This overlay will guide you through the buttons:

| |
|
अथ संस्मारयामास मातली राघवं तदा। अजानन्निव किं वीर त्वमेनमनुवर्तसे॥ १॥
atha saṃsmārayāmāsa mātalī rāghavaṃ tadā. ajānanniva kiṃ vīra tvamenamanuvartase.. 1..
विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो। विनाशकालः कथितो यः सुरैः सोऽद्य वर्तते॥ २॥
visṛjāsmai vadhāya tvamastraṃ paitāmahaṃ prabho. vināśakālaḥ kathito yaḥ suraiḥ so'dya vartate.. 2..
ततः संस्मारितो रामस्तेन वाक्येन मातलेः। जग्राह स शरं दीप्तं निःश्वसन्तमिवोरगम्॥ ३॥
tataḥ saṃsmārito rāmastena vākyena mātaleḥ. jagrāha sa śaraṃ dīptaṃ niḥśvasantamivoragam.. 3..
यं तस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः। ब्रह्मदत्तं महद् बाणममोघं युधि वीर्यवान्॥ ४॥
yaṃ tasmai prathamaṃ prādādagastyo bhagavānṛṣiḥ. brahmadattaṃ mahad bāṇamamoghaṃ yudhi vīryavān.. 4..
ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा। दत्तं सुरपतेः पूर्वं त्रिलोकजयकांक्षिणः॥ ५॥
brahmaṇā nirmitaṃ pūrvamindrārthamamitaujasā. dattaṃ surapateḥ pūrvaṃ trilokajayakāṃkṣiṇaḥ.. 5..
यस्य वाजेषु पवनः फले पावकभास्करौ। शरीरमाकाशमयं गौरवे मेरुमन्दरौ॥ ६॥
yasya vājeṣu pavanaḥ phale pāvakabhāskarau. śarīramākāśamayaṃ gaurave merumandarau.. 6..
जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम्। तेजसा सर्वभूतानां कृतं भास्करवर्चसम्॥ ७॥
jājvalyamānaṃ vapuṣā supuṅkhaṃ hemabhūṣitam. tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasam.. 7..
सधूममिव कालाग्निं दीप्तमाशीविषोपमम्। नरनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम्॥ ८॥
sadhūmamiva kālāgniṃ dīptamāśīviṣopamam. naranāgāśvavṛndānāṃ bhedanaṃ kṣiprakāriṇam.. 8..
द्वाराणां परिघाणां च गिरीणां चापि भेदनम्। नानारुधिरदिग्धाङ्गं मेदोदिग्धं सुदारुणम्॥ ९॥
dvārāṇāṃ parighāṇāṃ ca girīṇāṃ cāpi bhedanam. nānārudhiradigdhāṅgaṃ medodigdhaṃ sudāruṇam.. 9..
वज्रसारं महानादं नानासमितिदारुणम्। सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम्॥ १०॥
vajrasāraṃ mahānādaṃ nānāsamitidāruṇam. sarvavitrāsanaṃ bhīmaṃ śvasantamiva pannagam.. 10..
कङ्कगृध्रबकानां च गोमायुगणरक्षसाम्। नित्यभक्षप्रदं युद्धे यमरूपं भयावहम्॥ ११॥
kaṅkagṛdhrabakānāṃ ca gomāyugaṇarakṣasām. nityabhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham.. 11..
नन्दनं वानरेन्द्राणां रक्षसामवसादनम्। वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः॥ १२॥
nandanaṃ vānarendrāṇāṃ rakṣasāmavasādanam. vājitaṃ vividhairvājaiścārucitrairgarutmataḥ.. 12..
तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम्। द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः॥ १३॥
tamuttameṣuṃ lokānāmikṣvākubhayanāśanam. dviṣatāṃ kīrtiharaṇaṃ praharṣakaramātmanaḥ.. 13..
अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः। वेदप्रोक्तेन विधिना संदधे कार्मुके बली॥ १४॥
abhimantrya tato rāmastaṃ maheṣuṃ mahābalaḥ. vedaproktena vidhinā saṃdadhe kārmuke balī.. 14..
तस्मिन् संधीयमाने तु राघवेण शरोत्तमे। सर्वभूतानि संत्रेसुश्चचाल च वसुंधरा॥ १५॥
tasmin saṃdhīyamāne tu rāghaveṇa śarottame. sarvabhūtāni saṃtresuścacāla ca vasuṃdharā.. 15..
स रावणाय संक्रुद्धो भृशमायम्य कार्मुकम्। चिक्षेप परमायत्तः शरं मर्मविदारणम्॥ १६॥
sa rāvaṇāya saṃkruddho bhṛśamāyamya kārmukam. cikṣepa paramāyattaḥ śaraṃ marmavidāraṇam.. 16..
स वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः। कृतान्त इव चावार्यो न्यपतद् रावणोरसि॥ १७॥
sa vajra iva durdharṣo vajribāhuvisarjitaḥ. kṛtānta iva cāvāryo nyapatad rāvaṇorasi.. 17..
स विसृष्टो महावेगः शरीरान्तकरः परः। बिभेद हृदयं तस्य रावणस्य दुरात्मनः॥ १८॥
sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ paraḥ. bibheda hṛdayaṃ tasya rāvaṇasya durātmanaḥ.. 18..
रुधिराक्तः स वेगेन शरीरान्तकरः शरः। रावणस्य हरन् प्राणान् विवेश धरणीतलम्॥ १९॥
rudhirāktaḥ sa vegena śarīrāntakaraḥ śaraḥ. rāvaṇasya haran prāṇān viveśa dharaṇītalam.. 19..
स शरो रावणं हत्वा रुधिरार्द्रकृतच्छविः। कृतकर्मा निभृतवत् स तूणीं पुनराविशत्॥ २०॥
sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ. kṛtakarmā nibhṛtavat sa tūṇīṃ punarāviśat.. 20..
तस्य हस्ताद्धतस्याशु कार्मुकं तत् ससायकम्। निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात्॥ २१॥
tasya hastāddhatasyāśu kārmukaṃ tat sasāyakam. nipapāta saha prāṇairbhraśyamānasya jīvitāt.. 21..
गतासुर्भीमवेगस्तु नैर्ऋतेन्द्रो महाद्युतिः। पपात स्यन्दनाद् भूमौ वृत्रो वज्रहतो यथा॥ २२॥
gatāsurbhīmavegastu nairṛtendro mahādyutiḥ. papāta syandanād bhūmau vṛtro vajrahato yathā.. 22..
तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः। हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः॥ २३॥
taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ. hatanāthā bhayatrastāḥ sarvataḥ sampradudruvuḥ.. 23..
नर्दन्तश्चाभिपेतुस्तान् वानरा द्रुमयोधिनः। दशग्रीववधं दृष्ट्वा वानरा जितकाशिनः॥ २४॥
nardantaścābhipetustān vānarā drumayodhinaḥ. daśagrīvavadhaṃ dṛṣṭvā vānarā jitakāśinaḥ.. 24..
अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन् भयात्। हताश्रयत्वात् करुणैर्बाष्पप्रस्रवणैर्मुखैः॥ २५॥
arditā vānarairhṛṣṭairlaṅkāmabhyapatan bhayāt. hatāśrayatvāt karuṇairbāṣpaprasravaṇairmukhaiḥ.. 25..
ततो विनेदुः संहृष्टा वानरा जितकाशिनः। वदन्तो राघवजयं रावणस्य च तद्वधम्॥ २६॥
tato vineduḥ saṃhṛṣṭā vānarā jitakāśinaḥ. vadanto rāghavajayaṃ rāvaṇasya ca tadvadham.. 26..
अथान्तरिक्षे व्यनदत् सौम्यस्त्रिदशदुन्दुभिः। दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ॥ २७॥
athāntarikṣe vyanadat saumyastridaśadundubhiḥ. divyagandhavahastatra mārutaḥ susukho vavau.. 27..
निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि। किरन्ती राघवरथं दुरावापा मनोहरा॥ २८॥
nipapātāntarikṣācca puṣpavṛṣṭistadā bhuvi. kirantī rāghavarathaṃ durāvāpā manoharā.. 28..
राघवस्तवसंयुक्ता गगने च विशुश्रुवे। साधुसाध्विति वागग्र्या देवतानां महात्मनाम्॥ २९॥
rāghavastavasaṃyuktā gagane ca viśuśruve. sādhusādhviti vāgagryā devatānāṃ mahātmanām.. 29..
आविवेश महान् हर्षो देवानां चारणैः सह। रावणे निहते रौद्रे सर्वलोकभयंकरे॥ ३०॥
āviveśa mahān harṣo devānāṃ cāraṇaiḥ saha. rāvaṇe nihate raudre sarvalokabhayaṃkare.. 30..
ततः सकामं सुग्रीवमङ्गदं च विभीषणम्। चकार राघवः प्रीतो हत्वा राक्षसपुंगवम्॥ ३१॥
tataḥ sakāmaṃ sugrīvamaṅgadaṃ ca vibhīṣaṇam. cakāra rāghavaḥ prīto hatvā rākṣasapuṃgavam.. 31..
ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नभोऽभवत्। मही चकम्पे न च मारुतो ववौ स्थिरप्रभश्चाप्यभवद् दिवाकरः॥ ३२॥
tataḥ prajagmuḥ praśamaṃ marudgaṇā diśaḥ prasedurvimalaṃ nabho'bhavat. mahī cakampe na ca māruto vavau sthiraprabhaścāpyabhavad divākaraḥ.. 32..
ततस्तु सुग्रीवविभीषणाङ्गदाः सुहृद्विशिष्टाः सहलक्ष्मणस्तदा। समेत्य हृष्टा विजयेन राघवं रणेऽभिरामं विधिनाभ्यपूजयन्॥ ३३॥
tatastu sugrīvavibhīṣaṇāṅgadāḥ suhṛdviśiṣṭāḥ sahalakṣmaṇastadā. sametya hṛṣṭā vijayena rāghavaṃ raṇe'bhirāmaṃ vidhinābhyapūjayan.. 33..
स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे बभूव। रघुकुलनृपनन्दनो महौजा- स्त्रिदशगणैरभिसंवृतो महेन्द्रः॥ ३४॥
sa tu nihataripuḥ sthirapratijñaḥ svajanabalābhivṛto raṇe babhūva. raghukulanṛpanandano mahaujā- stridaśagaṇairabhisaṃvṛto mahendraḥ.. 34..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In