यन्न दर्पात् प्रहस्तो वा नेन्द्रजिन्नापरे जनाः। न कुम्भकर्णोऽतिरथो नातिकायो नरान्तकः। न स्वयं बहु मन्येथास्तस्योदर्कोऽयमागतः॥ ५॥
PADACHEDA
यत् न दर्पात् प्रहस्तः वा न इन्द्रजित् न अपरे जनाः। न कुम्भकर्णः अतिरथः न अतिकायः नरान्तकः। न स्वयम् बहु मन्येथाः तस्य उदर्कः अयम् आगतः॥ ५॥
TRANSLITERATION
yat na darpāt prahastaḥ vā na indrajit na apare janāḥ. na kumbhakarṇaḥ atirathaḥ na atikāyaḥ narāntakaḥ. na svayam bahu manyethāḥ tasya udarkaḥ ayam āgataḥ.. 5..