ rāvaṇaśiraśchinnaṃ saṃyati sāyakaiḥ| chinnamātraṃ ca tacchīrṣaṃ punareva pradṛśyate|| 56||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   56

तदप्यशनिसंकाशैश्छिन्नं रामस्य सायकैः। एवमेव शतं छिन्नं शिरसां तुल्यवर्चसाम्॥ ५७॥
tadapyaśanisaṃkāśaiśchinnaṃ rāmasya sāyakaiḥ| evameva śataṃ chinnaṃ śirasāṃ tulyavarcasām|| 57||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   57

न चैव रावणस्यान्तो दृश्यते जीवितक्षये। ततः सर्वास्त्रविद् वीरः कौसल्यानन्दवर्धनः॥ ५८॥
na caiva rāvaṇasyānto dṛśyate jīvitakṣaye| tataḥ sarvāstravid vīraḥ kausalyānandavardhanaḥ|| 58||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   58

मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः। मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः॥ ५९॥
mārgaṇairbahubhiryuktaścintayāmāsa rāghavaḥ| mārīco nihato yaistu kharo yaistu sadūṣaṇaḥ|| 59||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   59

क्रौञ्चावटे विराधस्तु कबन्धो दण्डकावने। यैः साला गिरयो भग्ना वाली च क्षुभितोऽम्बुधिः॥ ६०॥
krauñcāvaṭe virādhastu kabandho daṇḍakāvane| yaiḥ sālā girayo bhagnā vālī ca kṣubhito'mbudhiḥ|| 60||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   60

त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम। किं नु तत् कारणं येन रावणे मन्दतेजसः॥ ६१॥
ta ime sāyakāḥ sarve yuddhe prātyayikā mama| kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ|| 61||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   61

इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे। ववर्ष शरवर्षाणि राघवो रावणोरसि॥ ६२॥
iti cintāparaścāsīdapramattaśca saṃyuge| vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi|| 62||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   62

रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः। गदामुसलवर्षेण रामं प्रत्यर्दयद् रणे॥ ६३॥
rāvaṇo'pi tataḥ kruddho rathastho rākṣaseśvaraḥ| gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe|| 63||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   63

तत् प्रवृत्तं महद् युद्धं तुमुलं रोमहर्षणम्। अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि॥ ६४॥
tat pravṛttaṃ mahad yuddhaṃ tumulaṃ romaharṣaṇam| antarikṣe ca bhūmau ca punaśca girimūrdhani|| 64||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   64

देवदानवयक्षाणां पिशाचोरगरक्षसाम्। पश्यतां तन्महद् युद्धं सर्वरात्रमवर्तत॥ ६५॥
devadānavayakṣāṇāṃ piśācoragarakṣasām| paśyatāṃ tanmahad yuddhaṃ sarvarātramavartata|| 65||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   65

नैव रात्रिं न दिवसं न मुहूर्तं न च क्षणम्। रामरावणयोर्युद्धं विराममुपगच्छति॥ ६६॥
naiva rātriṃ na divasaṃ na muhūrtaṃ na ca kṣaṇam| rāmarāvaṇayoryuddhaṃ virāmamupagacchati|| 66||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   66

दशरथसुतराक्षसेन्द्रयोस्तयो- र्जयमनवेक्ष्य रणे स राघवस्य। सुरवररथसारथिर्महात्मा रणरतराममुवाच वाक्यमाशु॥ ६७॥
daśarathasutarākṣasendrayostayo- rjayamanavekṣya raṇe sa rāghavasya| suravararathasārathirmahātmā raṇaratarāmamuvāca vākyamāśu|| 67||

Kanda : Yuddha Kanda

Sarga :   107

Shloka :   67

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In