This overlay will guide you through the buttons:

| |
|
भ्रातरं निहतं दृष्ट्वा शयानं निर्जितं रणे। शोकवेगपरीतात्मा विललाप विभीषणः॥ १॥
bhrātaraṃ nihataṃ dṛṣṭvā śayānaṃ nirjitaṃ raṇe. śokavegaparītātmā vilalāpa vibhīṣaṇaḥ.. 1..
वीरविक्रान्त विख्यात प्रवीण नयकोविद। महार्हशयनोपेत किं शेषे निहतो भुवि॥ २॥
vīravikrānta vikhyāta pravīṇa nayakovida. mahārhaśayanopeta kiṃ śeṣe nihato bhuvi.. 2..
निक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ। मुकुटेनापवृत्तेन भास्कराकारवर्चसा॥ ३॥
nikṣipya dīrghau niśceṣṭau bhujāvaṅgadabhūṣitau. mukuṭenāpavṛttena bhāskarākāravarcasā.. 3..
तदिदं वीर सम्प्राप्तं यन्मया पूर्वमीरितम्। काममोहपरीतस्य यत् तन्न रुचितं तव॥ ४॥
tadidaṃ vīra samprāptaṃ yanmayā pūrvamīritam. kāmamohaparītasya yat tanna rucitaṃ tava.. 4..
यन्न दर्पात् प्रहस्तो वा नेन्द्रजिन्नापरे जनाः। न कुम्भकर्णोऽतिरथो नातिकायो नरान्तकः। न स्वयं बहु मन्येथास्तस्योदर्कोऽयमागतः॥ ५॥
yanna darpāt prahasto vā nendrajinnāpare janāḥ. na kumbhakarṇo'tiratho nātikāyo narāntakaḥ. na svayaṃ bahu manyethāstasyodarko'yamāgataḥ.. 5..
गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः। गतः सत्त्वस्य संक्षेपः सुहस्तानां गतिर्गता॥ ६॥
gataḥ setuḥ sunītānāṃ gato dharmasya vigrahaḥ. gataḥ sattvasya saṃkṣepaḥ suhastānāṃ gatirgatā.. 6..
आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः। चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः। अस्मिन् निपतिते वीरे भूमौ शस्त्रभृतां वरे॥ ७॥
ādityaḥ patito bhūmau magnastamasi candramāḥ. citrabhānuḥ praśāntārcirvyavasāyo nirudyamaḥ. asmin nipatite vīre bhūmau śastrabhṛtāṃ vare.. 7..
किं शेषमिहलोकस्य गतसत्त्वस्य सम्प्रति। रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु॥ ८॥
kiṃ śeṣamihalokasya gatasattvasya samprati. raṇe rākṣasaśārdūle prasupta iva pāṃsuṣu.. 8..
धृतिप्रवालः प्रसभाग्र्यपुष्प- स्तपोबलः शौर्यनिबद्धमूलः। रणे महान् राक्षसराजवृक्षः सम्मर्दितो राघवमारुतेन॥ ९॥
dhṛtipravālaḥ prasabhāgryapuṣpa- stapobalaḥ śauryanibaddhamūlaḥ. raṇe mahān rākṣasarājavṛkṣaḥ sammardito rāghavamārutena.. 9..
तेजोविषाणः कुलवंशवंशःकोपप्रसादापरगात्रहस्तः। इक्ष्वाकुसिंहावगृहीतदेहःसुप्तः क्षितौ रावणगन्धहस्ती॥ १०॥
tejoviṣāṇaḥ kulavaṃśavaṃśaḥkopaprasādāparagātrahastaḥ. ikṣvākusiṃhāvagṛhītadehaḥsuptaḥ kṣitau rāvaṇagandhahastī.. 10..
पराक्रमोत्साहविजृम्भितार्चि-र्निःश्वासधूमः स्वबलप्रतापः। प्रतापवान् संयति राक्षसाग्नि-
parākramotsāhavijṛmbhitārci-rniḥśvāsadhūmaḥ svabalapratāpaḥ. pratāpavān saṃyati rākṣasāgni-
सिंहर्क्षलाङ्गूलककुद्विषाणःपराभिजिद्गन्धनगन्धवाहः। रक्षोवृषश्चापलकर्णचक्षुःक्षितीश्वरव्याघ्रहतोऽवसन्नः॥ १२॥
siṃharkṣalāṅgūlakakudviṣāṇaḥparābhijidgandhanagandhavāhaḥ. rakṣovṛṣaścāpalakarṇacakṣuḥkṣitīśvaravyāghrahato'vasannaḥ.. 12..
वदन्तं हेतुमद्वाक्यं परिदृष्टार्थनिश्चयम्। रामः शोकसमाविष्टमित्युवाच विभीषणम्॥ १३॥
vadantaṃ hetumadvākyaṃ paridṛṣṭārthaniścayam. rāmaḥ śokasamāviṣṭamityuvāca vibhīṣaṇam.. 13..
नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः। अत्युन्नतमहोत्साहः पतितोऽयमशङ्कितः॥ १४॥
nāyaṃ vinaṣṭo niśceṣṭaḥ samare caṇḍavikramaḥ. atyunnatamahotsāhaḥ patito'yamaśaṅkitaḥ.. 14..
नैवं विनष्टाः शोचन्ते क्षत्रधर्मव्यवस्थिताः। वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे॥ १५॥
naivaṃ vinaṣṭāḥ śocante kṣatradharmavyavasthitāḥ. vṛddhimāśaṃsamānā ye nipatanti raṇājire.. 15..
येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता। तस्मिन् कालसमायुक्ते न कालः परिशोचितुम्॥ १६॥
yena sendrāstrayo lokāstrāsitā yudhi dhīmatā. tasmin kālasamāyukte na kālaḥ pariśocitum.. 16..
नैकान्तविजयो युद्धे भूतपूर्वः कदाचन। परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे॥ १७॥
naikāntavijayo yuddhe bhūtapūrvaḥ kadācana. parairvā hanyate vīraḥ parān vā hanti saṃyuge.. 17..
इयं हि पूर्वैः संदिष्टा गतिः क्षत्रियसम्मता। क्षत्रियो निहतः संख्ये न शोच्य इति निश्चयः॥ १८॥
iyaṃ hi pūrvaiḥ saṃdiṣṭā gatiḥ kṣatriyasammatā. kṣatriyo nihataḥ saṃkhye na śocya iti niścayaḥ.. 18..
तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः। यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय॥ १९॥
tadevaṃ niścayaṃ dṛṣṭvā tattvamāsthāya vijvaraḥ. yadihānantaraṃ kāryaṃ kalpyaṃ tadanucintaya.. 19..
तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः। उवाच शोकसंतप्तो भ्रातुर्हितमनन्तरम्॥ २०॥
tamuktavākyaṃ vikrāntaṃ rājaputraṃ vibhīṣaṇaḥ. uvāca śokasaṃtapto bhrāturhitamanantaram.. 20..
योऽयं विमर्देष्वविभग्नपूर्वः सुरैः समस्तैरपि वासवेन। भवन्तमासाद्य रणे विभग्नो वेलामिवासाद्य यथा समुद्रः॥ २१॥
yo'yaṃ vimardeṣvavibhagnapūrvaḥ suraiḥ samastairapi vāsavena. bhavantamāsādya raṇe vibhagno velāmivāsādya yathā samudraḥ.. 21..
अनेन दत्तानि वनीपकेषुभुक्ताश्च भोगा निभृताश्च भृत्याः। धनानि मित्रेषु समर्पितानिवैराण्यमित्रेषु च यापितानि॥ २२॥
anena dattāni vanīpakeṣubhuktāśca bhogā nibhṛtāśca bhṛtyāḥ. dhanāni mitreṣu samarpitānivairāṇyamitreṣu ca yāpitāni.. 22..
एषोऽहिताग्निश्च महातपाश्चवेदान्तगः कर्मसु चाग्र्यशूरः। एतस्य यत् प्रेतगतस्य कृत्यंतत् कर्तुमिच्छामि तव प्रसादात्॥ २३॥
eṣo'hitāgniśca mahātapāścavedāntagaḥ karmasu cāgryaśūraḥ. etasya yat pretagatasya kṛtyaṃtat kartumicchāmi tava prasādāt.. 23..
स तस्य वाक्यैः करुणैर्महात्मासम्बोधितः साधु विभीषणेन। आज्ञापयामास नरेन्द्रसूनुःस्वर्गीयमाधानमदीनसत्त्वः॥ २४॥
sa tasya vākyaiḥ karuṇairmahātmāsambodhitaḥ sādhu vibhīṣaṇena. ājñāpayāmāsa narendrasūnuḥsvargīyamādhānamadīnasattvaḥ.. 24..
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्। क्रियतामस्य संस्कारो ममाप्येष यथा तव॥ २५॥
maraṇāntāni vairāṇi nirvṛttaṃ naḥ prayojanam. kriyatāmasya saṃskāro mamāpyeṣa yathā tava.. 25..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In