This overlay will guide you through the buttons:

| |
|
ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा। सुमहद् द्वैरथं युद्धं सर्वलोकभयावहम्॥ १॥
tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayostadā. sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham.. 1..
ततो राक्षससैन्यं च हरीणां च महद्बलम्। प्रगृहीतप्रहरणं निश्चेष्टं समवर्तत॥ २॥
tato rākṣasasainyaṃ ca harīṇāṃ ca mahadbalam. pragṛhītapraharaṇaṃ niśceṣṭaṃ samavartata.. 2..
सम्प्रयुद्धौ तु तौ दृष्ट्वा बलवन्नरराक्षसौ। व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः॥ ३॥
samprayuddhau tu tau dṛṣṭvā balavannararākṣasau. vyākṣiptahṛdayāḥ sarve paraṃ vismayamāgatāḥ.. 3..
नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः। तस्थुः प्रेक्ष्य च संग्रामं नाभिजग्मुः परस्परम्॥ ४॥
nānāpraharaṇairvyagrairbhujairvismitabuddhayaḥ. tasthuḥ prekṣya ca saṃgrāmaṃ nābhijagmuḥ parasparam.. 4..
रक्षसां रावणं चापि वानराणां च राघवम्। पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ॥ ५॥
rakṣasāṃ rāvaṇaṃ cāpi vānarāṇāṃ ca rāghavam. paśyatāṃ vismitākṣāṇāṃ sainyaṃ citramivābabhau.. 5..
तौ तु तत्र निमित्तानि दृष्ट्वा राघवरावणौ। कृतबुद्धी स्थिरामर्षौ युयुधाते ह्यभीतवत्॥ ६॥
tau tu tatra nimittāni dṛṣṭvā rāghavarāvaṇau. kṛtabuddhī sthirāmarṣau yuyudhāte hyabhītavat.. 6..
जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः। धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा॥ ७॥
jetavyamiti kākutstho martavyamiti rāvaṇaḥ. dhṛtau svavīryasarvasvaṃ yuddhe'darśayatāṃ tadā.. 7..
ततः क्रोधाद् दशग्रीवः शरान् संधाय वीर्यवान्। मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम्॥ ८॥
tataḥ krodhād daśagrīvaḥ śarān saṃdhāya vīryavān. mumoca dhvajamuddiśya rāghavasya rathe sthitam.. 8..
ते शरास्तमनासाद्य पुरंदररथध्वजम्। रथशक्तिं परामृश्य निपेतुर्धरणीतले॥ ९॥
te śarāstamanāsādya puraṃdararathadhvajam. rathaśaktiṃ parāmṛśya nipeturdharaṇītale.. 9..
ततो रामोऽपि संक्रुद्धश्चापमाकृष्य वीर्यवान्। कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे॥ १०॥
tato rāmo'pi saṃkruddhaścāpamākṛṣya vīryavān. kṛtapratikṛtaṃ kartuṃ manasā sampracakrame.. 10..
रावणध्वजमुद्दिश्य मुमोच निशितं शरम्। महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा॥ ११॥
rāvaṇadhvajamuddiśya mumoca niśitaṃ śaram. mahāsarpamivāsahyaṃ jvalantaṃ svena tejasā.. 11..
रामश्चिक्षेप तेजस्वी केतुमुद्दिश्य सायकम्। जगाम स महीं छित्त्वा दशग्रीवध्वजं शरः॥ १२॥
rāmaścikṣepa tejasvī ketumuddiśya sāyakam. jagāma sa mahīṃ chittvā daśagrīvadhvajaṃ śaraḥ.. 12..
स निकृत्तोऽपतद् भूमौ रावणस्यन्दनध्वजः। ध्वजस्योन्मथनं दृष्ट्वा रावणः स महाबलः॥ १३॥
sa nikṛtto'patad bhūmau rāvaṇasyandanadhvajaḥ. dhvajasyonmathanaṃ dṛṣṭvā rāvaṇaḥ sa mahābalaḥ.. 13..
सम्प्रदीप्तोऽभवत् क्रोधादमर्षात् प्रदहन्निव। स रोषवशमापन्नः शरवर्षं ववर्ष ह॥ १४॥
sampradīpto'bhavat krodhādamarṣāt pradahanniva. sa roṣavaśamāpannaḥ śaravarṣaṃ vavarṣa ha.. 14..
रामस्य तुरगान् दीप्तैः शरैर्विव्याध रावणः। ते दिव्या हरयस्तत्र नास्खलन्नापि बभ्रमुः॥ १५॥
rāmasya turagān dīptaiḥ śarairvivyādha rāvaṇaḥ. te divyā harayastatra nāskhalannāpi babhramuḥ.. 15..
बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः। तेषामसम्भ्रमं दृष्ट्वा वाजिनां रावणस्तदा॥ १६॥
babhūvuḥ svasthahṛdayāḥ padmanālairivāhatāḥ. teṣāmasambhramaṃ dṛṣṭvā vājināṃ rāvaṇastadā.. 16..
भूय एव सुसंक्रुद्धः शरवर्षं मुमोच ह। गदाश्च परिघांश्चैव चक्राणि मुसलानि च॥ १७॥
bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha. gadāśca parighāṃścaiva cakrāṇi musalāni ca.. 17..
गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान्। मायाविहितमेतत् तु शस्त्रवर्षमपातयत्। सहस्रशस्तदा बाणानश्रान्तहृदयोद्यमः॥ १८॥
giriśṛṅgāṇi vṛkṣāṃśca tathā śūlaparaśvadhān. māyāvihitametat tu śastravarṣamapātayat. sahasraśastadā bāṇānaśrāntahṛdayodyamaḥ.. 18..
तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम्। तद् वर्षमभवद् युद्धे नैकशस्त्रमयं महत्॥ १९॥
tumulaṃ trāsajananaṃ bhīmaṃ bhīmapratisvanam. tad varṣamabhavad yuddhe naikaśastramayaṃ mahat.. 19..
विमुच्य राघवरथं समन्ताद् वानरे बले। सायकैरन्तरिक्षं च चकार सुनिरन्तरम्॥ २०॥
vimucya rāghavarathaṃ samantād vānare bale. sāyakairantarikṣaṃ ca cakāra sunirantaram.. 20..
मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना। व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे॥ २१॥
mumoca ca daśagrīvo niḥsaṅgenāntarātmanā. vyāyacchamānaṃ taṃ dṛṣṭvā tatparaṃ rāvaṇaṃ raṇe.. 21..
प्रहसन्निव काकुत्स्थः संदधे निशितान् शरान्। स मुमोच ततो बाणान् शतशोऽथ सहस्रशः॥ २२॥
prahasanniva kākutsthaḥ saṃdadhe niśitān śarān. sa mumoca tato bāṇān śataśo'tha sahasraśaḥ.. 22..
तान् दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम्। ताभ्यां नियुक्तेन तदा शरवर्षेण भास्वता॥ २३॥
tān dṛṣṭvā rāvaṇaścakre svaśaraiḥ khaṃ nirantaram. tābhyāṃ niyuktena tadā śaravarṣeṇa bhāsvatā.. 23..
शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम्। नानिमित्तोऽभवद् बाणो नानिर्भेत्ता न निष्फलः॥ २४॥
śarabaddhamivābhāti dvitīyaṃ bhāsvadambaram. nānimitto'bhavad bāṇo nānirbhettā na niṣphalaḥ.. 24..
अन्योन्यमभिसंहत्य निपेतुर्धरणीतले। तथा विसृजतोर्बाणान् रामरावणयोर्मृधे॥ २५॥
anyonyamabhisaṃhatya nipeturdharaṇītale. tathā visṛjatorbāṇān rāmarāvaṇayormṛdhe.. 25..
प्रायुध्येतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम्। चक्रतुश्च शरैर्घोरैर्निरुच्छ्वासमिवाम्बरम्॥ २६॥
prāyudhyetāmavicchinnamasyantau savyadakṣiṇam. cakratuśca śarairghorairnirucchvāsamivāmbaram.. 26..
रावणस्य हयान् रामो हयान् रामस्य रावणः। जघ्नतुस्तौ तदान्योन्यं कृतानुकृतकारिणौ॥ २७॥
rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ. jaghnatustau tadānyonyaṃ kṛtānukṛtakāriṇau.. 27..
एवं तु तौ सुसंक्रुद्धौ चक्रतुर्युद्धमुत्तमम्। मुहूर्तमभवद् युद्धं तुमुलं रोमहर्षणम्॥ २८॥
evaṃ tu tau susaṃkruddhau cakraturyuddhamuttamam. muhūrtamabhavad yuddhaṃ tumulaṃ romaharṣaṇam.. 28..
तौ तथा युध्यमानौ तु समरे रामरावणौ। ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना॥ २९॥
tau tathā yudhyamānau tu samare rāmarāvaṇau. dadṛśuḥ sarvabhūtāni vismitenāntarātmanā.. 29..
अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ। परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ॥ ३०॥
ardayantau tu samare tayostau syandanottamau. parasparamabhikruddhau parasparamabhidrutau.. 30..
परस्परवधे युक्तौ घोररूपौ बभूवतुः। मण्डलानि च वीथीश्च गतप्रत्यागतानि च॥ ३१॥
parasparavadhe yuktau ghorarūpau babhūvatuḥ. maṇḍalāni ca vīthīśca gatapratyāgatāni ca.. 31..
दर्शयन्तौ बहुविधां सूतौ सारथ्यजां गतिम्। अर्दयन् रावणं रामो राघवं चापि रावणः॥ ३२॥
darśayantau bahuvidhāṃ sūtau sārathyajāṃ gatim. ardayan rāvaṇaṃ rāmo rāghavaṃ cāpi rāvaṇaḥ.. 32..
गतिवेगं समापन्नौ प्रवर्तननिवर्तने। क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ॥ ३३॥
gativegaṃ samāpannau pravartananivartane. kṣipatoḥ śarajālāni tayostau syandanottamau.. 33..
चेरतुः संयुगमहीं सासारौ जलदाविव। दर्शयित्वा तदा तौ तु गतिं बहुविधां रणे॥ ३४॥
ceratuḥ saṃyugamahīṃ sāsārau jaladāviva. darśayitvā tadā tau tu gatiṃ bahuvidhāṃ raṇe.. 34..
परस्परस्याभिमुखौ पुनरेव च तस्थतुः। धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम्॥ ३५॥
parasparasyābhimukhau punareva ca tasthatuḥ. dhuraṃ dhureṇa rathayorvaktraṃ vaktreṇa vājinām.. 35..
पताकाश्च पताकाभिः समीयुः स्थितयोस्तदा। रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः॥ ३६॥
patākāśca patākābhiḥ samīyuḥ sthitayostadā. rāvaṇasya tato rāmo dhanurmuktaiḥ śitaiḥ śaraiḥ.. 36..
चतुर्भिश्चतुरो दीप्तान् हयान् प्रत्यपसर्पयत्। स क्रोधवशमापन्नो हयानामपसर्पणे॥ ३७॥
caturbhiścaturo dīptān hayān pratyapasarpayat. sa krodhavaśamāpanno hayānāmapasarpaṇe.. 37..
मुमोच निशितान् बाणान् राघवाय दशाननः। सोऽतिविद्धो बलवता दशग्रीवेण राघवः॥ ३८॥
mumoca niśitān bāṇān rāghavāya daśānanaḥ. so'tividdho balavatā daśagrīveṇa rāghavaḥ.. 38..
जगाम न विकारं च न चापि व्यथितोऽभवत्। चिक्षेप च पुनर्बाणान् वज्रसारसमस्वनान्॥ ३९॥
jagāma na vikāraṃ ca na cāpi vyathito'bhavat. cikṣepa ca punarbāṇān vajrasārasamasvanān.. 39..
सारथिं वज्रहस्तस्य समुद्दिश्य दशाननः। मातलेस्तु महावेगाः शरीरे पतिताः शराः॥ ४०॥
sārathiṃ vajrahastasya samuddiśya daśānanaḥ. mātalestu mahāvegāḥ śarīre patitāḥ śarāḥ.. 40..
न सूक्ष्ममपि सम्मोहं व्यथां वा प्रददुर्युधि। तया धर्षणया क्रुद्धो मातलेर्न तथाऽऽत्मनः॥ ४१॥
na sūkṣmamapi sammohaṃ vyathāṃ vā pradaduryudhi. tayā dharṣaṇayā kruddho mātalerna tathā''tmanaḥ.. 41..
चकार शरजालेन राघवो विमुखं रिपुम्। विंशतिं त्रिंशतिं षष्टिं शतशोऽथ सहस्रशः॥ ४२॥
cakāra śarajālena rāghavo vimukhaṃ ripum. viṃśatiṃ triṃśatiṃ ṣaṣṭiṃ śataśo'tha sahasraśaḥ.. 42..
मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः। रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः॥ ४३॥
mumoca rāghavo vīraḥ sāyakān syandane ripoḥ. rāvaṇo'pi tataḥ kruddho rathastho rākṣaseśvaraḥ.. 43..
गदामुसलवर्षेण रामं प्रत्यर्दयद् रणे। तत् प्रवृत्तं पुनर्युद्धं तुमुलं रोमहर्षणम्॥ ४४॥
gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe. tat pravṛttaṃ punaryuddhaṃ tumulaṃ romaharṣaṇam.. 44..
गदानां मुसलानां च परिघाणां च निःस्वनैः। शराणां पुङ्खवातैश्च क्षुभिताः सप्त सागराः॥ ४५॥
gadānāṃ musalānāṃ ca parighāṇāṃ ca niḥsvanaiḥ. śarāṇāṃ puṅkhavātaiśca kṣubhitāḥ sapta sāgarāḥ.. 45..
क्षुब्धानां सागराणां च पातालतलवासिनः। व्यथिता दानवाः सर्वे पन्नगाश्च सहस्रशः॥ ४६॥
kṣubdhānāṃ sāgarāṇāṃ ca pātālatalavāsinaḥ. vyathitā dānavāḥ sarve pannagāśca sahasraśaḥ.. 46..
चकम्पे मेदिनी कृत्स्ना सशैलवनकानना। भास्करो निष्प्रभश्चासीन्न ववौ चापि मारुतः॥ ४७॥
cakampe medinī kṛtsnā saśailavanakānanā. bhāskaro niṣprabhaścāsīnna vavau cāpi mārutaḥ.. 47..
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। चिन्तामापेदिरे सर्वे सकिंनरमहोरगाः॥ ४८॥
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ. cintāmāpedire sarve sakiṃnaramahoragāḥ.. 48..
स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वताः। जयतां राघवः संख्ये रावणं राक्षसेश्वरम्॥ ४९॥
svasti gobrāhmaṇebhyastu lokāstiṣṭhantu śāśvatāḥ. jayatāṃ rāghavaḥ saṃkhye rāvaṇaṃ rākṣaseśvaram.. 49..
एवं जपन्तोऽपश्यंस्ते देवाः सर्षिगणास्तदा। रामरावणयोर्युद्धं सुघोरं रोमहर्षणम्॥ ५०॥
evaṃ japanto'paśyaṃste devāḥ sarṣigaṇāstadā. rāmarāvaṇayoryuddhaṃ sughoraṃ romaharṣaṇam.. 50..
गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम्। गगनं गगनाकारं सागरः सागरोपमः॥ ५१॥
gandharvāpsarasāṃ saṅghā dṛṣṭvā yuddhamanūpamam. gaganaṃ gaganākāraṃ sāgaraḥ sāgaropamaḥ.. 51..
रामरावणयोर्युद्धं रामरावणयोरिव। एवं ब्रुवन्तो ददृशुस्तद् युद्धं रामरावणम्॥ ५२॥
rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva. evaṃ bruvanto dadṛśustad yuddhaṃ rāmarāvaṇam.. 52..
ततः क्रोधान्महाबाहू रघूणां कीर्तिवर्धनः। संधाय धनुषा रामः शरमाशीविषोपमम्॥ ५३॥
tataḥ krodhānmahābāhū raghūṇāṃ kīrtivardhanaḥ. saṃdhāya dhanuṣā rāmaḥ śaramāśīviṣopamam.. 53..
रावणस्य शिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम्। तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा॥ ५४॥
rāvaṇasya śiro'cchindacchrīmajjvalitakuṇḍalam. tacchiraḥ patitaṃ bhūmau dṛṣṭaṃ lokaistribhistadā.. 54..
तस्यैव सदृशं चान्यद् रावणस्योत्थितं शिरः। तत् क्षिप्तं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा॥ ५५॥
tasyaiva sadṛśaṃ cānyad rāvaṇasyotthitaṃ śiraḥ. tat kṣiptaṃ kṣiprahastena rāmeṇa kṣiprakāriṇā.. 55..
द्वितीयं रावणशिरश्छिन्नं संयति सायकैः। छिन्नमात्रं च तच्छीर्षं पुनरेव प्रदृश्यते॥ ५६॥
dvitīyaṃ rāvaṇaśiraśchinnaṃ saṃyati sāyakaiḥ. chinnamātraṃ ca tacchīrṣaṃ punareva pradṛśyate.. 56..
तदप्यशनिसंकाशैश्छिन्नं रामस्य सायकैः। एवमेव शतं छिन्नं शिरसां तुल्यवर्चसाम्॥ ५७॥
tadapyaśanisaṃkāśaiśchinnaṃ rāmasya sāyakaiḥ. evameva śataṃ chinnaṃ śirasāṃ tulyavarcasām.. 57..
न चैव रावणस्यान्तो दृश्यते जीवितक्षये। ततः सर्वास्त्रविद् वीरः कौसल्यानन्दवर्धनः॥ ५८॥
na caiva rāvaṇasyānto dṛśyate jīvitakṣaye. tataḥ sarvāstravid vīraḥ kausalyānandavardhanaḥ.. 58..
मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः। मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः॥ ५९॥
mārgaṇairbahubhiryuktaścintayāmāsa rāghavaḥ. mārīco nihato yaistu kharo yaistu sadūṣaṇaḥ.. 59..
क्रौञ्चावटे विराधस्तु कबन्धो दण्डकावने। यैः साला गिरयो भग्ना वाली च क्षुभितोऽम्बुधिः॥ ६०॥
krauñcāvaṭe virādhastu kabandho daṇḍakāvane. yaiḥ sālā girayo bhagnā vālī ca kṣubhito'mbudhiḥ.. 60..
त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम। किं नु तत् कारणं येन रावणे मन्दतेजसः॥ ६१॥
ta ime sāyakāḥ sarve yuddhe prātyayikā mama. kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ.. 61..
इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे। ववर्ष शरवर्षाणि राघवो रावणोरसि॥ ६२॥
iti cintāparaścāsīdapramattaśca saṃyuge. vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi.. 62..
रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः। गदामुसलवर्षेण रामं प्रत्यर्दयद् रणे॥ ६३॥
rāvaṇo'pi tataḥ kruddho rathastho rākṣaseśvaraḥ. gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe.. 63..
तत् प्रवृत्तं महद् युद्धं तुमुलं रोमहर्षणम्। अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि॥ ६४॥
tat pravṛttaṃ mahad yuddhaṃ tumulaṃ romaharṣaṇam. antarikṣe ca bhūmau ca punaśca girimūrdhani.. 64..
देवदानवयक्षाणां पिशाचोरगरक्षसाम्। पश्यतां तन्महद् युद्धं सर्वरात्रमवर्तत॥ ६५॥
devadānavayakṣāṇāṃ piśācoragarakṣasām. paśyatāṃ tanmahad yuddhaṃ sarvarātramavartata.. 65..
नैव रात्रिं न दिवसं न मुहूर्तं न च क्षणम्। रामरावणयोर्युद्धं विराममुपगच्छति॥ ६६॥
naiva rātriṃ na divasaṃ na muhūrtaṃ na ca kṣaṇam. rāmarāvaṇayoryuddhaṃ virāmamupagacchati.. 66..
दशरथसुतराक्षसेन्द्रयोस्तयो- र्जयमनवेक्ष्य रणे स राघवस्य। सुरवररथसारथिर्महात्मा रणरतराममुवाच वाक्यमाशु॥ ६७॥
daśarathasutarākṣasendrayostayo- rjayamanavekṣya raṇe sa rāghavasya. suravararathasārathirmahātmā raṇaratarāmamuvāca vākyamāśu.. 67..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In