This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 117

Gods Tell Rama that He is Lord Vishnu

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ततो हि दुर्मना रामः श्रुत्वैवं वदतां गिरः। दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः॥ १॥
tato hi durmanā rāmaḥ śrutvaivaṃ vadatāṃ giraḥ| dadhyau muhūrtaṃ dharmātmā bāṣpavyākulalocanaḥ|| 1||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   1

ततो वैश्रवणो राजा यमश्च पितृभिः सह। सहस्राक्षश्च देवेशो वरुणश्च जलेश्वरः॥ २॥
tato vaiśravaṇo rājā yamaśca pitṛbhiḥ saha| sahasrākṣaśca deveśo varuṇaśca jaleśvaraḥ|| 2||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   2

षडर्धनयनः श्रीमान् महादेवो वृषध्वजः। कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः॥ ३॥
ṣaḍardhanayanaḥ śrīmān mahādevo vṛṣadhvajaḥ| kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ|| 3||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   3

एते सर्वे समागम्य विमानैः सूर्यसंनिभैः। आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम्॥ ४॥
ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ| āgamya nagarīṃ laṅkāmabhijagmuśca rāghavam|| 4||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   4

ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान्। अब्रुवंस्त्रिदशश्रेष्ठा राघवं प्राञ्जलिं स्थितम्॥ ५॥
tataḥ sahastābharaṇān pragṛhya vipulān bhujān| abruvaṃstridaśaśreṣṭhā rāghavaṃ prāñjaliṃ sthitam|| 5||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   5

कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानविदां विभुः। उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने। कथं देवगणश्रेष्ठमात्मानं नावबुद‍्ध््यसे॥ ६॥
kartā sarvasya lokasya śreṣṭho jñānavidāṃ vibhuḥ| upekṣase kathaṃ sītāṃ patantīṃ havyavāhane| kathaṃ devagaṇaśreṣṭhamātmānaṃ nāvabuda‍्dh्yase|| 6||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   6

ऋतधामा वसुः पूर्वं वसूनां च प्रजापतिः। त्रयाणामपि लोकानामादिकर्ता स्वयंप्रभुः॥ ७॥
ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ| trayāṇāmapi lokānāmādikartā svayaṃprabhuḥ|| 7||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   7

रुद्राणामष्टमो रुद्रः साध्यानामपि पञ्चमः। अश्विनौ चापि कर्णौ ते सूर्याचन्द्रमसौ दृशौ॥ ८॥
rudrāṇāmaṣṭamo rudraḥ sādhyānāmapi pañcamaḥ| aśvinau cāpi karṇau te sūryācandramasau dṛśau|| 8||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   8

अन्ते चादौ च मध्ये च दृश्यसे च परंतप। उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा॥ ९॥
ante cādau ca madhye ca dṛśyase ca paraṃtapa| upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā|| 9||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   9

इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः। अब्रवीत् त्रिदशश्रेष्ठान् रामो धर्मभृतां वरः॥ १०॥
ityukto lokapālaistaiḥ svāmī lokasya rāghavaḥ| abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ|| 10||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   10

आत्मानं मानुषं मन्ये रामं दशरथात्मजम्। सोऽहं यश्च यतश्चाहं भगवांस्तद् ब्रवीतु मे॥ ११॥
ātmānaṃ mānuṣaṃ manye rāmaṃ daśarathātmajam| so'haṃ yaśca yataścāhaṃ bhagavāṃstad bravītu me|| 11||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   11

इति ब्रुवाणं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः। अब्रवीच्छृणु मे वाक्यं सत्यं सत्यपराक्रम॥ १२॥
iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ| abravīcchṛṇu me vākyaṃ satyaṃ satyaparākrama|| 12||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   12

भवान् नारायणो देवः श्रीमांश्चक्रायुधः प्रभुः। एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित्॥ १३॥
bhavān nārāyaṇo devaḥ śrīmāṃścakrāyudhaḥ prabhuḥ| ekaśṛṅgo varāhastvaṃ bhūtabhavyasapatnajit|| 13||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   13

अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव। लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः॥ १४॥
akṣaraṃ brahma satyaṃ ca madhye cānte ca rāghava| lokānāṃ tvaṃ paro dharmo viṣvaksenaścaturbhujaḥ|| 14||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   14

शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः। अजितः खड्गधृग् विष्णुः कृष्णश्चैव बृहद‍्बलः॥ १५॥
śārṅgadhanvā hṛṣīkeśaḥ puruṣaḥ puruṣottamaḥ| ajitaḥ khaḍgadhṛg viṣṇuḥ kṛṣṇaścaiva bṛhada‍्balaḥ|| 15||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   15

सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः। प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः॥ १६॥
senānīrgrāmaṇīśca tvaṃ buddhiḥ sattvaṃ kṣamā damaḥ| prabhavaścāpyayaśca tvamupendro madhusūdanaḥ|| 16||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   16

इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत्। शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः॥ १७॥
indrakarmā mahendrastvaṃ padmanābho raṇāntakṛt| śaraṇyaṃ śaraṇaṃ ca tvāmāhurdivyā maharṣayaḥ|| 17||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   17

सहस्रशृङ्गो वेदात्मा शतशीर्षो महर्षभः। त्वं त्रयाणां हि लोकानामादिकर्ता स्वयंप्रभुः॥ १८॥
sahasraśṛṅgo vedātmā śataśīrṣo maharṣabhaḥ| tvaṃ trayāṇāṃ hi lokānāmādikartā svayaṃprabhuḥ|| 18||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   18

सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः। त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परात्परः॥ १९॥
siddhānāmapi sādhyānāmāśrayaścāsi pūrvajaḥ| tvaṃ yajñastvaṃ vaṣaṭkārastvamoṃkāraḥ parātparaḥ|| 19||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   19

प्रभवं निधनं चापि नो विदुः को भवानिति। दृश्यसे सर्वभूतेषु गोषु च ब्राह्मणेषु च॥ २०॥
prabhavaṃ nidhanaṃ cāpi no viduḥ ko bhavāniti| dṛśyase sarvabhūteṣu goṣu ca brāhmaṇeṣu ca|| 20||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   20

दिक्षु सर्वासु गगने पर्वतेषु नदीषु च। सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक्॥ २१॥
dikṣu sarvāsu gagane parvateṣu nadīṣu ca| sahasracaraṇaḥ śrīmān śataśīrṣaḥ sahasradṛk|| 21||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   21

त्वं धारयसि भूतानि पृथिवीं सर्वपर्वतान्। अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः॥ २२॥
tvaṃ dhārayasi bhūtāni pṛthivīṃ sarvaparvatān| ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ|| 22||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   22

त्रीँल्लोकान् धारयन् राम देवगन्धर्वदानवान्। अहं ते हृदयं राम जिह्वा देवी सरस्वती॥ २३॥
trīँllokān dhārayan rāma devagandharvadānavān| ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī|| 23||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   23

देवा रोमाणि गात्रेषु ब्रह्मणा निर्मिताः प्रभो। निमेषस्ते स्मृता रात्रिरुन्मेषो दिवसस्तथा॥ २४॥
devā romāṇi gātreṣu brahmaṇā nirmitāḥ prabho| nimeṣaste smṛtā rātrirunmeṣo divasastathā|| 24||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   24

संस्कारास्त्वभवन् वेदा नैतदस्ति त्वया विना। जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम्॥ २५॥
saṃskārāstvabhavan vedā naitadasti tvayā vinā| jagat sarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam|| 25||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   25

अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः। त्वया लोकास्त्रयः क्रान्ताः पुरा स्वैर्विक्रमैस्त्रिभिः॥ २६॥
agniḥ kopaḥ prasādaste somaḥ śrīvatsalakṣaṇaḥ| tvayā lokāstrayaḥ krāntāḥ purā svairvikramaistribhiḥ|| 26||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   26

महेन्द्रश्च कृतो राजा बलिं बद्‍ध्वा सुदारुणम्। सीता लक्ष्मीर्भवान् विष्णुर्देवः कृष्णः प्रजापतिः॥ २७॥
mahendraśca kṛto rājā baliṃ bad‍dhvā sudāruṇam| sītā lakṣmīrbhavān viṣṇurdevaḥ kṛṣṇaḥ prajāpatiḥ|| 27||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   27

वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम्। तदिदं नस्त्वया कार्यं कृतं धर्मभृतां वर॥ २८॥
vadhārthaṃ rāvaṇasyeha praviṣṭo mānuṣīṃ tanum| tadidaṃ nastvayā kāryaṃ kṛtaṃ dharmabhṛtāṃ vara|| 28||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   28

निहतो रावणो राम प्रहृष्टो दिवमाक्रम। अमोघं देव वीर्यं ते न ते मोघाः पराक्रमाः॥ २९॥
nihato rāvaṇo rāma prahṛṣṭo divamākrama| amoghaṃ deva vīryaṃ te na te moghāḥ parākramāḥ|| 29||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   29

अमोघं दर्शनं राम अमोघस्तव संस्तवः। अमोघास्ते भविष्यन्ति भक्तिमन्तो नरा भुवि॥ ३०॥
amoghaṃ darśanaṃ rāma amoghastava saṃstavaḥ| amoghāste bhaviṣyanti bhaktimanto narā bhuvi|| 30||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   30

ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम्। प्राप्नुवन्ति तथा कामानिह लोके परत्र च॥ ३१॥
ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam| prāpnuvanti tathā kāmāniha loke paratra ca|| 31||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   31

इममार्षं स्तवं दिव्यमितिहासं पुरातनम्। ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः॥ ३२॥
imamārṣaṃ stavaṃ divyamitihāsaṃ purātanam| ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ|| 32||

Kanda : Yuddha Kanda

Sarga :   117

Shloka :   32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In