This overlay will guide you through the buttons:

| |
|
ततो हि दुर्मना रामः श्रुत्वैवं वदतां गिरः। दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः॥ १॥
tato hi durmanā rāmaḥ śrutvaivaṃ vadatāṃ giraḥ. dadhyau muhūrtaṃ dharmātmā bāṣpavyākulalocanaḥ.. 1..
ततो वैश्रवणो राजा यमश्च पितृभिः सह। सहस्राक्षश्च देवेशो वरुणश्च जलेश्वरः॥ २॥
tato vaiśravaṇo rājā yamaśca pitṛbhiḥ saha. sahasrākṣaśca deveśo varuṇaśca jaleśvaraḥ.. 2..
षडर्धनयनः श्रीमान् महादेवो वृषध्वजः। कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः॥ ३॥
ṣaḍardhanayanaḥ śrīmān mahādevo vṛṣadhvajaḥ. kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ.. 3..
एते सर्वे समागम्य विमानैः सूर्यसंनिभैः। आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम्॥ ४॥
ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ. āgamya nagarīṃ laṅkāmabhijagmuśca rāghavam.. 4..
ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान्। अब्रुवंस्त्रिदशश्रेष्ठा राघवं प्राञ्जलिं स्थितम्॥ ५॥
tataḥ sahastābharaṇān pragṛhya vipulān bhujān. abruvaṃstridaśaśreṣṭhā rāghavaṃ prāñjaliṃ sthitam.. 5..
कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानविदां विभुः। उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने। कथं देवगणश्रेष्ठमात्मानं नावबुद्ध््यसे॥ ६॥
kartā sarvasya lokasya śreṣṭho jñānavidāṃ vibhuḥ. upekṣase kathaṃ sītāṃ patantīṃ havyavāhane. kathaṃ devagaṇaśreṣṭhamātmānaṃ nāvabuddhyase.. 6..
ऋतधामा वसुः पूर्वं वसूनां च प्रजापतिः। त्रयाणामपि लोकानामादिकर्ता स्वयंप्रभुः॥ ७॥
ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ. trayāṇāmapi lokānāmādikartā svayaṃprabhuḥ.. 7..
रुद्राणामष्टमो रुद्रः साध्यानामपि पञ्चमः। अश्विनौ चापि कर्णौ ते सूर्याचन्द्रमसौ दृशौ॥ ८॥
rudrāṇāmaṣṭamo rudraḥ sādhyānāmapi pañcamaḥ. aśvinau cāpi karṇau te sūryācandramasau dṛśau.. 8..
अन्ते चादौ च मध्ये च दृश्यसे च परंतप। उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा॥ ९॥
ante cādau ca madhye ca dṛśyase ca paraṃtapa. upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā.. 9..
इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः। अब्रवीत् त्रिदशश्रेष्ठान् रामो धर्मभृतां वरः॥ १०॥
ityukto lokapālaistaiḥ svāmī lokasya rāghavaḥ. abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ.. 10..
आत्मानं मानुषं मन्ये रामं दशरथात्मजम्। सोऽहं यश्च यतश्चाहं भगवांस्तद् ब्रवीतु मे॥ ११॥
ātmānaṃ mānuṣaṃ manye rāmaṃ daśarathātmajam. so'haṃ yaśca yataścāhaṃ bhagavāṃstad bravītu me.. 11..
इति ब्रुवाणं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः। अब्रवीच्छृणु मे वाक्यं सत्यं सत्यपराक्रम॥ १२॥
iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ. abravīcchṛṇu me vākyaṃ satyaṃ satyaparākrama.. 12..
भवान् नारायणो देवः श्रीमांश्चक्रायुधः प्रभुः। एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित्॥ १३॥
bhavān nārāyaṇo devaḥ śrīmāṃścakrāyudhaḥ prabhuḥ. ekaśṛṅgo varāhastvaṃ bhūtabhavyasapatnajit.. 13..
अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव। लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः॥ १४॥
akṣaraṃ brahma satyaṃ ca madhye cānte ca rāghava. lokānāṃ tvaṃ paro dharmo viṣvaksenaścaturbhujaḥ.. 14..
शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः। अजितः खड्गधृग् विष्णुः कृष्णश्चैव बृहद्बलः॥ १५॥
śārṅgadhanvā hṛṣīkeśaḥ puruṣaḥ puruṣottamaḥ. ajitaḥ khaḍgadhṛg viṣṇuḥ kṛṣṇaścaiva bṛhadbalaḥ.. 15..
सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः। प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः॥ १६॥
senānīrgrāmaṇīśca tvaṃ buddhiḥ sattvaṃ kṣamā damaḥ. prabhavaścāpyayaśca tvamupendro madhusūdanaḥ.. 16..
इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत्। शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः॥ १७॥
indrakarmā mahendrastvaṃ padmanābho raṇāntakṛt. śaraṇyaṃ śaraṇaṃ ca tvāmāhurdivyā maharṣayaḥ.. 17..
सहस्रशृङ्गो वेदात्मा शतशीर्षो महर्षभः। त्वं त्रयाणां हि लोकानामादिकर्ता स्वयंप्रभुः॥ १८॥
sahasraśṛṅgo vedātmā śataśīrṣo maharṣabhaḥ. tvaṃ trayāṇāṃ hi lokānāmādikartā svayaṃprabhuḥ.. 18..
सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः। त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परात्परः॥ १९॥
siddhānāmapi sādhyānāmāśrayaścāsi pūrvajaḥ. tvaṃ yajñastvaṃ vaṣaṭkārastvamoṃkāraḥ parātparaḥ.. 19..
प्रभवं निधनं चापि नो विदुः को भवानिति। दृश्यसे सर्वभूतेषु गोषु च ब्राह्मणेषु च॥ २०॥
prabhavaṃ nidhanaṃ cāpi no viduḥ ko bhavāniti. dṛśyase sarvabhūteṣu goṣu ca brāhmaṇeṣu ca.. 20..
दिक्षु सर्वासु गगने पर्वतेषु नदीषु च। सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक्॥ २१॥
dikṣu sarvāsu gagane parvateṣu nadīṣu ca. sahasracaraṇaḥ śrīmān śataśīrṣaḥ sahasradṛk.. 21..
त्वं धारयसि भूतानि पृथिवीं सर्वपर्वतान्। अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः॥ २२॥
tvaṃ dhārayasi bhūtāni pṛthivīṃ sarvaparvatān. ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ.. 22..
त्रीँल्लोकान् धारयन् राम देवगन्धर्वदानवान्। अहं ते हृदयं राम जिह्वा देवी सरस्वती॥ २३॥
trīm̐llokān dhārayan rāma devagandharvadānavān. ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī.. 23..
देवा रोमाणि गात्रेषु ब्रह्मणा निर्मिताः प्रभो। निमेषस्ते स्मृता रात्रिरुन्मेषो दिवसस्तथा॥ २४॥
devā romāṇi gātreṣu brahmaṇā nirmitāḥ prabho. nimeṣaste smṛtā rātrirunmeṣo divasastathā.. 24..
संस्कारास्त्वभवन् वेदा नैतदस्ति त्वया विना। जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम्॥ २५॥
saṃskārāstvabhavan vedā naitadasti tvayā vinā. jagat sarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam.. 25..
अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः। त्वया लोकास्त्रयः क्रान्ताः पुरा स्वैर्विक्रमैस्त्रिभिः॥ २६॥
agniḥ kopaḥ prasādaste somaḥ śrīvatsalakṣaṇaḥ. tvayā lokāstrayaḥ krāntāḥ purā svairvikramaistribhiḥ.. 26..
महेन्द्रश्च कृतो राजा बलिं बद्ध्वा सुदारुणम्। सीता लक्ष्मीर्भवान् विष्णुर्देवः कृष्णः प्रजापतिः॥ २७॥
mahendraśca kṛto rājā baliṃ baddhvā sudāruṇam. sītā lakṣmīrbhavān viṣṇurdevaḥ kṛṣṇaḥ prajāpatiḥ.. 27..
वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम्। तदिदं नस्त्वया कार्यं कृतं धर्मभृतां वर॥ २८॥
vadhārthaṃ rāvaṇasyeha praviṣṭo mānuṣīṃ tanum. tadidaṃ nastvayā kāryaṃ kṛtaṃ dharmabhṛtāṃ vara.. 28..
निहतो रावणो राम प्रहृष्टो दिवमाक्रम। अमोघं देव वीर्यं ते न ते मोघाः पराक्रमाः॥ २९॥
nihato rāvaṇo rāma prahṛṣṭo divamākrama. amoghaṃ deva vīryaṃ te na te moghāḥ parākramāḥ.. 29..
अमोघं दर्शनं राम अमोघस्तव संस्तवः। अमोघास्ते भविष्यन्ति भक्तिमन्तो नरा भुवि॥ ३०॥
amoghaṃ darśanaṃ rāma amoghastava saṃstavaḥ. amoghāste bhaviṣyanti bhaktimanto narā bhuvi.. 30..
ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम्। प्राप्नुवन्ति तथा कामानिह लोके परत्र च॥ ३१॥
ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam. prāpnuvanti tathā kāmāniha loke paratra ca.. 31..
इममार्षं स्तवं दिव्यमितिहासं पुरातनम्। ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः॥ ३२॥
imamārṣaṃ stavaṃ divyamitihāsaṃ purātanam. ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ.. 32..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In