अथ संस्मारयामास मातली राघवं तदा। अजानन्निव किं वीर त्वमेनमनुवर्तसे॥ १॥
atha saṃsmārayāmāsa mātalī rāghavaṃ tadā| ajānanniva kiṃ vīra tvamenamanuvartase|| 1||
विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो। विनाशकालः कथितो यः सुरैः सोऽद्य वर्तते॥ २॥
visṛjāsmai vadhāya tvamastraṃ paitāmahaṃ prabho| vināśakālaḥ kathito yaḥ suraiḥ so'dya vartate|| 2||
ततः संस्मारितो रामस्तेन वाक्येन मातलेः। जग्राह स शरं दीप्तं निःश्वसन्तमिवोरगम्॥ ३॥
tataḥ saṃsmārito rāmastena vākyena mātaleḥ| jagrāha sa śaraṃ dīptaṃ niḥśvasantamivoragam|| 3||
यं तस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः। ब्रह्मदत्तं महद् बाणममोघं युधि वीर्यवान्॥ ४॥
yaṃ tasmai prathamaṃ prādādagastyo bhagavānṛṣiḥ| brahmadattaṃ mahad bāṇamamoghaṃ yudhi vīryavān|| 4||
ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा। दत्तं सुरपतेः पूर्वं त्रिलोकजयकांक्षिणः॥ ५॥
brahmaṇā nirmitaṃ pūrvamindrārthamamitaujasā| dattaṃ surapateḥ pūrvaṃ trilokajayakāṃkṣiṇaḥ|| 5||
यस्य वाजेषु पवनः फले पावकभास्करौ। शरीरमाकाशमयं गौरवे मेरुमन्दरौ॥ ६॥
yasya vājeṣu pavanaḥ phale pāvakabhāskarau| śarīramākāśamayaṃ gaurave merumandarau|| 6||
जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम्। तेजसा सर्वभूतानां कृतं भास्करवर्चसम्॥ ७॥
jājvalyamānaṃ vapuṣā supuṅkhaṃ hemabhūṣitam| tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasam|| 7||
सधूममिव कालाग्निं दीप्तमाशीविषोपमम्। नरनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम्॥ ८॥
sadhūmamiva kālāgniṃ dīptamāśīviṣopamam| naranāgāśvavṛndānāṃ bhedanaṃ kṣiprakāriṇam|| 8||
द्वाराणां परिघाणां च गिरीणां चापि भेदनम्। नानारुधिरदिग्धाङ्गं मेदोदिग्धं सुदारुणम्॥ ९॥
dvārāṇāṃ parighāṇāṃ ca girīṇāṃ cāpi bhedanam| nānārudhiradigdhāṅgaṃ medodigdhaṃ sudāruṇam|| 9||
वज्रसारं महानादं नानासमितिदारुणम्। सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम्॥ १०॥
vajrasāraṃ mahānādaṃ nānāsamitidāruṇam| sarvavitrāsanaṃ bhīmaṃ śvasantamiva pannagam|| 10||
कङ्कगृध्रबकानां च गोमायुगणरक्षसाम्। नित्यभक्षप्रदं युद्धे यमरूपं भयावहम्॥ ११॥
kaṅkagṛdhrabakānāṃ ca gomāyugaṇarakṣasām| nityabhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham|| 11||
नन्दनं वानरेन्द्राणां रक्षसामवसादनम्। वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः॥ १२॥
nandanaṃ vānarendrāṇāṃ rakṣasāmavasādanam| vājitaṃ vividhairvājaiścārucitrairgarutmataḥ|| 12||
तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम्। द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः॥ १३॥
tamuttameṣuṃ lokānāmikṣvākubhayanāśanam| dviṣatāṃ kīrtiharaṇaṃ praharṣakaramātmanaḥ|| 13||
अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः। वेदप्रोक्तेन विधिना संदधे कार्मुके बली॥ १४॥
abhimantrya tato rāmastaṃ maheṣuṃ mahābalaḥ| vedaproktena vidhinā saṃdadhe kārmuke balī|| 14||
तस्मिन् संधीयमाने तु राघवेण शरोत्तमे। सर्वभूतानि संत्रेसुश्चचाल च वसुंधरा॥ १५॥
tasmin saṃdhīyamāne tu rāghaveṇa śarottame| sarvabhūtāni saṃtresuścacāla ca vasuṃdharā|| 15||
स रावणाय संक्रुद्धो भृशमायम्य कार्मुकम्। चिक्षेप परमायत्तः शरं मर्मविदारणम्॥ १६॥
sa rāvaṇāya saṃkruddho bhṛśamāyamya kārmukam| cikṣepa paramāyattaḥ śaraṃ marmavidāraṇam|| 16||
स वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः। कृतान्त इव चावार्यो न्यपतद् रावणोरसि॥ १७॥
sa vajra iva durdharṣo vajribāhuvisarjitaḥ| kṛtānta iva cāvāryo nyapatad rāvaṇorasi|| 17||
स विसृष्टो महावेगः शरीरान्तकरः परः। बिभेद हृदयं तस्य रावणस्य दुरात्मनः॥ १८॥
sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ paraḥ| bibheda hṛdayaṃ tasya rāvaṇasya durātmanaḥ|| 18||
रुधिराक्तः स वेगेन शरीरान्तकरः शरः। रावणस्य हरन् प्राणान् विवेश धरणीतलम्॥ १९॥
rudhirāktaḥ sa vegena śarīrāntakaraḥ śaraḥ| rāvaṇasya haran prāṇān viveśa dharaṇītalam|| 19||
स शरो रावणं हत्वा रुधिरार्द्रकृतच्छविः। कृतकर्मा निभृतवत् स तूणीं पुनराविशत्॥ २०॥
sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ| kṛtakarmā nibhṛtavat sa tūṇīṃ punarāviśat|| 20||
तस्य हस्ताद्धतस्याशु कार्मुकं तत् ससायकम्। निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात्॥ २१॥
tasya hastāddhatasyāśu kārmukaṃ tat sasāyakam| nipapāta saha prāṇairbhraśyamānasya jīvitāt|| 21||
गतासुर्भीमवेगस्तु नैर्ऋतेन्द्रो महाद्युतिः। पपात स्यन्दनाद् भूमौ वृत्रो वज्रहतो यथा॥ २२॥
gatāsurbhīmavegastu nairṛtendro mahādyutiḥ| papāta syandanād bhūmau vṛtro vajrahato yathā|| 22||
तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः। हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः॥ २३॥
taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ| hatanāthā bhayatrastāḥ sarvataḥ sampradudruvuḥ|| 23||
नर्दन्तश्चाभिपेतुस्तान् वानरा द्रुमयोधिनः। दशग्रीववधं दृष्ट्वा वानरा जितकाशिनः॥ २४॥
nardantaścābhipetustān vānarā drumayodhinaḥ| daśagrīvavadhaṃ dṛṣṭvā vānarā jitakāśinaḥ|| 24||
अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन् भयात्। हताश्रयत्वात् करुणैर्बाष्पप्रस्रवणैर्मुखैः॥ २५॥
arditā vānarairhṛṣṭairlaṅkāmabhyapatan bhayāt| hatāśrayatvāt karuṇairbāṣpaprasravaṇairmukhaiḥ|| 25||
ततो विनेदुः संहृष्टा वानरा जितकाशिनः। वदन्तो राघवजयं रावणस्य च तद्वधम्॥ २६॥
tato vineduḥ saṃhṛṣṭā vānarā jitakāśinaḥ| vadanto rāghavajayaṃ rāvaṇasya ca tadvadham|| 26||
अथान्तरिक्षे व्यनदत् सौम्यस्त्रिदशदुन्दुभिः। दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ॥ २७॥
athāntarikṣe vyanadat saumyastridaśadundubhiḥ| divyagandhavahastatra mārutaḥ susukho vavau|| 27||
निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि। किरन्ती राघवरथं दुरावापा मनोहरा॥ २८॥
nipapātāntarikṣācca puṣpavṛṣṭistadā bhuvi| kirantī rāghavarathaṃ durāvāpā manoharā|| 28||
राघवस्तवसंयुक्ता गगने च विशुश्रुवे। साधुसाध्विति वागग्र्या देवतानां महात्मनाम्॥ २९॥
rāghavastavasaṃyuktā gagane ca viśuśruve| sādhusādhviti vāgagryā devatānāṃ mahātmanām|| 29||
आविवेश महान् हर्षो देवानां चारणैः सह। रावणे निहते रौद्रे सर्वलोकभयंकरे॥ ३०॥
āviveśa mahān harṣo devānāṃ cāraṇaiḥ saha| rāvaṇe nihate raudre sarvalokabhayaṃkare|| 30||
ततः सकामं सुग्रीवमङ्गदं च विभीषणम्। चकार राघवः प्रीतो हत्वा राक्षसपुंगवम्॥ ३१॥
tataḥ sakāmaṃ sugrīvamaṅgadaṃ ca vibhīṣaṇam| cakāra rāghavaḥ prīto hatvā rākṣasapuṃgavam|| 31||
ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नभोऽभवत्। मही चकम्पे न च मारुतो ववौ स्थिरप्रभश्चाप्यभवद् दिवाकरः॥ ३२॥
tataḥ prajagmuḥ praśamaṃ maruda्gaṇā diśaḥ prasedurvimalaṃ nabho'bhavat| mahī cakampe na ca māruto vavau sthiraprabhaścāpyabhavad divākaraḥ|| 32||
ततस्तु सुग्रीवविभीषणाङ्गदाः सुहृद्विशिष्टाः सहलक्ष्मणस्तदा। समेत्य हृष्टा विजयेन राघवं रणेऽभिरामं विधिनाभ्यपूजयन्॥ ३३॥
tatastu sugrīvavibhīṣaṇāṅgadāḥ suhṛdviśiṣṭāḥ sahalakṣmaṇastadā| sametya hṛṣṭā vijayena rāghavaṃ raṇe'bhirāmaṃ vidhinābhyapūjayan|| 33||
स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे बभूव। रघुकुलनृपनन्दनो महौजा- स्त्रिदशगणैरभिसंवृतो महेन्द्रः॥ ३४॥
sa tu nihataripuḥ sthirapratijñaḥ svajanabalābhivṛto raṇe babhūva| raghukulanṛpanandano mahaujā- stridaśagaṇairabhisaṃvṛto mahendraḥ|| 34||