This overlay will guide you through the buttons:

| |
|
तासां विलपमानानां तदा राक्षसयोषिताम्। ज्येष्ठपत्नी प्रिया दीना भर्तारं समुदैक्षत॥ १॥
tāsāṃ vilapamānānāṃ tadā rākṣasayoṣitām. jyeṣṭhapatnī priyā dīnā bhartāraṃ samudaikṣata.. 1..
दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा। पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत्॥ २॥
daśagrīvaṃ hataṃ dṛṣṭvā rāmeṇācintyakarmaṇā. patiṃ mandodarī tatra kṛpaṇā paryadevayat.. 2..
ननु नाम महाबाहो तव वैश्रवणानुज। क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरंदरः॥ ३॥
nanu nāma mahābāho tava vaiśravaṇānuja. kruddhasya pramukhe sthātuṃ trasyatyapi puraṃdaraḥ.. 3..
ऋषयश्च महान्तोऽपि गन्धर्वाश्च यशस्विनः। ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः॥ ४॥
ṛṣayaśca mahānto'pi gandharvāśca yaśasvinaḥ. nanu nāma tavodvegāccāraṇāśca diśo gatāḥ.. 4..
स त्वं मानुषमात्रेण रामेण युधि निर्जितः। न व्यपत्रपसे राजन् किमिदं राक्षसेश्वर॥ ५॥
sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ. na vyapatrapase rājan kimidaṃ rākṣaseśvara.. 5..
कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम्। अविषह्यं जघान त्वां मानुषो वनगोचरः॥ ६॥
kathaṃ trailokyamākramya śriyā vīryeṇa cānvitam. aviṣahyaṃ jaghāna tvāṃ mānuṣo vanagocaraḥ.. 6..
मानुषाणामविषये चरतः कामरूपिणः। विनाशस्तव रामेण संयुगे नोपपद्यते॥ ७॥
mānuṣāṇāmaviṣaye carataḥ kāmarūpiṇaḥ. vināśastava rāmeṇa saṃyuge nopapadyate.. 7..
न चैतत् कर्म रामस्य श्रद्दधामि चमूमुखे। सर्वतः समुपेतस्य तव तेनाभिमर्षणम्॥ ८॥
na caitat karma rāmasya śraddadhāmi camūmukhe. sarvataḥ samupetasya tava tenābhimarṣaṇam.. 8..
अथवा रामरूपेण कृतान्तः स्वयमागतः। मायां तव विनाशाय विधायाप्रतितर्किताम्॥ ९॥
athavā rāmarūpeṇa kṛtāntaḥ svayamāgataḥ. māyāṃ tava vināśāya vidhāyāpratitarkitām.. 9..
अथवा वासवेन त्वं धर्षितोऽसि महाबल। वासवस्य तु का शक्तिस्त्वां द्रष्टुमपि संयुगे॥ १०॥
athavā vāsavena tvaṃ dharṣito'si mahābala. vāsavasya tu kā śaktistvāṃ draṣṭumapi saṃyuge.. 10..
महाबलं महावीर्यं देवशत्रुं महौजसम्। व्यक्तमेष महायोगी परमात्मा सनातनः॥ ११॥
mahābalaṃ mahāvīryaṃ devaśatruṃ mahaujasam. vyaktameṣa mahāyogī paramātmā sanātanaḥ.. 11..
अनादिमध्यनिधनो महतः परमो महान्। तमसः परमो धाता शङ्खचक्रगदाधरः॥ १२॥
anādimadhyanidhano mahataḥ paramo mahān. tamasaḥ paramo dhātā śaṅkhacakragadādharaḥ.. 12..
श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः। मानुषं रूपमास्थाय विष्णुः सत्यपराक्रमः॥ १३॥
śrīvatsavakṣā nityaśrīrajayyaḥ śāśvato dhruvaḥ. mānuṣaṃ rūpamāsthāya viṣṇuḥ satyaparākramaḥ.. 13..
सर्वैः परिवृतो देवैर्वानरत्वमुपागतैः। सर्वलोकेश्वरः श्रीमाँल्लोकानां हितकाम्यया॥ १४॥
sarvaiḥ parivṛto devairvānaratvamupāgataiḥ. sarvalokeśvaraḥ śrīmām̐llokānāṃ hitakāmyayā.. 14..
स राक्षसपरीवारं देवशत्रुं भयावहम्। इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया॥ १५॥
sa rākṣasaparīvāraṃ devaśatruṃ bhayāvaham. indriyāṇi purā jitvā jitaṃ tribhuvanaṃ tvayā.. 15..
स्मरद्भिरिव तद् वैरमिन्द्रियैरेव निर्जितः। यदैव हि जनस्थाने राक्षसैर्बहुभिर्वृतः॥ १६॥
smaradbhiriva tad vairamindriyaireva nirjitaḥ. yadaiva hi janasthāne rākṣasairbahubhirvṛtaḥ.. 16..
खरस्तु निहतो भ्राता तदा रामो न मानुषः। यदैव नगरीं लङ्कां दुष्प्रवेशां सुरैरपि॥ १७॥
kharastu nihato bhrātā tadā rāmo na mānuṣaḥ. yadaiva nagarīṃ laṅkāṃ duṣpraveśāṃ surairapi.. 17..
प्रविष्टो हनुमान् वीर्यात् तदैव व्यथिता वयम्। क्रियतामविरोधश्च राघवेणेति यन्मया॥ १८॥
praviṣṭo hanumān vīryāt tadaiva vyathitā vayam. kriyatāmavirodhaśca rāghaveṇeti yanmayā.. 18..
उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता। अकस्माच्चाभिकामोऽसि सीतां राक्षसपुङ्गव॥ १९॥
ucyamāno na gṛhṇāsi tasyeyaṃ vyuṣṭirāgatā. akasmāccābhikāmo'si sītāṃ rākṣasapuṅgava.. 19..
ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च। अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते॥ २०॥
aiśvaryasya vināśāya dehasya svajanasya ca. arundhatyā viśiṣṭāṃ tāṃ rohiṇyāścāpi durmate.. 20..
सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम्। वसुधाया हि वसुधां श्रियाः श्रीं भर्तृवत्सलाम्॥ २१॥
sītāṃ dharṣayatā mānyāṃ tvayā hyasadṛśaṃ kṛtam. vasudhāyā hi vasudhāṃ śriyāḥ śrīṃ bhartṛvatsalām.. 21..
सीतां सर्वानवद्याङ्गीमरण्ये विजने शुभाम्। आनयित्वा तु तां दीनां छद्मनाऽऽत्मस्वदूषणम्॥ २२॥
sītāṃ sarvānavadyāṅgīmaraṇye vijane śubhām. ānayitvā tu tāṃ dīnāṃ chadmanā''tmasvadūṣaṇam.. 22..
अप्राप्य तं चैव कामं मैथिलीसंगमे कृतम्। पतिव्रतायास्तपसा नूनं दग्धोऽसि मे प्रभो॥ २३॥
aprāpya taṃ caiva kāmaṃ maithilīsaṃgame kṛtam. pativratāyāstapasā nūnaṃ dagdho'si me prabho.. 23..
तदैव यन्न दग्धस्त्वं धर्षयंस्तनुमध्यमाम्। देवा बिभ्यति ते सर्वे सेन्द्राः साग्निपुरोगमाः॥ २४॥
tadaiva yanna dagdhastvaṃ dharṣayaṃstanumadhyamām. devā bibhyati te sarve sendrāḥ sāgnipurogamāḥ.. 24..
अवश्यमेव लभते फलं पापस्य कर्मणः। भर्तः पर्यागते काले कर्ता नास्त्यत्र संशयः॥ २५॥
avaśyameva labhate phalaṃ pāpasya karmaṇaḥ. bhartaḥ paryāgate kāle kartā nāstyatra saṃśayaḥ.. 25..
शुभकृच्छुभमाप्नोति पापकृत् पापमश्नुते। विभीषणः सुखं प्राप्तस्त्वं प्राप्तः पापमीदृशम्॥ २६॥
śubhakṛcchubhamāpnoti pāpakṛt pāpamaśnute. vibhīṣaṇaḥ sukhaṃ prāptastvaṃ prāptaḥ pāpamīdṛśam.. 26..
सन्त्यन्याः प्रमदास्तुभ्यं रूपेणाभ्यधिकास्ततः। अनङ्गवशमापन्नस्त्वं तु मोहान्न बुद्ध्यसे॥ २७॥
santyanyāḥ pramadāstubhyaṃ rūpeṇābhyadhikāstataḥ. anaṅgavaśamāpannastvaṃ tu mohānna buddhyase.. 27..
न कुलेन न रूपेण न दाक्षिण्येन मैथिली। मयाधिका वा तुल्या वा तत् तु मोहान्न बुद्ध्यसे॥ २८॥
na kulena na rūpeṇa na dākṣiṇyena maithilī. mayādhikā vā tulyā vā tat tu mohānna buddhyase.. 28..
सर्वदा सर्वभूतानां नास्ति मृत्युरलक्षणः। तव तद्वदयं मृत्युर्मैथिलीकृतलक्षणः॥ २९॥
sarvadā sarvabhūtānāṃ nāsti mṛtyuralakṣaṇaḥ. tava tadvadayaṃ mṛtyurmaithilīkṛtalakṣaṇaḥ.. 29..
सीतानिमित्तजो मृत्युस्त्वया दूरादुपाहृतः। मैथिली सह रामेण विशोका विहरिष्यति॥ ३०॥
sītānimittajo mṛtyustvayā dūrādupāhṛtaḥ. maithilī saha rāmeṇa viśokā vihariṣyati.. 30..
अल्पपुण्या त्वहं घोरे पतिता शोकसागरे। कैलासे मन्दरे मेरौ तथा चैत्ररथे वने॥ ३१॥
alpapuṇyā tvahaṃ ghore patitā śokasāgare. kailāse mandare merau tathā caitrarathe vane.. 31..
देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया। विमानेनानुरूपेण या याम्यतुलया श्रिया॥ ३२॥
devodyāneṣu sarveṣu vihṛtya sahitā tvayā. vimānenānurūpeṇa yā yāmyatulayā śriyā.. 32..
पश्यन्ती विविधान् देशांस्तांस्तांश्चित्रस्रगम्बरा। भ्रंशिता कामभोगेभ्यः सास्मि वीर वधात् तव॥ ३३॥
paśyantī vividhān deśāṃstāṃstāṃścitrasragambarā. bhraṃśitā kāmabhogebhyaḥ sāsmi vīra vadhāt tava.. 33..
सैवान्येवास्मि संवृत्ता धिग्राज्ञां चञ्चलां श्रियम्। हा राजन् सुकुमारं ते सुभ्रु सुत्वक्समुन्नसम्॥ ३४॥
saivānyevāsmi saṃvṛttā dhigrājñāṃ cañcalāṃ śriyam. hā rājan sukumāraṃ te subhru sutvaksamunnasam.. 34..
कान्तिश्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः। किरीटकूटोज्ज्वलितं ताम्रास्यं दीप्तकुण्डलम्॥ ३५॥
kāntiśrīdyutibhistulyamindupadmadivākaraiḥ. kirīṭakūṭojjvalitaṃ tāmrāsyaṃ dīptakuṇḍalam.. 35..
मदव्याकुललोलाक्षं भूत्वा यत्पानभूमिषु। विविधस्रग्धरं चारु वल्गुस्मितकथं शुभम्॥ ३६॥
madavyākulalolākṣaṃ bhūtvā yatpānabhūmiṣu. vividhasragdharaṃ cāru valgusmitakathaṃ śubham.. 36..
तदेवाद्य तवैवं हि वक्त्रं न भ्राजते प्रभो। रामसायकनिर्भिन्नं रक्तं रुधिरविस्रवैः॥ ३७॥
tadevādya tavaivaṃ hi vaktraṃ na bhrājate prabho. rāmasāyakanirbhinnaṃ raktaṃ rudhiravisravaiḥ.. 37..
विशीर्णमेदोमस्तिष्कं रूक्षं स्यन्दनरेणुभिः। हा पश्चिमा मे सम्प्राप्ता दशा वैधव्यदायिनी॥ ३८॥
viśīrṇamedomastiṣkaṃ rūkṣaṃ syandanareṇubhiḥ. hā paścimā me samprāptā daśā vaidhavyadāyinī.. 38..
या मयाऽऽसीन्न सम्बुद्धा कदाचिदपि मन्दया। पिता दानवराजो मे भर्ता मे राक्षसेश्वरः॥ ३९॥
yā mayā''sīnna sambuddhā kadācidapi mandayā. pitā dānavarājo me bhartā me rākṣaseśvaraḥ.. 39..
पुत्रो मे शक्रनिर्जेता इत्यहं गर्विता भृशम्। दृप्तारिमथनाः क्रूराः प्रख्यातबलपौरुषाः॥ ४०॥
putro me śakranirjetā ityahaṃ garvitā bhṛśam. dṛptārimathanāḥ krūrāḥ prakhyātabalapauruṣāḥ.. 40..
अकुतश्चिद्भया नाथा ममेत्यासीन्मतिर्ध्रुवा। तेषामेवंप्रभावाणां युष्माकं राक्षसर्षभाः॥ ४१॥
akutaścidbhayā nāthā mametyāsīnmatirdhruvā. teṣāmevaṃprabhāvāṇāṃ yuṣmākaṃ rākṣasarṣabhāḥ.. 41..
कथं भयमसम्बुद्धं मानुषादिदमागतम्। स्निग्धेन्द्रनीलनीलं तु प्रांशुशैलोपमं महत्॥ ४२॥
kathaṃ bhayamasambuddhaṃ mānuṣādidamāgatam. snigdhendranīlanīlaṃ tu prāṃśuśailopamaṃ mahat.. 42..
केयूराङ्गदवैदूर्यमुक्ताहारस्रगुज्ज्वलम्। कान्तं विहारेष्वधिकं दीप्तं संग्रामभूमिषु॥ ४३॥
keyūrāṅgadavaidūryamuktāhārasragujjvalam. kāntaṃ vihāreṣvadhikaṃ dīptaṃ saṃgrāmabhūmiṣu.. 43..
भात्याभरणभाभिर्यद् विद्युद्भिरिव तोयदः। तदेवाद्य शरीरं ते तीक्ष्णैर्नैकशरैश्चितम्॥ ४४॥
bhātyābharaṇabhābhiryad vidyudbhiriva toyadaḥ. tadevādya śarīraṃ te tīkṣṇairnaikaśaraiścitam.. 44..
पुनर्दुर्लभसंस्पर्शं परिष्वक्तुं न शक्यते। श्वाविधः शललैर्यद्वद् बाणैर्लग्नैर्निरन्तरम्॥ ४५॥
punardurlabhasaṃsparśaṃ pariṣvaktuṃ na śakyate. śvāvidhaḥ śalalairyadvad bāṇairlagnairnirantaram.. 45..
स्वर्पितैर्मर्मसु भृशं संछिन्नस्नायुबन्धनम्। क्षितौ निपतितं राजन् श्यामं वै रुधिरच्छवि॥ ४६॥
svarpitairmarmasu bhṛśaṃ saṃchinnasnāyubandhanam. kṣitau nipatitaṃ rājan śyāmaṃ vai rudhiracchavi.. 46..
वज्रप्रहाराभिहतो विकीर्ण इव पर्वतः। हा स्वप्नः सत्यमेवेदं त्वं रामेण कथं हतः॥ ४७॥
vajraprahārābhihato vikīrṇa iva parvataḥ. hā svapnaḥ satyamevedaṃ tvaṃ rāmeṇa kathaṃ hataḥ.. 47..
त्वं मृत्योरपि मृत्युः स्याः कथं मृत्युवशं गतः। त्रैलोक्यवसुभोक्तारं त्रैलोक्योद्वेगदं महत्॥ ४८॥
tvaṃ mṛtyorapi mṛtyuḥ syāḥ kathaṃ mṛtyuvaśaṃ gataḥ. trailokyavasubhoktāraṃ trailokyodvegadaṃ mahat.. 48..
जेतारं लोकपालानां क्षेप्तारं शंकरस्य च। दृप्तानां निग्रहीतारमाविष्कृतपराक्रमम्॥ ४९॥
jetāraṃ lokapālānāṃ kṣeptāraṃ śaṃkarasya ca. dṛptānāṃ nigrahītāramāviṣkṛtaparākramam.. 49..
लोकक्षोभयितारं च साधुभूतविदारणम्। ओजसा दृप्तवाक्यानां वक्तारं रिपुसंनिधौ॥ ५०॥
lokakṣobhayitāraṃ ca sādhubhūtavidāraṇam. ojasā dṛptavākyānāṃ vaktāraṃ ripusaṃnidhau.. 50..
स्वयूथभृत्यगोप्तारं हन्तारं भीमकर्मणाम्। हन्तारं दानवेन्द्राणां यक्षाणां च सहस्रशः॥ ५१॥
svayūthabhṛtyagoptāraṃ hantāraṃ bhīmakarmaṇām. hantāraṃ dānavendrāṇāṃ yakṣāṇāṃ ca sahasraśaḥ.. 51..
निवातकवचानां तु निग्रहीतारमाहवे। नैकयज्ञविलोप्तारं त्रातारं स्वजनस्य च॥ ५२॥
nivātakavacānāṃ tu nigrahītāramāhave. naikayajñaviloptāraṃ trātāraṃ svajanasya ca.. 52..
धर्मव्यवस्थाभेत्तारं मायास्रष्टारमाहवे। देवासुरनृकन्यानामाहर्तारं ततस्ततः॥ ५३॥
dharmavyavasthābhettāraṃ māyāsraṣṭāramāhave. devāsuranṛkanyānāmāhartāraṃ tatastataḥ.. 53..
शत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य च। लङ्काद्वीपस्य गोप्तारं कर्तारं भीमकर्मणाम्॥ ५४॥
śatrustrīśokadātāraṃ netāraṃ svajanasya ca. laṅkādvīpasya goptāraṃ kartāraṃ bhīmakarmaṇām.. 54..
अस्माकं कामभोगानां दातारं रथिनां वरम्। एवंप्रभावं भर्तारं दृष्ट्वा रामेण पातितम्॥ ५५॥
asmākaṃ kāmabhogānāṃ dātāraṃ rathināṃ varam. evaṃprabhāvaṃ bhartāraṃ dṛṣṭvā rāmeṇa pātitam.. 55..
स्थिरास्मि या देहमिमं धारयामि हतप्रिया। शयनेषु महार्हेषु शयित्वा राक्षसेश्वर॥ ५६॥
sthirāsmi yā dehamimaṃ dhārayāmi hatapriyā. śayaneṣu mahārheṣu śayitvā rākṣaseśvara.. 56..
इह कस्मात् प्रसुप्तोऽसि धरण्यां रेणुगुण्ठितः। यदा मे तनयः शस्तो लक्ष्मणेनेन्द्रजिद् युधि॥ ५७॥
iha kasmāt prasupto'si dharaṇyāṃ reṇuguṇṭhitaḥ. yadā me tanayaḥ śasto lakṣmaṇenendrajid yudhi.. 57..
तदा त्वभिहता तीव्रमद्य त्वस्मिन् निपातिता। साहं बन्धुजनैर्हीना हीना नाथेन च त्वया॥ ५८॥
tadā tvabhihatā tīvramadya tvasmin nipātitā. sāhaṃ bandhujanairhīnā hīnā nāthena ca tvayā.. 58..
विहीना कामभोगैश्च शोचिष्ये शाश्वतीः समाः। प्रपन्नो दीर्घमध्वानं राजन्नद्य सुदुर्गमम्॥ ५९॥
vihīnā kāmabhogaiśca śociṣye śāśvatīḥ samāḥ. prapanno dīrghamadhvānaṃ rājannadya sudurgamam.. 59..
नय मामपि दुःखार्तां न वर्तिष्ये त्वया विना। कस्मात् त्वं मां विहायेह कृपणां गन्तुमिच्छसि॥ ६०॥
naya māmapi duḥkhārtāṃ na vartiṣye tvayā vinā. kasmāt tvaṃ māṃ vihāyeha kṛpaṇāṃ gantumicchasi.. 60..
दीनां विलपतीं मन्दां किं च मां नाभिभाषसे। दृष्ट्वा न खल्वभिक्रुद्धो मामिहानवगुण्ठिताम्॥ ६१॥
dīnāṃ vilapatīṃ mandāṃ kiṃ ca māṃ nābhibhāṣase. dṛṣṭvā na khalvabhikruddho māmihānavaguṇṭhitām.. 61..
निर्गतां नगरद्वारात् पद्भ्यामेवागतां प्रभो। पश्येष्टदार दारांस्ते भ्रष्टलज्जावगुण्ठनान्॥ ६२॥
nirgatāṃ nagaradvārāt padbhyāmevāgatāṃ prabho. paśyeṣṭadāra dārāṃste bhraṣṭalajjāvaguṇṭhanān.. 62..
बहिर्निष्पतितान् सर्वान् कथं दृष्ट्वा न कुप्यसि। अयं क्रीडासहायस्तेऽनाथो लालप्यते जनः॥ ६३॥
bahirniṣpatitān sarvān kathaṃ dṛṣṭvā na kupyasi. ayaṃ krīḍāsahāyaste'nātho lālapyate janaḥ.. 63..
न चैनमाश्वासयसि किं वा न बहुमन्यसे। यास्त्वया विधवा राजन् कृता नैकाः कुलस्त्रियः॥ ६४॥
na cainamāśvāsayasi kiṃ vā na bahumanyase. yāstvayā vidhavā rājan kṛtā naikāḥ kulastriyaḥ.. 64..
पतिव्रता धर्मरता गुरुशुश्रूषणे रताः। ताभिः शोकाभितप्ताभिः शप्तः परवशं गतः॥ ६५॥
pativratā dharmaratā guruśuśrūṣaṇe ratāḥ. tābhiḥ śokābhitaptābhiḥ śaptaḥ paravaśaṃ gataḥ.. 65..
त्वया विप्रकृताभिश्च तदा शप्तस्तदागतम्। प्रवादः सत्यमेवायं त्वां प्रति प्रायशो नृप॥ ६६॥
tvayā viprakṛtābhiśca tadā śaptastadāgatam. pravādaḥ satyamevāyaṃ tvāṃ prati prāyaśo nṛpa.. 66..
पतिव्रतानां नाकस्मात् पतन्त्यश्रूणि भूतले। कथं च नाम ते राजँल्लोकानाक्रम्य तेजसा॥ ६७॥
pativratānāṃ nākasmāt patantyaśrūṇi bhūtale. kathaṃ ca nāma te rājam̐llokānākramya tejasā.. 67..
नारीचौर्यमिदं क्षुद्रं कृतं शौण्डीर्यमानिना। अपनीयाश्रमाद् रामं यन्मृगच्छद्मना त्वया॥ ६८॥
nārīcauryamidaṃ kṣudraṃ kṛtaṃ śauṇḍīryamāninā. apanīyāśramād rāmaṃ yanmṛgacchadmanā tvayā.. 68..
आनीता रामपत्नी सा अपनीय च लक्ष्मणम्। कातर्यं च न ते युद्धे कदाचित् संस्मराम्यहम्॥ ६९॥
ānītā rāmapatnī sā apanīya ca lakṣmaṇam. kātaryaṃ ca na te yuddhe kadācit saṃsmarāmyaham.. 69..
तत् तु भाग्यविपर्यासान्नूनं ते पक्वलक्षणम्। अतीतानागतार्थज्ञो वर्तमानविचक्षणः॥ ७०॥
tat tu bhāgyaviparyāsānnūnaṃ te pakvalakṣaṇam. atītānāgatārthajño vartamānavicakṣaṇaḥ.. 70..
मैथिलीमाहृतां दृष्ट्वा ध्यात्वा निःश्वस्य चायतम्। सत्यवाक् स महाबाहो देवरो मे यदब्रवीत्॥ ७१॥
maithilīmāhṛtāṃ dṛṣṭvā dhyātvā niḥśvasya cāyatam. satyavāk sa mahābāho devaro me yadabravīt.. 71..
अयं राक्षसमुख्यानां विनाशः प्रत्युपस्थितः। कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना॥ ७२॥
ayaṃ rākṣasamukhyānāṃ vināśaḥ pratyupasthitaḥ. kāmakrodhasamutthena vyasanena prasaṅginā.. 72..
निवृत्तस्त्वत्कृतेनार्थः सोऽयं मूलहरो महान्। त्वया कृतमिदं सर्वमनाथं राक्षसं कुलम्॥ ७३॥
nivṛttastvatkṛtenārthaḥ so'yaṃ mūlaharo mahān. tvayā kṛtamidaṃ sarvamanāthaṃ rākṣasaṃ kulam.. 73..
नहि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः। स्त्रीस्वभावात् तु मे बुद्धिः कारुण्ये परिवर्तते॥ ७४॥
nahi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ. strīsvabhāvāt tu me buddhiḥ kāruṇye parivartate.. 74..
सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः। आत्मानमनुशोचामि त्वद्विनाशेन दुःखिताम्॥ ७५॥
sukṛtaṃ duṣkṛtaṃ ca tvaṃ gṛhītvā svāṃ gatiṃ gataḥ. ātmānamanuśocāmi tvadvināśena duḥkhitām.. 75..
सुहृदां हितकामानां न श्रुतं वचनं त्वया। भ्रातॄणां चैव कात्स्र्न्येन हितमुक्तं दशानन॥ ७६॥
suhṛdāṃ hitakāmānāṃ na śrutaṃ vacanaṃ tvayā. bhrātṝṇāṃ caiva kātsrnyena hitamuktaṃ daśānana.. 76..
हेत्वर्थयुक्तं विधिवच्छ्रेयस्करमदारुणम्। विभीषणेनाभिहितं न कृतं हेतुमत् त्वया॥ ७७॥
hetvarthayuktaṃ vidhivacchreyaskaramadāruṇam. vibhīṣaṇenābhihitaṃ na kṛtaṃ hetumat tvayā.. 77..
मारीचकुम्भकर्णाभ्यां वाक्यं मम पितुस्तथा। न कृतं वीर्यमत्तेन तस्येदं फलमीदृशम्॥ ७८॥
mārīcakumbhakarṇābhyāṃ vākyaṃ mama pitustathā. na kṛtaṃ vīryamattena tasyedaṃ phalamīdṛśam.. 78..
नीलजीमूतसंकाश पीताम्बर शुभाङ्गद। स्वगात्राणि विनिक्षिप्य किं शेषे रुधिरावृतः॥ ७९॥
nīlajīmūtasaṃkāśa pītāmbara śubhāṅgada. svagātrāṇi vinikṣipya kiṃ śeṣe rudhirāvṛtaḥ.. 79..
प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे। महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः॥ ८०॥
prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase. mahāvīryasya dakṣasya saṃyugeṣvapalāyinaḥ.. 80..
यातुधानस्य दौहित्रीं किं मां न प्रतिभाषसे। उत्तिष्ठोत्तिष्ठ किं शेषे नवे परिभवे कृते॥ ८१॥
yātudhānasya dauhitrīṃ kiṃ māṃ na pratibhāṣase. uttiṣṭhottiṣṭha kiṃ śeṣe nave paribhave kṛte.. 81..
अद्य वै निर्भया लङ्कां प्रविष्टाः सूर्यरश्मयः। येन सूदयसे शत्रून् समरे सूर्यवर्चसा॥ ८२॥
adya vai nirbhayā laṅkāṃ praviṣṭāḥ sūryaraśmayaḥ. yena sūdayase śatrūn samare sūryavarcasā.. 82..
वज्रं वज्रधरस्येव सोऽयं ते सततार्चितः। रणे बहुप्रहरणो हेमजालपरिष्कृतः॥ ८३॥
vajraṃ vajradharasyeva so'yaṃ te satatārcitaḥ. raṇe bahupraharaṇo hemajālapariṣkṛtaḥ.. 83..
परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा। प्रियामिवोपसंगृह्य किं शेषे रणमेदिनीम्॥ ८४॥
parigho vyavakīrṇaste bāṇaiśchinnaḥ sahasradhā. priyāmivopasaṃgṛhya kiṃ śeṣe raṇamedinīm.. 84..
अप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम्। धिगस्तु हृदयं यस्या ममेदं न सहस्रधा॥ ८५॥
apriyāmiva kasmācca māṃ necchasyabhibhāṣitum. dhigastu hṛdayaṃ yasyā mamedaṃ na sahasradhā.. 85..
त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम्। इत्येवं विलपन्ती सा बाष्पपर्याकुलेक्षणा॥ ८६॥
tvayi pañcatvamāpanne phalate śokapīḍitam. ityevaṃ vilapantī sā bāṣpaparyākulekṣaṇā.. 86..
स्नेहोपस्कन्नहृदया तदा मोहमुपागमत्। कश्मलाभिहता सन्ना बभौ सा रावणोरसि॥ ८७॥
snehopaskannahṛdayā tadā mohamupāgamat. kaśmalābhihatā sannā babhau sā rāvaṇorasi.. 87..
संध्यानुरक्ते जलदे दीप्ता विद्युदिवोज्ज्वला। तथागतां समुत्थाप्य सपत्न्यस्तां भृशातुराः॥ ८८॥
saṃdhyānurakte jalade dīptā vidyudivojjvalā. tathāgatāṃ samutthāpya sapatnyastāṃ bhṛśāturāḥ.. 88..
पर्यवस्थापयामासू रुदत्यो रुदतीं भृशम्। किं ते न विदिता देवि लोकानां स्थितिरध्रुवा॥ ८९॥
paryavasthāpayāmāsū rudatyo rudatīṃ bhṛśam. kiṃ te na viditā devi lokānāṃ sthitiradhruvā.. 89..
दशाविभागपर्याये राज्ञां वै चञ्चलाः श्रियः। इत्येवमुच्यमाना सा सशब्दं प्ररुरोद ह॥ ९०॥
daśāvibhāgaparyāye rājñāṃ vai cañcalāḥ śriyaḥ. ityevamucyamānā sā saśabdaṃ praruroda ha.. 90..
स्नपयन्ती तदास्रेण स्तनौ वक्त्रं सुनिर्मलम्। एतस्मिन्नन्तरे रामो विभीषणमुवाच ह॥ ९१॥
snapayantī tadāsreṇa stanau vaktraṃ sunirmalam. etasminnantare rāmo vibhīṣaṇamuvāca ha.. 91..
संस्कारः क्रियतां भ्रातुः स्त्रीगणः परिसान्त्व्यताम्। तमुवाच ततो धीमान् विभीषण इदं वचः॥ ९२॥
saṃskāraḥ kriyatāṃ bhrātuḥ strīgaṇaḥ parisāntvyatām. tamuvāca tato dhīmān vibhīṣaṇa idaṃ vacaḥ.. 92..
विमृश्य बुद्ध्या प्रश्रितं धर्मार्थसहितं हितम्। त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा॥ ९३॥
vimṛśya buddhyā praśritaṃ dharmārthasahitaṃ hitam. tyaktadharmavrataṃ krūraṃ nṛśaṃsamanṛtaṃ tathā.. 93..
नाहमर्हामि संस्कर्तुं परदाराभिमर्शनम्। भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः॥ ९४॥
nāhamarhāmi saṃskartuṃ paradārābhimarśanam. bhrātṛrūpo hi me śatrureṣa sarvāhite rataḥ.. 94..
रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात्। नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि॥ ९५॥
rāvaṇo nārhate pūjāṃ pūjyo'pi gurugauravāt. nṛśaṃsa iti māṃ rāma vakṣyanti manujā bhuvi.. 95..
श्रुत्वा तस्यागुणान् सर्वे वक्ष्यन्ति सुकृतं पुनः। तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः॥ ९६॥
śrutvā tasyāguṇān sarve vakṣyanti sukṛtaṃ punaḥ. tacchrutvā paramaprīto rāmo dharmabhṛtāṃ varaḥ.. 96..
विभीषणमुवाचेदं वाक्यज्ञं वाक्यकोविदः। तवापि मे प्रियं कार्यं त्वत्प्रभावान्मया जितम्॥ ९७॥
vibhīṣaṇamuvācedaṃ vākyajñaṃ vākyakovidaḥ. tavāpi me priyaṃ kāryaṃ tvatprabhāvānmayā jitam.. 97..
अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर। अधर्मानृतसंयुक्तः कामं त्वेष निशाचरः॥ ९८॥
avaśyaṃ tu kṣamaṃ vācyo mayā tvaṃ rākṣaseśvara. adharmānṛtasaṃyuktaḥ kāmaṃ tveṣa niśācaraḥ.. 98..
तेजस्वी बलवाञ्छूरः संग्रामेषु च नित्यशः। शतक्रतुमुखैर्देवैः श्रूयते न पराजितः॥ ९९॥
tejasvī balavāñchūraḥ saṃgrāmeṣu ca nityaśaḥ. śatakratumukhairdevaiḥ śrūyate na parājitaḥ.. 99..
महात्मा बलसम्पन्नो रावणो लोकरावणः। मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्॥ १००॥
mahātmā balasampanno rāvaṇo lokarāvaṇaḥ. maraṇāntāni vairāṇi nirvṛttaṃ naḥ prayojanam.. 100..
क्रियतामस्य संस्कारो ममाप्येष यथा तव। त्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम्॥ १०१॥
kriyatāmasya saṃskāro mamāpyeṣa yathā tava. tvatsakāśānmahābāho saṃskāraṃ vidhipūrvakam.. 101..
क्षिप्रमर्हति धर्मेण त्वं यशोभाग् भविष्यसि। राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः॥ १०२॥
kṣipramarhati dharmeṇa tvaṃ yaśobhāg bhaviṣyasi. rāghavasya vacaḥ śrutvā tvaramāṇo vibhīṣaṇaḥ.. 102..
संस्कारयितुमारेभे भ्रातरं रावणं हतम्। स प्रविश्य पुरीं लङ्कां राक्षसेन्द्रो विभीषणः॥ १०३॥
saṃskārayitumārebhe bhrātaraṃ rāvaṇaṃ hatam. sa praviśya purīṃ laṅkāṃ rākṣasendro vibhīṣaṇaḥ.. 103..
रावणस्याग्निहोत्रं तु निर्यापयति सत्वरम्। शकटान् दारुरूपाणि अग्नीन् वै याजकांस्तथा॥ १०४॥
rāvaṇasyāgnihotraṃ tu niryāpayati satvaram. śakaṭān dārurūpāṇi agnīn vai yājakāṃstathā.. 104..
तथा चन्दनकाष्ठानि काष्ठानि विविधानि च। अगरूणि सुगन्धीनि गन्धांश्च सुरभींस्तथा॥ १०५॥
tathā candanakāṣṭhāni kāṣṭhāni vividhāni ca. agarūṇi sugandhīni gandhāṃśca surabhīṃstathā.. 105..
मणिमुक्ताप्रवालानि निर्यापयति राक्षसः। आजगाम मुहूर्तेन राक्षसैः परिवारितः॥ १०६॥
maṇimuktāpravālāni niryāpayati rākṣasaḥ. ājagāma muhūrtena rākṣasaiḥ parivāritaḥ.. 106..
ततो माल्यवता सार्धं क्रियामेव चकार सः। सौवर्णीं शिबिकां दिव्यामारोप्य क्षौमवाससम्॥ १०७॥
tato mālyavatā sārdhaṃ kriyāmeva cakāra saḥ. sauvarṇīṃ śibikāṃ divyāmāropya kṣaumavāsasam.. 107..
रावणं राक्षसाधीशमश्रुवर्णमुखा द्विजाः। तूर्यघोषैश्च विविधैः स्तुवद्भिश्चाभिनन्दितम्॥ १०८॥
rāvaṇaṃ rākṣasādhīśamaśruvarṇamukhā dvijāḥ. tūryaghoṣaiśca vividhaiḥ stuvadbhiścābhinanditam.. 108..
पताकाभिश्च चित्राभिः सुमनोभिश्च चित्रिताम्। उत्क्षिप्य शिबिकां तां तु विभीषणपुरोगमाः॥ १०९॥
patākābhiśca citrābhiḥ sumanobhiśca citritām. utkṣipya śibikāṃ tāṃ tu vibhīṣaṇapurogamāḥ.. 109..
दक्षिणाभिमुखाः सर्वे गृह्य काष्ठानि भेजिरे। अग्नयो दीप्यमानास्ते तदाध्वर्युसमीरिताः॥ ११०॥
dakṣiṇābhimukhāḥ sarve gṛhya kāṣṭhāni bhejire. agnayo dīpyamānāste tadādhvaryusamīritāḥ.. 110..
शरणाभिगताः सर्वे पुरस्तात् तस्य ते ययुः। अन्तःपुराणि सर्वाणि रुदमानानि सत्वरम्॥ १११॥
śaraṇābhigatāḥ sarve purastāt tasya te yayuḥ. antaḥpurāṇi sarvāṇi rudamānāni satvaram.. 111..
पृष्ठतोऽनुययुस्तानि प्लवमानानि सर्वतः। रावणं प्रयते देशे स्थाप्य ते भृशदुःखिताः॥ ११२॥
pṛṣṭhato'nuyayustāni plavamānāni sarvataḥ. rāvaṇaṃ prayate deśe sthāpya te bhṛśaduḥkhitāḥ.. 112..
चितां चन्दनकाष्ठैश्च पद्मकोशीरचन्दनैः। ब्राह्म्या संवर्तयामासू राङ्कवास्तरणावृताम्॥ ११३॥
citāṃ candanakāṣṭhaiśca padmakośīracandanaiḥ. brāhmyā saṃvartayāmāsū rāṅkavāstaraṇāvṛtām.. 113..
प्रचक्रू राक्षसेन्द्रस्य पितृमेधमनुत्तमम्। वेदिं च दक्षिणाप्राचीं यथास्थानं च पावकम्॥ ११४॥
pracakrū rākṣasendrasya pitṛmedhamanuttamam. vediṃ ca dakṣiṇāprācīṃ yathāsthānaṃ ca pāvakam.. 114..
पृषदाज्येन सम्पूर्णं स्रुवं स्कन्धे प्रचिक्षिपुः। पादयोः शकटं प्रापुरूर्वोश्चोलूखलं तदा॥ ११५॥
pṛṣadājyena sampūrṇaṃ sruvaṃ skandhe pracikṣipuḥ. pādayoḥ śakaṭaṃ prāpurūrvoścolūkhalaṃ tadā.. 115..
दारुपात्राणि सर्वाणि अरणिं चोत्तरारणिम्। दत्त्वा तु मुसलं चान्यं यथास्थानं विचक्रमुः॥ ११६॥
dārupātrāṇi sarvāṇi araṇiṃ cottarāraṇim. dattvā tu musalaṃ cānyaṃ yathāsthānaṃ vicakramuḥ.. 116..
शास्त्रदृष्टेन विधिना महर्षिविहितेन च। तत्र मेध्यं पशुं हत्वा राक्षसेन्द्रस्य राक्षसाः॥ ११७॥
śāstradṛṣṭena vidhinā maharṣivihitena ca. tatra medhyaṃ paśuṃ hatvā rākṣasendrasya rākṣasāḥ.. 117..
परिस्तरणिकां राज्ञो घृताक्तां समवेशयन्। गन्धैर्माल्यैरलंकृत्य रावणं दीनमानसाः॥ ११८॥
paristaraṇikāṃ rājño ghṛtāktāṃ samaveśayan. gandhairmālyairalaṃkṛtya rāvaṇaṃ dīnamānasāḥ.. 118..
विभीषणसहायास्ते वस्त्रैश्च विविधैरपि। लाजैरवकिरन्ति स्म बाष्पपूर्णमुखास्तथा॥ ११९॥
vibhīṣaṇasahāyāste vastraiśca vividhairapi. lājairavakiranti sma bāṣpapūrṇamukhāstathā.. 119..
स ददौ पावकं तस्य विधियुक्तं विभीषणः। स्नात्वा चैवार्द्रवस्त्रेण तिलान् दर्भविमिश्रितान्॥ १२०॥
sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ. snātvā caivārdravastreṇa tilān darbhavimiśritān.. 120..
उदकेन च सम्मिश्रान् प्रदाय विधिपूर्वकम्। ताः स्त्रियोऽनुनयामास सान्त्वयित्वा पुनः पुनः॥ १२१॥
udakena ca sammiśrān pradāya vidhipūrvakam. tāḥ striyo'nunayāmāsa sāntvayitvā punaḥ punaḥ.. 121..
गम्यतामिति ताः सर्वा विविशुर्नगरं ततः। प्रविष्टासु पुरीं स्त्रीषु राक्षसेन्द्रो विभीषणः। रामपार्श्वमुपागम्य समतिष्ठद् विनीतवत्॥ १२२॥
gamyatāmiti tāḥ sarvā viviśurnagaraṃ tataḥ. praviṣṭāsu purīṃ strīṣu rākṣasendro vibhīṣaṇaḥ. rāmapārśvamupāgamya samatiṣṭhad vinītavat.. 122..
रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः। हर्षं लेभे रिपुं हत्वा वृत्रं वज्रधरो यथा॥ १२३॥
rāmo'pi saha sainyena sasugrīvaḥ salakṣmaṇaḥ. harṣaṃ lebhe ripuṃ hatvā vṛtraṃ vajradharo yathā.. 123..
ततो विमुक्त्वा सशरं शरासनं महेन्द्रदत्तं कवचं स तन्महत्। विमुच्य रोषं रिपुनिग्रहात् ततो रामः स सौम्यत्वमुपागतोऽरिहा॥ १२४॥
tato vimuktvā saśaraṃ śarāsanaṃ mahendradattaṃ kavacaṃ sa tanmahat. vimucya roṣaṃ ripunigrahāt tato rāmaḥ sa saumyatvamupāgato'rihā.. 124..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In