This overlay will guide you through the buttons:

| |
|
एवमुक्ता तु वैदेही परुषं रोमहर्षणम्। राघवेण सरोषेण श्रुत्वा प्रव्यथिताभवत्॥ १॥
evamuktā tu vaidehī paruṣaṃ romaharṣaṇam. rāghaveṇa saroṣeṇa śrutvā pravyathitābhavat.. 1..
सा तदाश्रुतपूर्वं हि जने महति मैथिली। श्रुत्वा भर्तुर्वचो घोरं लज्जयावनताभवत्॥ २॥
sā tadāśrutapūrvaṃ hi jane mahati maithilī. śrutvā bharturvaco ghoraṃ lajjayāvanatābhavat.. 2..
प्रविशन्तीव गात्राणि स्वानि सा जनकात्मजा। वाक्शरैस्तैः सशल्येव भृशमश्रूण्यवर्तयत्॥ ३॥
praviśantīva gātrāṇi svāni sā janakātmajā. vākśaraistaiḥ saśalyeva bhṛśamaśrūṇyavartayat.. 3..
ततो बाष्पपरिक्लिन्नं प्रमार्जन्ती स्वमाननम्। शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत्॥ ४॥
tato bāṣpapariklinnaṃ pramārjantī svamānanam. śanairgadgadayā vācā bhartāramidamabravīt.. 4..
किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम्। रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव॥ ५॥
kiṃ māmasadṛśaṃ vākyamīdṛśaṃ śrotradāruṇam. rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtāmiva.. 5..
न तथास्मि महाबाहो यथा मामवगच्छसि। प्रत्ययं गच्छ मे स्वेन चारित्रेणैव ते शपे॥ ६॥
na tathāsmi mahābāho yathā māmavagacchasi. pratyayaṃ gaccha me svena cāritreṇaiva te śape.. 6..
पृथक्स्त्रीणां प्रचारेण जातिं त्वं परिशङ्कसे। परित्यजैनां शङ्कां तु यदि तेऽहं परीक्षिता॥ ७॥
pṛthakstrīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase. parityajaināṃ śaṅkāṃ tu yadi te'haṃ parīkṣitā.. 7..
यदहं गात्रसंस्पर्शं गतास्मि विवशा प्रभो। कामकारो न मे तत्र दैवं तत्रापराध्यति॥ ८॥
yadahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho. kāmakāro na me tatra daivaṃ tatrāparādhyati.. 8..
मदधीनं तु यत् तन्मे हृदयं त्वयि वर्तते। पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरी॥ ९॥
madadhīnaṃ tu yat tanme hṛdayaṃ tvayi vartate. parādhīneṣu gātreṣu kiṃ kariṣyāmyanīśvarī.. 9..
सह संवृद्धभावेन संसर्गेण च मानद। यदि तेऽहं न विज्ञाता हता तेनास्मि शाश्वतम्॥ १०॥
saha saṃvṛddhabhāvena saṃsargeṇa ca mānada. yadi te'haṃ na vijñātā hatā tenāsmi śāśvatam.. 10..
प्रेषितस्ते महावीरो हनुमानवलोककः। लङ्कास्थाहं त्वया राजन् किं तदा न विसर्जिता॥ ११॥
preṣitaste mahāvīro hanumānavalokakaḥ. laṅkāsthāhaṃ tvayā rājan kiṃ tadā na visarjitā.. 11..
प्रत्यक्षं वानरस्यास्य तद्वाक्यसमनन्तरम्। त्वया संत्यक्तया वीर त्यक्तं स्याज्जीवितं मया॥ १२॥
pratyakṣaṃ vānarasyāsya tadvākyasamanantaram. tvayā saṃtyaktayā vīra tyaktaṃ syājjīvitaṃ mayā.. 12..
न वृथा ते श्रमोऽयं स्यात् संशये न्यस्य जीवितम्। सुहृज्जनपरिक्लेशो न चायं विफलस्तव॥ १३॥
na vṛthā te śramo'yaṃ syāt saṃśaye nyasya jīvitam. suhṛjjanaparikleśo na cāyaṃ viphalastava.. 13..
त्वया तु नृपशार्दूल रोषमेवानुवर्तता। लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम्॥ १४॥
tvayā tu nṛpaśārdūla roṣamevānuvartatā. laghuneva manuṣyeṇa strītvameva puraskṛtam.. 14..
अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात्। मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम्॥ १५॥
apadeśena janakānnotpattirvasudhātalāt. mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam.. 15..
न प्रमाणीकृतः पाणिर्बाल्ये मम निपीडितः। मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम्॥ १६॥
na pramāṇīkṛtaḥ pāṇirbālye mama nipīḍitaḥ. mama bhaktiśca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam.. 16..
इति ब्रुवन्ती रुदती बाष्पगद्गदभाषिणी। उवाच लक्ष्मणं सीता दीनं ध्यानपरायणम्॥ १७॥
iti bruvantī rudatī bāṣpagadgadabhāṣiṇī. uvāca lakṣmaṇaṃ sītā dīnaṃ dhyānaparāyaṇam.. 17..
चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम्। मिथ्यापवादोपहता नाहं जीवितुमुत्सहे॥ १८॥
citāṃ me kuru saumitre vyasanasyāsya bheṣajam. mithyāpavādopahatā nāhaṃ jīvitumutsahe.. 18..
अप्रीतेन गुणैर्भर्त्रा त्यक्ताया जनसंसदि। या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम्॥ १९॥
aprītena guṇairbhartrā tyaktāyā janasaṃsadi. yā kṣamā me gatirgantuṃ pravekṣye havyavāhanam.. 19..
एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा। अमर्षवशमापन्नो राघवं समुदैक्षत॥ २०॥
evamuktastu vaidehyā lakṣmaṇaḥ paravīrahā. amarṣavaśamāpanno rāghavaṃ samudaikṣata.. 20..
स विज्ञाय मनश्छन्दं रामस्याकारसूचितम्। चितां चकार सौमित्रिर्मते रामस्य वीर्यवान्॥ २१॥
sa vijñāya manaśchandaṃ rāmasyākārasūcitam. citāṃ cakāra saumitrirmate rāmasya vīryavān.. 21..
नहि रामं तदा कश्चित् कालान्तकयमोपमम्। अनुनेतुमथो वक्तुं द्रष्टुं वाप्यशकत् सुहृत्॥ २२॥
nahi rāmaṃ tadā kaścit kālāntakayamopamam. anunetumatho vaktuṃ draṣṭuṃ vāpyaśakat suhṛt.. 22..
अधोमुखं स्थितं रामं ततः कृत्वा प्रदक्षिणम्। उपावर्तत वैदेही दीप्यमानं हुताशनम्॥ २३॥
adhomukhaṃ sthitaṃ rāmaṃ tataḥ kṛtvā pradakṣiṇam. upāvartata vaidehī dīpyamānaṃ hutāśanam.. 23..
प्रणम्य दैवतेभ्यश्च ब्राह्मणेभ्यश्च मैथिली। बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः॥ २४॥
praṇamya daivatebhyaśca brāhmaṇebhyaśca maithilī. baddhāñjalipuṭā cedamuvācāgnisamīpataḥ.. 24..
यथा मे हृदयं नित्यं नापसर्पति राघवात्। तथा लोकस्य साक्षी मां सर्वतः पातु पावकः॥ २५॥
yathā me hṛdayaṃ nityaṃ nāpasarpati rāghavāt. tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ.. 25..
यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः। तथा लोकस्य साक्षी मां सर्वतः पातु पावकः॥ २६॥
yathā māṃ śuddhacāritrāṃ duṣṭāṃ jānāti rāghavaḥ. tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ.. 26..
कर्मणा मनसा वाचा यथा नातिचराम्यहम्। राघवं सर्वधर्मज्ञं तथा मां पातु पावकः॥ २७॥
karmaṇā manasā vācā yathā nāticarāmyaham. rāghavaṃ sarvadharmajñaṃ tathā māṃ pātu pāvakaḥ.. 27..
आदित्यो भगवान् वायुर्दिशश्चन्द्रस्तथैव च। अहश्चापि तथा संध्ये रात्रिश्च पृथिवी तथा। यथान्येऽपि विजानन्ति तथा चारित्रसंयुताम्॥ २८॥
ādityo bhagavān vāyurdiśaścandrastathaiva ca. ahaścāpi tathā saṃdhye rātriśca pṛthivī tathā. yathānye'pi vijānanti tathā cāritrasaṃyutām.. 28..
एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम्। विवेश ज्वलनं दीप्तं निःशङ्केनान्तरात्मना॥ २९॥
evamuktvā tu vaidehī parikramya hutāśanam. viveśa jvalanaṃ dīptaṃ niḥśaṅkenāntarātmanā.. 29..
जनश्च सुमहांस्तत्र बालवृद्धसमाकुलः। ददर्श मैथिलीं दीप्तां प्रविशन्तीं हुताशनम्॥ ३०॥
janaśca sumahāṃstatra bālavṛddhasamākulaḥ. dadarśa maithilīṃ dīptāṃ praviśantīṃ hutāśanam.. 30..
सा तप्तनवहेमाभा तप्तकाञ्चनभूषणा। पपात ज्वलनं दीप्तं सर्वलोकस्य संनिधौ॥ ३१॥
sā taptanavahemābhā taptakāñcanabhūṣaṇā. papāta jvalanaṃ dīptaṃ sarvalokasya saṃnidhau.. 31..
ददृशुस्तां विशालाक्षीं पतन्तीं हव्यवाहनम्। सीतां सर्वाणि रूपाणि रुक्मवेदिनिभां तदा॥ ३२॥
dadṛśustāṃ viśālākṣīṃ patantīṃ havyavāhanam. sītāṃ sarvāṇi rūpāṇi rukmavedinibhāṃ tadā.. 32..
ददृशुस्तां महाभागां प्रविशन्तीं हुताशनम्। ऋषयो देवगन्धर्वा यज्ञे पूर्णाहुतीमिव॥ ३३॥
dadṛśustāṃ mahābhāgāṃ praviśantīṃ hutāśanam. ṛṣayo devagandharvā yajñe pūrṇāhutīmiva.. 33..
प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने। पतन्तीं संस्कृतां मन्त्रैर्वसोर्धारामिवाध्वरे॥ ३४॥
pracukruśuḥ striyaḥ sarvāstāṃ dṛṣṭvā havyavāhane. patantīṃ saṃskṛtāṃ mantrairvasordhārāmivādhvare.. 34..
ददृशुस्तां त्रयो लोका देवगन्धर्वदानवाः। शप्तां पतन्तीं निरये त्रिदिवाद् देवतामिव॥ ३५॥
dadṛśustāṃ trayo lokā devagandharvadānavāḥ. śaptāṃ patantīṃ niraye tridivād devatāmiva.. 35..
तस्यामग्निं विशन्त्यां तु हाहेति विपुलः स्वनः। रक्षसां वानराणां च सम्बभूवाद्भुतोपमः॥ ३६॥
tasyāmagniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ. rakṣasāṃ vānarāṇāṃ ca sambabhūvādbhutopamaḥ.. 36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In