एवमुक्ता तु वैदेही परुषं रोमहर्षणम्। राघवेण सरोषेण श्रुत्वा प्रव्यथिताभवत्॥ १॥
evamuktā tu vaidehī paruṣaṃ romaharṣaṇam| rāghaveṇa saroṣeṇa śrutvā pravyathitābhavat|| 1||
सा तदाश्रुतपूर्वं हि जने महति मैथिली। श्रुत्वा भर्तुर्वचो घोरं लज्जयावनताभवत्॥ २॥
sā tadāśrutapūrvaṃ hi jane mahati maithilī| śrutvā bharturvaco ghoraṃ lajjayāvanatābhavat|| 2||
प्रविशन्तीव गात्राणि स्वानि सा जनकात्मजा। वाक्शरैस्तैः सशल्येव भृशमश्रूण्यवर्तयत्॥ ३॥
praviśantīva gātrāṇi svāni sā janakātmajā| vākśaraistaiḥ saśalyeva bhṛśamaśrūṇyavartayat|| 3||
ततो बाष्पपरिक्लिन्नं प्रमार्जन्ती स्वमाननम्। शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत्॥ ४॥
tato bāṣpapariklinnaṃ pramārjantī svamānanam| śanairgada्gadayā vācā bhartāramidamabravīt|| 4||
किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम्। रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव॥ ५॥
kiṃ māmasadṛśaṃ vākyamīdṛśaṃ śrotradāruṇam| rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtāmiva|| 5||
न तथास्मि महाबाहो यथा मामवगच्छसि। प्रत्ययं गच्छ मे स्वेन चारित्रेणैव ते शपे॥ ६॥
na tathāsmi mahābāho yathā māmavagacchasi| pratyayaṃ gaccha me svena cāritreṇaiva te śape|| 6||
पृथक्स्त्रीणां प्रचारेण जातिं त्वं परिशङ्कसे। परित्यजैनां शङ्कां तु यदि तेऽहं परीक्षिता॥ ७॥
pṛthakstrīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase| parityajaināṃ śaṅkāṃ tu yadi te'haṃ parīkṣitā|| 7||
यदहं गात्रसंस्पर्शं गतास्मि विवशा प्रभो। कामकारो न मे तत्र दैवं तत्रापराध्यति॥ ८॥
yadahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho| kāmakāro na me tatra daivaṃ tatrāparādhyati|| 8||
मदधीनं तु यत् तन्मे हृदयं त्वयि वर्तते। पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरी॥ ९॥
madadhīnaṃ tu yat tanme hṛdayaṃ tvayi vartate| parādhīneṣu gātreṣu kiṃ kariṣyāmyanīśvarī|| 9||
सह संवृद्धभावेन संसर्गेण च मानद। यदि तेऽहं न विज्ञाता हता तेनास्मि शाश्वतम्॥ १०॥
saha saṃvṛddhabhāvena saṃsargeṇa ca mānada| yadi te'haṃ na vijñātā hatā tenāsmi śāśvatam|| 10||
प्रेषितस्ते महावीरो हनुमानवलोककः। लङ्कास्थाहं त्वया राजन् किं तदा न विसर्जिता॥ ११॥
preṣitaste mahāvīro hanumānavalokakaḥ| laṅkāsthāhaṃ tvayā rājan kiṃ tadā na visarjitā|| 11||
प्रत्यक्षं वानरस्यास्य तद्वाक्यसमनन्तरम्। त्वया संत्यक्तया वीर त्यक्तं स्याज्जीवितं मया॥ १२॥
pratyakṣaṃ vānarasyāsya tadvākyasamanantaram| tvayā saṃtyaktayā vīra tyaktaṃ syājjīvitaṃ mayā|| 12||
न वृथा ते श्रमोऽयं स्यात् संशये न्यस्य जीवितम्। सुहृज्जनपरिक्लेशो न चायं विफलस्तव॥ १३॥
na vṛthā te śramo'yaṃ syāt saṃśaye nyasya jīvitam| suhṛjjanaparikleśo na cāyaṃ viphalastava|| 13||
त्वया तु नृपशार्दूल रोषमेवानुवर्तता। लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम्॥ १४॥
tvayā tu nṛpaśārdūla roṣamevānuvartatā| laghuneva manuṣyeṇa strītvameva puraskṛtam|| 14||
अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात्। मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम्॥ १५॥
apadeśena janakānnotpattirvasudhātalāt| mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam|| 15||
न प्रमाणीकृतः पाणिर्बाल्ये मम निपीडितः। मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम्॥ १६॥
na pramāṇīkṛtaḥ pāṇirbālye mama nipīḍitaḥ| mama bhaktiśca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam|| 16||
इति ब्रुवन्ती रुदती बाष्पगद्गदभाषिणी। उवाच लक्ष्मणं सीता दीनं ध्यानपरायणम्॥ १७॥
iti bruvantī rudatī bāṣpagada्gadabhāṣiṇī| uvāca lakṣmaṇaṃ sītā dīnaṃ dhyānaparāyaṇam|| 17||
चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम्। मिथ्यापवादोपहता नाहं जीवितुमुत्सहे॥ १८॥
citāṃ me kuru saumitre vyasanasyāsya bheṣajam| mithyāpavādopahatā nāhaṃ jīvitumutsahe|| 18||
अप्रीतेन गुणैर्भर्त्रा त्यक्ताया जनसंसदि। या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम्॥ १९॥
aprītena guṇairbhartrā tyaktāyā janasaṃsadi| yā kṣamā me gatirgantuṃ pravekṣye havyavāhanam|| 19||
एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा। अमर्षवशमापन्नो राघवं समुदैक्षत॥ २०॥
evamuktastu vaidehyā lakṣmaṇaḥ paravīrahā| amarṣavaśamāpanno rāghavaṃ samudaikṣata|| 20||
स विज्ञाय मनश्छन्दं रामस्याकारसूचितम्। चितां चकार सौमित्रिर्मते रामस्य वीर्यवान्॥ २१॥
sa vijñāya manaśchandaṃ rāmasyākārasūcitam| citāṃ cakāra saumitrirmate rāmasya vīryavān|| 21||
नहि रामं तदा कश्चित् कालान्तकयमोपमम्। अनुनेतुमथो वक्तुं द्रष्टुं वाप्यशकत् सुहृत्॥ २२॥
nahi rāmaṃ tadā kaścit kālāntakayamopamam| anunetumatho vaktuṃ draṣṭuṃ vāpyaśakat suhṛt|| 22||
अधोमुखं स्थितं रामं ततः कृत्वा प्रदक्षिणम्। उपावर्तत वैदेही दीप्यमानं हुताशनम्॥ २३॥
adhomukhaṃ sthitaṃ rāmaṃ tataḥ kṛtvā pradakṣiṇam| upāvartata vaidehī dīpyamānaṃ hutāśanam|| 23||
प्रणम्य दैवतेभ्यश्च ब्राह्मणेभ्यश्च मैथिली। बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः॥ २४॥
praṇamya daivatebhyaśca brāhmaṇebhyaśca maithilī| baddhāñjalipuṭā cedamuvācāgnisamīpataḥ|| 24||
यथा मे हृदयं नित्यं नापसर्पति राघवात्। तथा लोकस्य साक्षी मां सर्वतः पातु पावकः॥ २५॥
yathā me hṛdayaṃ nityaṃ nāpasarpati rāghavāt| tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ|| 25||
यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः। तथा लोकस्य साक्षी मां सर्वतः पातु पावकः॥ २६॥
yathā māṃ śuddhacāritrāṃ duṣṭāṃ jānāti rāghavaḥ| tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ|| 26||
कर्मणा मनसा वाचा यथा नातिचराम्यहम्। राघवं सर्वधर्मज्ञं तथा मां पातु पावकः॥ २७॥
karmaṇā manasā vācā yathā nāticarāmyaham| rāghavaṃ sarvadharmajñaṃ tathā māṃ pātu pāvakaḥ|| 27||
आदित्यो भगवान् वायुर्दिशश्चन्द्रस्तथैव च। अहश्चापि तथा संध्ये रात्रिश्च पृथिवी तथा। यथान्येऽपि विजानन्ति तथा चारित्रसंयुताम्॥ २८॥
ādityo bhagavān vāyurdiśaścandrastathaiva ca| ahaścāpi tathā saṃdhye rātriśca pṛthivī tathā| yathānye'pi vijānanti tathā cāritrasaṃyutām|| 28||
एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम्। विवेश ज्वलनं दीप्तं निःशङ्केनान्तरात्मना॥ २९॥
evamuktvā tu vaidehī parikramya hutāśanam| viveśa jvalanaṃ dīptaṃ niḥśaṅkenāntarātmanā|| 29||
जनश्च सुमहांस्तत्र बालवृद्धसमाकुलः। ददर्श मैथिलीं दीप्तां प्रविशन्तीं हुताशनम्॥ ३०॥
janaśca sumahāṃstatra bālavṛddhasamākulaḥ| dadarśa maithilīṃ dīptāṃ praviśantīṃ hutāśanam|| 30||
सा तप्तनवहेमाभा तप्तकाञ्चनभूषणा। पपात ज्वलनं दीप्तं सर्वलोकस्य संनिधौ॥ ३१॥
sā taptanavahemābhā taptakāñcanabhūṣaṇā| papāta jvalanaṃ dīptaṃ sarvalokasya saṃnidhau|| 31||
ददृशुस्तां विशालाक्षीं पतन्तीं हव्यवाहनम्। सीतां सर्वाणि रूपाणि रुक्मवेदिनिभां तदा॥ ३२॥
dadṛśustāṃ viśālākṣīṃ patantīṃ havyavāhanam| sītāṃ sarvāṇi rūpāṇi rukmavedinibhāṃ tadā|| 32||
ददृशुस्तां महाभागां प्रविशन्तीं हुताशनम्। ऋषयो देवगन्धर्वा यज्ञे पूर्णाहुतीमिव॥ ३३॥
dadṛśustāṃ mahābhāgāṃ praviśantīṃ hutāśanam| ṛṣayo devagandharvā yajñe pūrṇāhutīmiva|| 33||
प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने। पतन्तीं संस्कृतां मन्त्रैर्वसोर्धारामिवाध्वरे॥ ३४॥
pracukruśuḥ striyaḥ sarvāstāṃ dṛṣṭvā havyavāhane| patantīṃ saṃskṛtāṃ mantrairvasordhārāmivādhvare|| 34||
ददृशुस्तां त्रयो लोका देवगन्धर्वदानवाः। शप्तां पतन्तीं निरये त्रिदिवाद् देवतामिव॥ ३५॥
dadṛśustāṃ trayo lokā devagandharvadānavāḥ| śaptāṃ patantīṃ niraye tridivād devatāmiva|| 35||
तस्यामग्निं विशन्त्यां तु हाहेति विपुलः स्वनः। रक्षसां वानराणां च सम्बभूवाद्भुतोपमः॥ ३६॥
tasyāmagniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ| rakṣasāṃ vānarāṇāṃ ca sambabhūvādbhutopamaḥ|| 36||