This overlay will guide you through the buttons:

| |
|
स बभूव कृशो राजा मैथिलीकाममोहितः । असन्मानाच्च सुहृदां पापं पापेन कर्मणा ॥ १ ॥
sa babhūva kṛśo rājā maithilīkāmamohitaḥ . asanmānācca suhṛdāṃ pāpaṃ pāpena karmaṇā .. 1 ..
अतीतसमये काले तस्मिन् वै युधि रावणः । अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ॥ २ ॥
atītasamaye kāle tasmin vai yudhi rāvaṇaḥ . amātyaiśca suhṛdbhiśca prāptakālamamanyata .. 2 ..
स हेमजालविततं मणिविद्रुमभूषितम् । उपगम्य विनीताश्वमारुरोह महारथम् ॥ ३ ॥
sa hemajālavitataṃ maṇividrumabhūṣitam . upagamya vinītāśvamāruroha mahāratham .. 3 ..
तमास्थाय रथश्रेष्ठं महामेघसमस्वनम् । प्रययौ रक्षसां श्रेष्ठो दशग्रीव सभां प्रति ॥ ४ ॥
tamāsthāya rathaśreṣṭhaṃ mahāmeghasamasvanam . prayayau rakṣasāṃ śreṣṭho daśagrīva sabhāṃ prati .. 4 ..
असिचर्मधरा योधा सर्वायुधधरास्ततः । राक्षसा राक्षसेन्द्रस्य पुरस्तात् सम्प्रतस्थिरे ॥ ५ ॥
asicarmadharā yodhā sarvāyudhadharāstataḥ . rākṣasā rākṣasendrasya purastāt sampratasthire .. 5 ..
नानाविकृतवेषाश्च नानाभूषणभूषिताः । पार्श्वत पृष्ठतश्चैनं परिवार्य ययुस्तत: ॥ ६ ॥
nānāvikṛtaveṣāśca nānābhūṣaṇabhūṣitāḥ . pārśvata pṛṣṭhataścainaṃ parivārya yayustata: .. 6 ..
रथैश्चातिरथा शीघ्रं मत्तैश्च वरवारणैः । अनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥ ७ ॥
rathaiścātirathā śīghraṃ mattaiśca varavāraṇaiḥ . anūtpeturdaśagrīvamākrīḍadbhiśca vājibhiḥ .. 7 ..
गदापरिघहस्ताश्च शक्तितोमरपाणयः । परश्वथधराश्चान्ये तथाऽन्ये शूलपाणयः । ततस्तूर्यसहस्राणां सञ्जज्ञे निस्स्वनो महान् ॥ ८ ॥
gadāparighahastāśca śaktitomarapāṇayaḥ . paraśvathadharāścānye tathā'nye śūlapāṇayaḥ . tatastūryasahasrāṇāṃ sañjajñe nissvano mahān .. 8 ..
तुमुलश्शङ्खशब्दश्च सभां गच्छति रावणे । स नेमिघोषेण महान् सहसाऽभिनिनादयन् ॥ 9 ॥
tumulaśśaṅkhaśabdaśca sabhāṃ gacchati rāvaṇe . sa nemighoṣeṇa mahān sahasā'bhininādayan .. 9 ..
राजमार्गं श्रिया जुष्टं प्रतिपेदे महारथः । विमलं चातपत्र प्रगृहीतमशोभत ॥ 10 ॥
rājamārgaṃ śriyā juṣṭaṃ pratipede mahārathaḥ . vimalaṃ cātapatra pragṛhītamaśobhata .. 10 ..
पाण्डुरं राक्षसेन्द्रस्य पूर्णस्ताराधिपो यथा । हेममञ्जरिगर्भे च शुद्धस्फटिकविग्रहे ॥ 11 ॥
pāṇḍuraṃ rākṣasendrasya pūrṇastārādhipo yathā . hemamañjarigarbhe ca śuddhasphaṭikavigrahe .. 11 ..
चामरव्यजने तस्य रेजतु सव्यदक्षिणे । ते कृताञ्जलयः सर्वे रथस्थं पृथिवीस्थिताः ॥ 12 ॥
cāmaravyajane tasya rejatu savyadakṣiṇe . te kṛtāñjalayaḥ sarve rathasthaṃ pṛthivīsthitāḥ .. 12 ..
राक्षसा राक्षसश्रेष्ठं शिरोभिस्तं ववन्दिरे । राक्षसैः स्त्सूयमान सञ्जयाशीर्भिररिन्दमः ॥ 13 ॥
rākṣasā rākṣasaśreṣṭhaṃ śirobhistaṃ vavandire . rākṣasaiḥ stsūyamāna sañjayāśīrbhirarindamaḥ .. 13 ..
आससाद महातेजा सभां विरचितां तदा । सुवर्णरजतास्तीर्णां विशुद्धस्फटिकान्तराम् ॥ 14 ॥
āsasāda mahātejā sabhāṃ viracitāṃ tadā . suvarṇarajatāstīrṇāṃ viśuddhasphaṭikāntarām .. 14 ..
विराजमानो वपुषा रुक्मपट्टोत्तरच्छदाम् । तां पिशाचशतै: षङ्भिरभिगुप्तां सदाप्रभाम् ॥ 15 ॥
virājamāno vapuṣā rukmapaṭṭottaracchadām . tāṃ piśācaśatai: ṣaṅbhirabhiguptāṃ sadāprabhām .. 15 ..
प्रविवेश महातेजा सुकृतां विश्वकर्मणा । तस्यां तु वैडूर्यमयं प्रियकाजिनसम्वृतम् ॥ 16 ॥
praviveśa mahātejā sukṛtāṃ viśvakarmaṇā . tasyāṃ tu vaiḍūryamayaṃ priyakājinasamvṛtam .. 16 ..
महत्सोपाश्रयं भेजे रावणः परमासनम् । तत: शशासेश्वरवद्दूतान्लघुपराक्रमान् ॥ 17 ॥
mahatsopāśrayaṃ bheje rāvaṇaḥ paramāsanam . tata: śaśāseśvaravaddūtānlaghuparākramān .. 17 ..
समानयत मे क्षिप्रमिहैतान् राक्षसानिति । कृत्यमस्ति महज्जाने कर्तव्यमिति शत्रुभिः ॥ 18 ॥
samānayata me kṣipramihaitān rākṣasāniti . kṛtyamasti mahajjāne kartavyamiti śatrubhiḥ .. 18 ..
राक्षसास्तद्वचः श्रुत्वा लङ्कायां परिचक्रमुः । अनुगेहमवस्थाय विहारशयनेषु च । उद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत् ॥ 19 ॥
rākṣasāstadvacaḥ śrutvā laṅkāyāṃ paricakramuḥ . anugehamavasthāya vihāraśayaneṣu ca . udyāneṣu ca rakṣāṃsi codayanto hyabhītavat .. 19 ..
ते रथान्तचरा एके दृप्तानेके दृढान हयान् । नागानेकेऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥ 20 ॥
te rathāntacarā eke dṛptāneke dṛḍhāna hayān . nāgāneke'dhiruruhurjagmuścaike padātayaḥ .. 20 ..
सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः । सम्पतद्भिर्विरुरुचे गरुत्मद्भिरिवाम्बरम् ॥ 21 ॥
sā purī paramākīrṇā rathakuñjaravājibhiḥ . sampatadbhirviruruce garutmadbhirivāmbaram .. 21 ..
ते वाहनाव्यवस्थाप्य यानानि विविधानि च । सभां पद्भिः प्रविविशुः सिंहा गिरिगुहामिव ॥ 22 ॥
te vāhanāvyavasthāpya yānāni vividhāni ca . sabhāṃ padbhiḥ praviviśuḥ siṃhā giriguhāmiva .. 22 ..
राज्ञःपादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः । पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् ॥ 23 ॥
rājñaḥpādau gṛhītvā tu rājñā te pratipūjitāḥ . pīṭheṣvanye bṛsīṣvanye bhūmau kecidupāviśan .. 23 ..
ते समेत्य सभायां वै राक्षसा राजशासनात् । यथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम् ॥ 24 ॥
te sametya sabhāyāṃ vai rākṣasā rājaśāsanāt . yathārhamupatasthuste rāvaṇaṃ rākṣasādhipam .. 24 ..
मन्त्रिणश्च यथामुख्या निश्चयार्थेषु पण्डिताः । अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ॥ 25 ॥
mantriṇaśca yathāmukhyā niścayārtheṣu paṇḍitāḥ . amātyāśca guṇopetāḥ sarvajñā buddhidarśanāḥ .. 25 ..
समीयुस्तत्र शतश शूराश्च बहवस्तदा । सभायां हेमवर्णायां सर्वार्थस्य सुखाय वै ॥ 26 ॥
samīyustatra śataśa śūrāśca bahavastadā . sabhāyāṃ hemavarṇāyāṃ sarvārthasya sukhāya vai .. 26 ..
ततो महात्मा विपुलं सुयुग्यं रथं वरं हेमविचित्रिताङ्गम् । शुभं समास्थाय ययौ यशस्वी विभीषण संसदमग्रजस्य ॥ 27 ॥
tato mahātmā vipulaṃ suyugyaṃ rathaṃ varaṃ hemavicitritāṅgam . śubhaṃ samāsthāya yayau yaśasvī vibhīṣaṇa saṃsadamagrajasya .. 27 ..
स पूर्वजायावरज शशंस नामाथ पश्चाश्चरणौ ववन्दे । शुकः प्रहस्तश्च तथैव तेभ्यो ददौ यथार्हं पृथगासनानि ॥ 28 ॥
sa pūrvajāyāvaraja śaśaṃsa nāmātha paścāścaraṇau vavande . śukaḥ prahastaśca tathaiva tebhyo dadau yathārhaṃ pṛthagāsanāni .. 28 ..
सुवर्णनानामणिभूषणानां सुवाससां संसदि राक्षसानाम् । तेषां परार्घ्यागुरुचन्दनानां स्रजाश्च च गन्धाः प्रववु स्समन्तात् ॥ 29 ॥
suvarṇanānāmaṇibhūṣaṇānāṃ suvāsasāṃ saṃsadi rākṣasānām . teṣāṃ parārghyāgurucandanānāṃ srajāśca ca gandhāḥ pravavu ssamantāt .. 29 ..
न चुक्रुशुर्नानृतमाह कश्चित् सभापदो नापि जजल्पुरुच्चैः । संसिद्धार्था सर्व एवोग्रवीर्या भर्तु सर्वे ददृशुश्चाननंते ॥ 30 ॥
na cukruśurnānṛtamāha kaścit sabhāpado nāpi jajalpuruccaiḥ . saṃsiddhārthā sarva evogravīryā bhartu sarve dadṛśuścānanaṃte .. 30 ..
स रावण शस्त्रभृतां मनस्विनां महाबलानां समितौ मनस्वी । तस्यां सभायां प्रभया चकाशे मध्ये वसूनामिव वज्रहस्तेः ॥ 31 ॥
sa rāvaṇa śastrabhṛtāṃ manasvināṃ mahābalānāṃ samitau manasvī . tasyāṃ sabhāyāṃ prabhayā cakāśe madhye vasūnāmiva vajrahasteḥ .. 31 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In