This overlay will guide you through the buttons:

| |
|
रावणं निहतं श्रुत्वा राघवेण महात्मना। अन्तःपुराद् विनिष्पेतू राक्षस्यः शोककर्शिताः॥ १॥
rāvaṇaṃ nihataṃ śrutvā rāghaveṇa mahātmanā. antaḥpurād viniṣpetū rākṣasyaḥ śokakarśitāḥ.. 1..
वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु। विमुक्तकेश्यः शोकार्ता गावो वत्सहता इव॥ २॥
vāryamāṇāḥ subahuśo veṣṭantyaḥ kṣitipāṃsuṣu. vimuktakeśyaḥ śokārtā gāvo vatsahatā iva.. 2..
उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः। प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम्॥ ३॥
uttareṇa viniṣkramya dvāreṇa saha rākṣasaiḥ. praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim.. 3..
आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः। परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम्॥ ४॥
āryaputreti vādinyo hā nātheti ca sarvaśaḥ. paripetuḥ kabandhāṅkāṃ mahīṃ śoṇitakardamām.. 4..
ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः। करिण्य इव नर्दन्त्यः करेण्वो हतयूथपाः॥ ५॥
tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ. kariṇya iva nardantyaḥ kareṇvo hatayūthapāḥ.. 5..
ददृशुस्ता महाकायं महावीर्यं महाद्युतिम्। रावणं निहतं भूमौ नीलाञ्जनचयोपमम्॥ ६॥
dadṛśustā mahākāyaṃ mahāvīryaṃ mahādyutim. rāvaṇaṃ nihataṃ bhūmau nīlāñjanacayopamam.. 6..
ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु। निपेतुस्तस्य गात्रेषु च्छिन्ना वनलता इव॥ ७॥
tāḥ patiṃ sahasā dṛṣṭvā śayānaṃ raṇapāṃsuṣu. nipetustasya gātreṣu cchinnā vanalatā iva.. 7..
बहुमानात् परिष्वज्य काचिदेनं रुरोद ह। चरणौ काचिदालम्ब्य काचित् कण्ठेऽवलम्ब्य च॥ ८॥
bahumānāt pariṣvajya kācidenaṃ ruroda ha. caraṇau kācidālambya kācit kaṇṭhe'valambya ca.. 8..
उत्क्षिप्य च भुजौ काचिद् भूमौ सुपरिवर्तते। हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत्॥ ९॥
utkṣipya ca bhujau kācid bhūmau suparivartate. hatasya vadanaṃ dṛṣṭvā kācinmohamupāgamat.. 9..
काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती। स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम्॥ १०॥
kācidaṅke śiraḥ kṛtvā ruroda mukhamīkṣatī. snāpayantī mukhaṃ bāṣpaistuṣārairiva paṅkajam.. 10..
एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि। चुक्रुशुर्बहुधा शोकाद् भूयस्ताः पर्यदेवयन्॥ ११॥
evamārtāḥ patiṃ dṛṣṭvā rāvaṇaṃ nihataṃ bhuvi. cukruśurbahudhā śokād bhūyastāḥ paryadevayan.. 11..
येन वित्रासितः शक्रो येन वित्रासितो यमः। येन वैश्रवणो राजा पुष्पकेण वियोजितः॥ १२॥
yena vitrāsitaḥ śakro yena vitrāsito yamaḥ. yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ.. 12..
गन्धर्वाणामृषीणां च सुराणां च महात्मनाम्। भयं येन रणे दत्तं सोऽयं शेते रणे हतः॥ १३॥
gandharvāṇāmṛṣīṇāṃ ca surāṇāṃ ca mahātmanām. bhayaṃ yena raṇe dattaṃ so'yaṃ śete raṇe hataḥ.. 13..
असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा। भयं यो न विजानाति तस्येदं मानुषाद् भयम्॥ १४॥
asurebhyaḥ surebhyo vā pannagebhyo'pi vā tathā. bhayaṃ yo na vijānāti tasyedaṃ mānuṣād bhayam.. 14..
अवध्यो देवतानां यस्तथा दानवरक्षसाम्। हतः सोऽयं रणे शेते मानुषेण पदातिना॥ १५॥
avadhyo devatānāṃ yastathā dānavarakṣasām. hataḥ so'yaṃ raṇe śete mānuṣeṇa padātinā.. 15..
यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा। सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः॥ १६॥
yo na śakyaḥ surairhantuṃ na yakṣairnāsuraistathā. so'yaṃ kaścidivāsattvo mṛtyuṃ martyena lambhitaḥ.. 16..
एवं वदन्त्यो रुरुदुस्तस्य ता दुःखिताः स्त्रियः। भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः॥ १७॥
evaṃ vadantyo rurudustasya tā duḥkhitāḥ striyaḥ. bhūya eva ca duḥkhārtā vilepuśca punaḥ punaḥ.. 17..
अशृण्वता तु सुहृदां सततं हितवादिनाम्। मरणायाहृता सीता राक्षसाश्च निपातिताः। एताः सममिदानीं ते वयमात्मा च पातितः॥ १८॥
aśṛṇvatā tu suhṛdāṃ satataṃ hitavādinām. maraṇāyāhṛtā sītā rākṣasāśca nipātitāḥ. etāḥ samamidānīṃ te vayamātmā ca pātitaḥ.. 18..
ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः। दृष्टं परुषितो मोहात् त्वयाऽऽत्मवधकांक्षिणा॥ १९॥
bruvāṇo'pi hitaṃ vākyamiṣṭo bhrātā vibhīṣaṇaḥ. dṛṣṭaṃ paruṣito mohāt tvayā''tmavadhakāṃkṣiṇā.. 19..
यदि निर्यातिता ते स्यात् सीता रामाय मैथिली। न नः स्याद् व्यसनं घोरमिदं मूलहरं महत्॥ २०॥
yadi niryātitā te syāt sītā rāmāya maithilī. na naḥ syād vyasanaṃ ghoramidaṃ mūlaharaṃ mahat.. 20..
वृत्तकामो भवेद् भ्राता रामो मित्रकुलं भवेत्। वयं चाविधवाः सर्वाः सकामा न च शत्रवः॥ २१॥
vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet. vayaṃ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ.. 21..
त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात्। राक्षसा वयमात्मा च त्रयं तुल्यं निपातितम्॥ २२॥
tvayā punarnṛśaṃsena sītāṃ saṃrundhatā balāt. rākṣasā vayamātmā ca trayaṃ tulyaṃ nipātitam.. 22..
न कामकारः कामं वा तव राक्षसपुंगव। दैवं चेष्टयते सर्वं हतं दैवेन हन्यते॥ २३॥
na kāmakāraḥ kāmaṃ vā tava rākṣasapuṃgava. daivaṃ ceṣṭayate sarvaṃ hataṃ daivena hanyate.. 23..
वानराणां विनाशोऽयं राक्षसानां च ते रणे। तव चैव महाबाहो दैवयोगादुपागतः॥ २४॥
vānarāṇāṃ vināśo'yaṃ rākṣasānāṃ ca te raṇe. tava caiva mahābāho daivayogādupāgataḥ.. 24..
नैवार्थेन च कामेन विक्रमेण न चाज्ञया। शक्या दैवगतिर्लोके निवर्तयितुमुद्यता॥ २५॥
naivārthena ca kāmena vikrameṇa na cājñayā. śakyā daivagatirloke nivartayitumudyatā.. 25..
विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः। कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः॥ २६॥
vilepurevaṃ dīnāstā rākṣasādhipayoṣitaḥ. kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ.. 26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In