This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 11

Ravana Summons General Council

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
स बभूव कृशो राजा मैथिलीकाममोहितः । असन्मानाच्च सुहृदां पापं पापेन कर्मणा ।। १ ।।
sa babhūva kṛśo rājā maithilīkāmamohitaḥ | asanmānācca suhṛdāṃ pāpaṃ pāpena karmaṇā || 1 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   1

अतीतसमये काले तस्मिन् वै युधि रावणः । अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ।। २ ।।
atītasamaye kāle tasmin vai yudhi rāvaṇaḥ | amātyaiśca suhṛdbhiśca prāptakālamamanyata || 2 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   2

स हेमजालविततं मणिविद्रुमभूषितम् । उपगम्य विनीताश्वमारुरोह महारथम् ।। ३ ।।
sa hemajālavitataṃ maṇividrumabhūṣitam | upagamya vinītāśvamāruroha mahāratham || 3 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   3

तमास्थाय रथश्रेष्ठं महामेघसमस्वनम् । प्रययौ रक्षसां श्रेष्ठो दशग्रीव सभां प्रति ।। ४ ।।
tamāsthāya rathaśreṣṭhaṃ mahāmeghasamasvanam | prayayau rakṣasāṃ śreṣṭho daśagrīva sabhāṃ prati || 4 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   4

असिचर्मधरा योधा सर्वायुधधरास्ततः । राक्षसा राक्षसेन्द्रस्य पुरस्तात् सम्प्रतस्थिरे ।। ५ ।।
asicarmadharā yodhā sarvāyudhadharāstataḥ | rākṣasā rākṣasendrasya purastāt sampratasthire || 5 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   5

नानाविकृतवेषाश्च नानाभूषणभूषिताः । पार्श्वत पृष्ठतश्चैनं परिवार्य ययुस्तत: ।। ६ ।।
nānāvikṛtaveṣāśca nānābhūṣaṇabhūṣitāḥ | pārśvata pṛṣṭhataścainaṃ parivārya yayustata: || 6 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   6

रथैश्चातिरथा शीघ्रं मत्तैश्च वरवारणैः । अनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ।। ७ ।।
rathaiścātirathā śīghraṃ mattaiśca varavāraṇaiḥ | anūtpeturdaśagrīvamākrīḍadbhiśca vājibhiḥ || 7 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   7

गदापरिघहस्ताश्च शक्तितोमरपाणयः । परश्वथधराश्चान्ये तथाऽन्ये शूलपाणयः । ततस्तूर्यसहस्राणां सञ्जज्ञे निस्स्वनो महान् ।। ८ ।।
gadāparighahastāśca śaktitomarapāṇayaḥ | paraśvathadharāścānye tathā'nye śūlapāṇayaḥ | tatastūryasahasrāṇāṃ sañjajñe nissvano mahān || 8 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   8

तुमुलश्शङ्खशब्दश्च सभां गच्छति रावणे । स नेमिघोषेण महान् सहसाऽभिनिनादयन् ।। 9 ।।
tumulaśśaṅkhaśabdaśca sabhāṃ gacchati rāvaṇe | sa nemighoṣeṇa mahān sahasā'bhininādayan || 9 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   9

राजमार्गं श्रिया जुष्टं प्रतिपेदे महारथः । विमलं चातपत्र प्रगृहीतमशोभत ।। 10 ।।
rājamārgaṃ śriyā juṣṭaṃ pratipede mahārathaḥ | vimalaṃ cātapatra pragṛhītamaśobhata || 10 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   10

पाण्डुरं राक्षसेन्द्रस्य पूर्णस्ताराधिपो यथा । हेममञ्जरिगर्भे च शुद्धस्फटिकविग्रहे ।। 11 ।।
pāṇḍuraṃ rākṣasendrasya pūrṇastārādhipo yathā | hemamañjarigarbhe ca śuddhasphaṭikavigrahe || 11 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   11

चामरव्यजने तस्य रेजतु सव्यदक्षिणे । ते कृताञ्जलयः सर्वे रथस्थं पृथिवीस्थिताः ।। 12 ।।
cāmaravyajane tasya rejatu savyadakṣiṇe | te kṛtāñjalayaḥ sarve rathasthaṃ pṛthivīsthitāḥ || 12 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   12

राक्षसा राक्षसश्रेष्ठं शिरोभिस्तं ववन्दिरे । राक्षसैः स्त्सूयमान सञ्जयाशीर्भिररिन्दमः ।। 13 ।।
rākṣasā rākṣasaśreṣṭhaṃ śirobhistaṃ vavandire | rākṣasaiḥ stsūyamāna sañjayāśīrbhirarindamaḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   13

आससाद महातेजा सभां विरचितां तदा । सुवर्णरजतास्तीर्णां विशुद्धस्फटिकान्तराम् ।। 14 ।।
āsasāda mahātejā sabhāṃ viracitāṃ tadā | suvarṇarajatāstīrṇāṃ viśuddhasphaṭikāntarām || 14 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   14

विराजमानो वपुषा रुक्मपट्टोत्तरच्छदाम् । तां पिशाचशतै: षङ्भिरभिगुप्तां सदाप्रभाम् ।। 15 ।।
virājamāno vapuṣā rukmapaṭṭottaracchadām | tāṃ piśācaśatai: ṣaṅbhirabhiguptāṃ sadāprabhām || 15 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   15

प्रविवेश महातेजा सुकृतां विश्वकर्मणा । तस्यां तु वैडूर्यमयं प्रियकाजिनसम्वृतम् ।। 16 ।।
praviveśa mahātejā sukṛtāṃ viśvakarmaṇā | tasyāṃ tu vaiḍūryamayaṃ priyakājinasamvṛtam || 16 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   16

महत्सोपाश्रयं भेजे रावणः परमासनम् । तत: शशासेश्वरवद्दूतान्लघुपराक्रमान् ।। 17 ।।
mahatsopāśrayaṃ bheje rāvaṇaḥ paramāsanam | tata: śaśāseśvaravaddūtānlaghuparākramān || 17 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   17

समानयत मे क्षिप्रमिहैतान् राक्षसानिति । कृत्यमस्ति महज्जाने कर्तव्यमिति शत्रुभिः ।। 18 ।।
samānayata me kṣipramihaitān rākṣasāniti | kṛtyamasti mahajjāne kartavyamiti śatrubhiḥ || 18 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   18

राक्षसास्तद्वचः श्रुत्वा लङ्कायां परिचक्रमुः । अनुगेहमवस्थाय विहारशयनेषु च । उद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत् ।। 19 ।।
rākṣasāstadvacaḥ śrutvā laṅkāyāṃ paricakramuḥ | anugehamavasthāya vihāraśayaneṣu ca | udyāneṣu ca rakṣāṃsi codayanto hyabhītavat || 19 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   19

ते रथान्तचरा एके दृप्तानेके दृढान हयान् । नागानेकेऽधिरुरुहुर्जग्मुश्चैके पदातयः ।। 20 ।।
te rathāntacarā eke dṛptāneke dṛḍhāna hayān | nāgāneke'dhiruruhurjagmuścaike padātayaḥ || 20 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   20

सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः । सम्पतद्भिर्विरुरुचे गरुत्मद्भिरिवाम्बरम् ।। 21 ।।
sā purī paramākīrṇā rathakuñjaravājibhiḥ | sampatadbhirviruruce garutmadbhirivāmbaram || 21 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   21

ते वाहनाव्यवस्थाप्य यानानि विविधानि च । सभां पद्भिः प्रविविशुः सिंहा गिरिगुहामिव ।। 22 ।।
te vāhanāvyavasthāpya yānāni vividhāni ca | sabhāṃ padbhiḥ praviviśuḥ siṃhā giriguhāmiva || 22 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   22

राज्ञःपादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः । पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् ।। 23 ।।
rājñaḥpādau gṛhītvā tu rājñā te pratipūjitāḥ | pīṭheṣvanye bṛsīṣvanye bhūmau kecidupāviśan || 23 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   23

ते समेत्य सभायां वै राक्षसा राजशासनात् । यथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम् ।। 24 ।।
te sametya sabhāyāṃ vai rākṣasā rājaśāsanāt | yathārhamupatasthuste rāvaṇaṃ rākṣasādhipam || 24 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   24

मन्त्रिणश्च यथामुख्या निश्चयार्थेषु पण्डिताः । अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ।। 25 ।।
mantriṇaśca yathāmukhyā niścayārtheṣu paṇḍitāḥ | amātyāśca guṇopetāḥ sarvajñā buddhidarśanāḥ || 25 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   25

समीयुस्तत्र शतश शूराश्च बहवस्तदा । सभायां हेमवर्णायां सर्वार्थस्य सुखाय वै ।। 26 ।।
samīyustatra śataśa śūrāśca bahavastadā | sabhāyāṃ hemavarṇāyāṃ sarvārthasya sukhāya vai || 26 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   26

ततो महात्मा विपुलं सुयुग्यं रथं वरं हेमविचित्रिताङ्गम् । शुभं समास्थाय ययौ यशस्वी विभीषण संसदमग्रजस्य ।। 27 ।।
tato mahātmā vipulaṃ suyugyaṃ rathaṃ varaṃ hemavicitritāṅgam | śubhaṃ samāsthāya yayau yaśasvī vibhīṣaṇa saṃsadamagrajasya || 27 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   27

स पूर्वजायावरज शशंस नामाथ पश्चाश्चरणौ ववन्दे । शुकः प्रहस्तश्च तथैव तेभ्यो ददौ यथार्हं पृथगासनानि ।। 28 ।।
sa pūrvajāyāvaraja śaśaṃsa nāmātha paścāścaraṇau vavande | śukaḥ prahastaśca tathaiva tebhyo dadau yathārhaṃ pṛthagāsanāni || 28 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   28

सुवर्णनानामणिभूषणानां सुवाससां संसदि राक्षसानाम् । तेषां परार्घ्यागुरुचन्दनानां स्रजाश्च च गन्धाः प्रववु स्समन्तात् ।। 29 ।।
suvarṇanānāmaṇibhūṣaṇānāṃ suvāsasāṃ saṃsadi rākṣasānām | teṣāṃ parārghyāgurucandanānāṃ srajāśca ca gandhāḥ pravavu ssamantāt || 29 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   29

न चुक्रुशुर्नानृतमाह कश्चित् सभापदो नापि जजल्पुरुच्चैः । संसिद्धार्था सर्व एवोग्रवीर्या भर्तु सर्वे ददृशुश्चाननंते ।। 30 ।।
na cukruśurnānṛtamāha kaścit sabhāpado nāpi jajalpuruccaiḥ | saṃsiddhārthā sarva evogravīryā bhartu sarve dadṛśuścānanaṃte || 30 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   30

स रावण शस्त्रभृतां मनस्विनां महाबलानां समितौ मनस्वी । तस्यां सभायां प्रभया चकाशे मध्ये वसूनामिव वज्रहस्तेः ।। 31 ।।
sa rāvaṇa śastrabhṛtāṃ manasvināṃ mahābalānāṃ samitau manasvī | tasyāṃ sabhāyāṃ prabhayā cakāśe madhye vasūnāmiva vajrahasteḥ || 31 ||

Kanda : Yuddha Kanda

Sarga :   11

Shloka :   31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In