आदित्यो भगवान् वायुर्दिशश्चन्द्रस्तथैव च। अहश्चापि तथा संध्ये रात्रिश्च पृथिवी तथा। यथान्येऽपि विजानन्ति तथा चारित्रसंयुताम्॥ २८॥
PADACHEDA
आदित्यः भगवान् वायुः दिशः चन्द्रः तथा एव च। अहर् च अपि तथा संध्ये रात्रिः च पृथिवी तथा। यथा अन्ये अपि विजानन्ति तथा चारित्र-संयुताम्॥ २८॥
TRANSLITERATION
ādityaḥ bhagavān vāyuḥ diśaḥ candraḥ tathā eva ca. ahar ca api tathā saṃdhye rātriḥ ca pṛthivī tathā. yathā anye api vijānanti tathā cāritra-saṃyutām.. 28..