This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 115

Sita Infront of Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तां तु पार्श्वे स्थितां प्रह्वां रामः सम्प्रेक्ष्य मैथिलीम्। हृदयान्तर्गतं भावं व्याहर्तुमुपचक्रमे॥ १॥
tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ samprekṣya maithilīm| hṛdayāntargataṃ bhāvaṃ vyāhartumupacakrame|| 1||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   1

एषासि निर्जिता भद्रे शत्रुं जित्वा रणाजिरे। पौरुषाद् यदनुष्ठेयं मयैतदुपपादितम्॥ २॥
eṣāsi nirjitā bhadre śatruṃ jitvā raṇājire| pauruṣād yadanuṣṭheyaṃ mayaitadupapāditam|| 2||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   2

गतोऽस्म्यन्तममर्षस्य धर्षणा सम्प्रमार्जिता। अवमानश्च शत्रुश्च युगपन्निहतौ मया॥ ३॥
gato'smyantamamarṣasya dharṣaṇā sampramārjitā| avamānaśca śatruśca yugapannihatau mayā|| 3||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   3

अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः। अद्य तीर्णप्रतिज्ञोऽहं प्रभवाम्यद्य चात्मनः॥ ४॥
adya me pauruṣaṃ dṛṣṭamadya me saphalaḥ śramaḥ| adya tīrṇapratijño'haṃ prabhavāmyadya cātmanaḥ|| 4||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   4

या त्वं विरहिता नीता चलचित्तेन रक्षसा। दैवसम्पादितो दोषो मानुषेण मया जितः॥ ५॥
yā tvaṃ virahitā nītā calacittena rakṣasā| daivasampādito doṣo mānuṣeṇa mayā jitaḥ|| 5||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   5

सम्प्राप्तमवमानं यस्तेजसा न प्रमार्जति। कस्तस्य पौरुषेणार्थो महताप्यल्पचेतसः॥ ६॥
samprāptamavamānaṃ yastejasā na pramārjati| kastasya pauruṣeṇārtho mahatāpyalpacetasaḥ|| 6||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   6

लङ्घनं च समुद्रस्य लङ्कायाश्चापि मर्दनम्। सफलं तस्य च श्लाघ्यमद्य कर्म हनूमतः॥ ७॥
laṅghanaṃ ca samudrasya laṅkāyāścāpi mardanam| saphalaṃ tasya ca ślāghyamadya karma hanūmataḥ|| 7||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   7

युद्धे विक्रमतश्चैव हितं मन्त्रयतस्तथा। सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः॥ ८॥
yuddhe vikramataścaiva hitaṃ mantrayatastathā| sugrīvasya sasainyasya saphalo'dya pariśramaḥ|| 8||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   8

विभीषणस्य च तथा सफलोऽद्य परिश्रमः। विगुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः॥ ९॥
vibhīṣaṇasya ca tathā saphalo'dya pariśramaḥ| viguṇaṃ bhrātaraṃ tyaktvā yo māṃ svayamupasthitaḥ|| 9||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   9

इत्येवं वदतः श्रुत्वा सीता रामस्य तद् वचः। मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता॥ १०॥
ityevaṃ vadataḥ śrutvā sītā rāmasya tad vacaḥ| mṛgīvotphullanayanā babhūvāśrupariplutā|| 10||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   10

पश्यतस्तां तु रामस्य समीपे हृदयप्रियाम्। जनवादभयाद् राज्ञो बभूव हृदयं द्विधा॥ ११॥
paśyatastāṃ tu rāmasya samīpe hṛdayapriyām| janavādabhayād rājño babhūva hṛdayaṃ dvidhā|| 11||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   11

सीतामुत्पलपत्राक्षीं नीलकुञ्चितमूर्धजाम्। अवदद् वै वरारोहां मध्ये वानररक्षसाम्॥ १२॥
sītāmutpalapatrākṣīṃ nīlakuñcitamūrdhajām| avadad vai varārohāṃ madhye vānararakṣasām|| 12||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   12

यत् कर्तव्यं मनुष्येण धर्षणां प्रतिमार्जता। तत् कृतं रावणं हत्वा मयेदं मानकांक्षिणा॥ १३॥
yat kartavyaṃ manuṣyeṇa dharṣaṇāṃ pratimārjatā| tat kṛtaṃ rāvaṇaṃ hatvā mayedaṃ mānakāṃkṣiṇā|| 13||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   13

निर्जिता जीवलोकस्य तपसा भावितात्मना। अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक्॥ १४॥
nirjitā jīvalokasya tapasā bhāvitātmanā| agastyena durādharṣā muninā dakṣiṇeva dik|| 14||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   14

विदितश्चास्तु भद्रं ते योऽयं रणपरिश्रमः। सुतीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः॥ १५॥
viditaścāstu bhadraṃ te yo'yaṃ raṇapariśramaḥ| sutīrṇaḥ suhṛdāṃ vīryānna tvadarthaṃ mayā kṛtaḥ|| 15||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   15

रक्षता तु मया वृत्तमपवादं च सर्वतः। प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता॥ १६॥
rakṣatā tu mayā vṛttamapavādaṃ ca sarvataḥ| prakhyātasyātmavaṃśasya nyaṅgaṃ ca parimārjatā|| 16||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   16

प्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता। दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढा॥ १७॥
prāptacāritrasaṃdehā mama pratimukhe sthitā| dīpo netrāturasyeva pratikūlāsi me dṛḍhā|| 17||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   17

तद् गच्छ त्वानुजानेऽद्य यथेष्टं जनकात्मजे। एता दश दिशो भद्रे कार्यमस्ति न मे त्वया॥ १८॥
tad gaccha tvānujāne'dya yatheṣṭaṃ janakātmaje| etā daśa diśo bhadre kāryamasti na me tvayā|| 18||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   18

कः पुमांस्तु कुले जातः स्त्रियं परगृहोषिताम्। तेजस्वी पुनरादद्यात् सुहृल्लोभेन चेतसा॥ १९॥
kaḥ pumāṃstu kule jātaḥ striyaṃ paragṛhoṣitām| tejasvī punarādadyāt suhṛllobhena cetasā|| 19||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   19

रावणाङ्कपरिक्लिष्टां दृष्टां दुष्टेन चक्षुषा। कथं त्वां पुनरादद्यां कुलं व्यपदिशन्महत्॥ २०॥
rāvaṇāṅkaparikliṣṭāṃ dṛṣṭāṃ duṣṭena cakṣuṣā| kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśanmahat|| 20||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   20

यदर्थं निर्जिता मे त्वं सोऽयमासादितो मया। नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामिति॥ २१॥
yadarthaṃ nirjitā me tvaṃ so'yamāsādito mayā| nāsti me tvayyabhiṣvaṅgo yatheṣṭaṃ gamyatāmiti|| 21||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   21

तदद्य व्याहृतं भद्रे मयैतत् कृतबुद्धिना। लक्ष्मणे वाथ भरते कुरु बुद्धिं यथासुखम्॥ २२॥
tadadya vyāhṛtaṃ bhadre mayaitat kṛtabuddhinā| lakṣmaṇe vātha bharate kuru buddhiṃ yathāsukham|| 22||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   22

शत्रुघ्ने वाथ सुग्रीवे राक्षसे वा विभीषणे। निवेशय मनः सीते यथा वा सुखमात्मना॥ २३॥
śatrughne vātha sugrīve rākṣase vā vibhīṣaṇe| niveśaya manaḥ sīte yathā vā sukhamātmanā|| 23||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   23

नहि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम्। मर्षयेत चिरं सीते स्वगृहे पर्यवस्थिताम्॥ २४॥
nahi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām| marṣayeta ciraṃ sīte svagṛhe paryavasthitām|| 24||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   24

ततः प्रियार्हश्रवणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मानिनी। मुमोच बाष्पं रुदती तदा भृशं गजेन्द्रहस्ताभिहतेव वल्लरी॥ २५॥
tataḥ priyārhaśravaṇā tadapriyaṃ priyādupaśrutya cirasya māninī| mumoca bāṣpaṃ rudatī tadā bhṛśaṃ gajendrahastābhihateva vallarī|| 25||

Kanda : Yuddha Kanda

Sarga :   115

Shloka :   25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In