This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 109

Vibheeshana Wails for Ravana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
भ्रातरं निहतं दृष्ट्वा शयानं निर्जितं रणे। शोकवेगपरीतात्मा विललाप विभीषणः॥ १॥
bhrātaraṃ nihataṃ dṛṣṭvā śayānaṃ nirjitaṃ raṇe| śokavegaparītātmā vilalāpa vibhīṣaṇaḥ|| 1||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   1

वीरविक्रान्त विख्यात प्रवीण नयकोविद। महार्हशयनोपेत किं शेषे निहतो भुवि॥ २॥
vīravikrānta vikhyāta pravīṇa nayakovida| mahārhaśayanopeta kiṃ śeṣe nihato bhuvi|| 2||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   2

निक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ। मुकुटेनापवृत्तेन भास्कराकारवर्चसा॥ ३॥
nikṣipya dīrghau niśceṣṭau bhujāvaṅgadabhūṣitau| mukuṭenāpavṛttena bhāskarākāravarcasā|| 3||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   3

तदिदं वीर सम्प्राप्तं यन्मया पूर्वमीरितम्। काममोहपरीतस्य यत् तन्न रुचितं तव॥ ४॥
tadidaṃ vīra samprāptaṃ yanmayā pūrvamīritam| kāmamohaparītasya yat tanna rucitaṃ tava|| 4||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   4

यन्न दर्पात् प्रहस्तो वा नेन्द्रजिन्नापरे जनाः। न कुम्भकर्णोऽतिरथो नातिकायो नरान्तकः। न स्वयं बहु मन्येथास्तस्योदर्कोऽयमागतः॥ ५॥
yanna darpāt prahasto vā nendrajinnāpare janāḥ| na kumbhakarṇo'tiratho nātikāyo narāntakaḥ| na svayaṃ bahu manyethāstasyodarko'yamāgataḥ|| 5||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   5

गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः। गतः सत्त्वस्य संक्षेपः सुहस्तानां गतिर्गता॥ ६॥
gataḥ setuḥ sunītānāṃ gato dharmasya vigrahaḥ| gataḥ sattvasya saṃkṣepaḥ suhastānāṃ gatirgatā|| 6||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   6

आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः। चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः। अस्मिन् निपतिते वीरे भूमौ शस्त्रभृतां वरे॥ ७॥
ādityaḥ patito bhūmau magnastamasi candramāḥ| citrabhānuḥ praśāntārcirvyavasāyo nirudyamaḥ| asmin nipatite vīre bhūmau śastrabhṛtāṃ vare|| 7||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   7

किं शेषमिहलोकस्य गतसत्त्वस्य सम्प्रति। रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु॥ ८॥
kiṃ śeṣamihalokasya gatasattvasya samprati| raṇe rākṣasaśārdūle prasupta iva pāṃsuṣu|| 8||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   8

धृतिप्रवालः प्रसभाग्र्यपुष्प- स्तपोबलः शौर्यनिबद्धमूलः। रणे महान् राक्षसराजवृक्षः सम्मर्दितो राघवमारुतेन॥ ९॥
dhṛtipravālaḥ prasabhāgryapuṣpa- stapobalaḥ śauryanibaddhamūlaḥ| raṇe mahān rākṣasarājavṛkṣaḥ sammardito rāghavamārutena|| 9||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   9

तेजोविषाणः कुलवंशवंशःकोपप्रसादापरगात्रहस्तः। इक्ष्वाकुसिंहावगृहीतदेहःसुप्तः क्षितौ रावणगन्धहस्ती॥ १०॥
tejoviṣāṇaḥ kulavaṃśavaṃśaḥkopaprasādāparagātrahastaḥ| ikṣvākusiṃhāvagṛhītadehaḥsuptaḥ kṣitau rāvaṇagandhahastī|| 10||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   10

पराक्रमोत्साहविजृम्भितार्चि-र्निःश्वासधूमः स्वबलप्रतापः। प्रतापवान् संयति राक्षसाग्नि-
parākramotsāhavijṛmbhitārci-rniḥśvāsadhūmaḥ svabalapratāpaḥ| pratāpavān saṃyati rākṣasāgni-

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   11

सिंहर्क्षलाङ्गूलककुद्विषाणःपराभिजिद‍्गन्धनगन्धवाहः। रक्षोवृषश्चापलकर्णचक्षुःक्षितीश्वरव्याघ्रहतोऽवसन्नः॥ १२॥
siṃharkṣalāṅgūlakakudviṣāṇaḥparābhijida‍्gandhanagandhavāhaḥ| rakṣovṛṣaścāpalakarṇacakṣuḥkṣitīśvaravyāghrahato'vasannaḥ|| 12||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   12

वदन्तं हेतुमद्वाक्यं परिदृष्टार्थनिश्चयम्। रामः शोकसमाविष्टमित्युवाच विभीषणम्॥ १३॥
vadantaṃ hetumadvākyaṃ paridṛṣṭārthaniścayam| rāmaḥ śokasamāviṣṭamityuvāca vibhīṣaṇam|| 13||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   13

नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः। अत्युन्नतमहोत्साहः पतितोऽयमशङ्कितः॥ १४॥
nāyaṃ vinaṣṭo niśceṣṭaḥ samare caṇḍavikramaḥ| atyunnatamahotsāhaḥ patito'yamaśaṅkitaḥ|| 14||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   14

नैवं विनष्टाः शोचन्ते क्षत्रधर्मव्यवस्थिताः। वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे॥ १५॥
naivaṃ vinaṣṭāḥ śocante kṣatradharmavyavasthitāḥ| vṛddhimāśaṃsamānā ye nipatanti raṇājire|| 15||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   15

येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता। तस्मिन् कालसमायुक्ते न कालः परिशोचितुम्॥ १६॥
yena sendrāstrayo lokāstrāsitā yudhi dhīmatā| tasmin kālasamāyukte na kālaḥ pariśocitum|| 16||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   16

नैकान्तविजयो युद्धे भूतपूर्वः कदाचन। परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे॥ १७॥
naikāntavijayo yuddhe bhūtapūrvaḥ kadācana| parairvā hanyate vīraḥ parān vā hanti saṃyuge|| 17||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   17

इयं हि पूर्वैः संदिष्टा गतिः क्षत्रियसम्मता। क्षत्रियो निहतः संख्ये न शोच्य इति निश्चयः॥ १८॥
iyaṃ hi pūrvaiḥ saṃdiṣṭā gatiḥ kṣatriyasammatā| kṣatriyo nihataḥ saṃkhye na śocya iti niścayaḥ|| 18||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   18

तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः। यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय॥ १९॥
tadevaṃ niścayaṃ dṛṣṭvā tattvamāsthāya vijvaraḥ| yadihānantaraṃ kāryaṃ kalpyaṃ tadanucintaya|| 19||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   19

तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः। उवाच शोकसंतप्तो भ्रातुर्हितमनन्तरम्॥ २०॥
tamuktavākyaṃ vikrāntaṃ rājaputraṃ vibhīṣaṇaḥ| uvāca śokasaṃtapto bhrāturhitamanantaram|| 20||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   20

योऽयं विमर्देष्वविभग्नपूर्वः सुरैः समस्तैरपि वासवेन। भवन्तमासाद्य रणे विभग्नो वेलामिवासाद्य यथा समुद्रः॥ २१॥
yo'yaṃ vimardeṣvavibhagnapūrvaḥ suraiḥ samastairapi vāsavena| bhavantamāsādya raṇe vibhagno velāmivāsādya yathā samudraḥ|| 21||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   21

अनेन दत्तानि वनीपकेषुभुक्ताश्च भोगा निभृताश्च भृत्याः। धनानि मित्रेषु समर्पितानिवैराण्यमित्रेषु च यापितानि॥ २२॥
anena dattāni vanīpakeṣubhuktāśca bhogā nibhṛtāśca bhṛtyāḥ| dhanāni mitreṣu samarpitānivairāṇyamitreṣu ca yāpitāni|| 22||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   22

एषोऽहिताग्निश्च महातपाश्चवेदान्तगः कर्मसु चाग्र्यशूरः। एतस्य यत् प्रेतगतस्य कृत्यंतत् कर्तुमिच्छामि तव प्रसादात्॥ २३॥
eṣo'hitāgniśca mahātapāścavedāntagaḥ karmasu cāgryaśūraḥ| etasya yat pretagatasya kṛtyaṃtat kartumicchāmi tava prasādāt|| 23||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   23

स तस्य वाक्यैः करुणैर्महात्मासम्बोधितः साधु विभीषणेन। आज्ञापयामास नरेन्द्रसूनुःस्वर्गीयमाधानमदीनसत्त्वः॥ २४॥
sa tasya vākyaiḥ karuṇairmahātmāsambodhitaḥ sādhu vibhīṣaṇena| ājñāpayāmāsa narendrasūnuḥsvargīyamādhānamadīnasattvaḥ|| 24||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   24

मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्। क्रियतामस्य संस्कारो ममाप्येष यथा तव॥ २५॥
maraṇāntāni vairāṇi nirvṛttaṃ naḥ prayojanam| kriyatāmasya saṃskāro mamāpyeṣa yathā tava|| 25||

Kanda : Yuddha Kanda

Sarga :   109

Shloka :   25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In