This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 119

Rama Meets Dasaratha

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
एतच्छ्रुत्वा शुभं वाक्यं राघवेणानुभाषितम्। ततः शुभतरं वाक्यं व्याजहार महेश्वरः॥ १॥
etacchrutvā śubhaṃ vākyaṃ rāghaveṇānubhāṣitam| tataḥ śubhataraṃ vākyaṃ vyājahāra maheśvaraḥ|| 1||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   1

पुष्कराक्ष महाबाहो महावक्षः परंतप। दिष्ट्या कृतमिदं कर्म त्वया धर्मभृतां वर॥ २॥
puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa| diṣṭyā kṛtamidaṃ karma tvayā dharmabhṛtāṃ vara|| 2||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   2

दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः। अपवृत्तं त्वया संख्ये राम रावणजं भयम्॥ ३॥
diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ| apavṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam|| 3||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   3

आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम्। कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम्॥ ४॥
āśvāsya bharataṃ dīnaṃ kausalyāṃ ca yaśasvinīm| kaikeyīṃ ca sumitrāṃ ca dṛṣṭvā lakṣmaṇamātaram|| 4||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   4

प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम्। इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल॥ ५॥
prāpya rājyamayodhyāyāṃ nandayitvā suhṛjjanam| ikṣvākūṇāṃ kule vaṃśaṃ sthāpayitvā mahābala|| 5||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   5

इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः। ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि॥ ६॥
iṣṭvā turagamedhena prāpya cānuttamaṃ yaśaḥ| brāhmaṇebhyo dhanaṃ dattvā tridivaṃ gantumarhasi|| 6||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   6

एष राजा दशरथो विमानस्थः पिता तव। काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः॥ ७॥
eṣa rājā daśaratho vimānasthaḥ pitā tava| kākutstha mānuṣe loke gurustava mahāyaśāḥ|| 7||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   7

इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः। लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय॥ ८॥
indralokaṃ gataḥ śrīmāṃstvayā putreṇa tāritaḥ| lakṣmaṇena saha bhrātrā tvamenamabhivādaya|| 8||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   8

महादेववचः श्रुत्वा राघवः सहलक्ष्मणः। विमानशिखरस्थस्य प्रणाममकरोत् पितुः॥ ९॥
mahādevavacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ| vimānaśikharasthasya praṇāmamakarot pituḥ|| 9||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   9

दीप्यमानं स्वया लक्ष्म्या विरजोऽम्बरधारिणम्। लक्ष्मणेन सह भ्रात्रा ददर्श पितरं प्रभुः॥ १०॥
dīpyamānaṃ svayā lakṣmyā virajo'mbaradhāriṇam| lakṣmaṇena saha bhrātrā dadarśa pitaraṃ prabhuḥ|| 10||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   10

हर्षेण महताऽऽविष्टो विमानस्थो महीपतिः। प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा॥ ११॥
harṣeṇa mahatā''viṣṭo vimānastho mahīpatiḥ| prāṇaiḥ priyataraṃ dṛṣṭvā putraṃ daśarathastadā|| 11||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   11

आरोप्याङ्के महाबाहुर्वरासनगतः प्रभुः। बाहुभ्यां सम्परिष्वज्य ततो वाक्यं समाददे॥ १२॥
āropyāṅke mahābāhurvarāsanagataḥ prabhuḥ| bāhubhyāṃ sampariṣvajya tato vākyaṃ samādade|| 12||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   12

न मे स्वर्गो बहु मतः सम्मानश्च सुरर्षभैः। त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते॥ १३॥
na me svargo bahu mataḥ sammānaśca surarṣabhaiḥ| tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te|| 13||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   13

अद्य त्वां निहतामित्रं दृष्ट्वा सम्पूर्णमानसम्। निस्तीर्णवनवासं च प्रीतिरासीत् परा मम॥ १४॥
adya tvāṃ nihatāmitraṃ dṛṣṭvā sampūrṇamānasam| nistīrṇavanavāsaṃ ca prītirāsīt parā mama|| 14||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   14

कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर। तव प्रव्राजनार्थानि स्थितानि हृदये मम॥ १५॥
kaikeyyā yāni coktāni vākyāni vadatāṃ vara| tava pravrājanārthāni sthitāni hṛdaye mama|| 15||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   15

त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम्। अद्य दुःखाद् विमुक्तोऽस्मि नीहारादिव भास्करः॥ १६॥
tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam| adya duḥkhād vimukto'smi nīhārādiva bhāskaraḥ|| 16||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   16

तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना। अष्टावक्रेण धर्मात्मा कहोलो ब्राह्मणो यथा॥ १७॥
tārito'haṃ tvayā putra suputreṇa mahātmanā| aṣṭāvakreṇa dharmātmā kaholo brāhmaṇo yathā|| 17||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   17

इदानीं च विजानामि यथा सौम्य सुरेश्वरैः। वधार्थं रावणस्येह विहितं पुरुषोत्तमम्॥ १८॥
idānīṃ ca vijānāmi yathā saumya sureśvaraiḥ| vadhārthaṃ rāvaṇasyeha vihitaṃ puruṣottamam|| 18||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   18

सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम्। वनान्निवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदनम्॥ १९॥
siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam| vanānnivṛttaṃ saṃhṛṣṭā drakṣyate śatrusūdanam|| 19||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   19

सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम्। राज्ये चैवाभिषिक्तं च द्रक्ष्यन्ते वसुधाधिपम्॥ २०॥
siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam| rājye caivābhiṣiktaṃ ca drakṣyante vasudhādhipam|| 20||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   20

अनुरक्तेन बलिना शुचिना धर्मचारिणा। इच्छेयं त्वामहं द्रष्टुं भरतेन समागतम्॥ २१॥
anuraktena balinā śucinā dharmacāriṇā| iccheyaṃ tvāmahaṃ draṣṭuṃ bharatena samāgatam|| 21||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   21

चतुर्दश समाः सौम्य वने निर्यातितास्त्वया। वसता सीतया सार्धं मत्प्रीत्या लक्ष्मणेन च॥ २२॥
caturdaśa samāḥ saumya vane niryātitāstvayā| vasatā sītayā sārdhaṃ matprītyā lakṣmaṇena ca|| 22||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   22

निवृत्तवनवासोऽसि प्रतिज्ञा पूरिता त्वया। रावणं च रणे हत्वा देवताः परितोषिताः॥ २३॥
nivṛttavanavāso'si pratijñā pūritā tvayā| rāvaṇaṃ ca raṇe hatvā devatāḥ paritoṣitāḥ|| 23||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   23

कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन। भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि॥ २४॥
kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana| bhrātṛbhiḥ saha rājyastho dīrghamāyuravāpnuhi|| 24||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   24

इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत्। कुरु प्रसादं धर्मज्ञ कैकय्या भरतस्य च॥ २५॥
iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalirabravīt| kuru prasādaṃ dharmajña kaikayyā bharatasya ca|| 25||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   25

सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया। स शापः कैकयीं घोरः सपुत्रां न स्पृशेत् प्रभो॥ २६॥
saputrāṃ tvāṃ tyajāmīti yaduktā kaikayī tvayā| sa śāpaḥ kaikayīṃ ghoraḥ saputrāṃ na spṛśet prabho|| 26||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   26

तथेति स महाराजो राममुक्त्वा कृताञ्जलिम्। लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह॥ २७॥
tatheti sa mahārājo rāmamuktvā kṛtāñjalim| lakṣmaṇaṃ ca pariṣvajya punarvākyamuvāca ha|| 27||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   27

रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया। कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते॥ २८॥
rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā| kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te|| 28||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   28

धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि। रामे प्रसन्ने स्वर्गं च महिमानं तथोत्तमम्॥ २९॥
dharmaṃ prāpsyasi dharmajña yaśaśca vipulaṃ bhuvi| rāme prasanne svargaṃ ca mahimānaṃ tathottamam|| 29||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   29

रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन। रामः सर्वस्य लोकस्य हितेष्वभिरतः सदा॥ ३०॥
rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana| rāmaḥ sarvasya lokasya hiteṣvabhirataḥ sadā|| 30||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   30

एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः। अभिवाद्य महात्मानमर्चन्ति पुरुषोत्तमम्॥ ३१॥
ete sendrāstrayo lokāḥ siddhāśca paramarṣayaḥ| abhivādya mahātmānamarcanti puruṣottamam|| 31||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   31

एतत् तदुक्तमव्यक्तमक्षरं ब्रह्मसम्मितम्। देवानां हृदयं सौम्य गुह्यं रामः परंतपः॥ ३२॥
etat taduktamavyaktamakṣaraṃ brahmasammitam| devānāṃ hṛdayaṃ saumya guhyaṃ rāmaḥ paraṃtapaḥ|| 32||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   32

अवाप्तधर्माचरणं यशश्च विपुलं त्वया। एवं शुश्रूषताव्यग्रं वैदेह्या सह सीतया॥ ३३॥
avāptadharmācaraṇaṃ yaśaśca vipulaṃ tvayā| evaṃ śuśrūṣatāvyagraṃ vaidehyā saha sītayā|| 33||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   33

इत्युक्त्वा लक्ष्मणं राजा स्नुषां बद्धाञ्जलिं स्थिताम्। पुत्रीत्याभाष्य मधुरं शनैरेनामुवाच ह॥ ३४॥
ityuktvā lakṣmaṇaṃ rājā snuṣāṃ baddhāñjaliṃ sthitām| putrītyābhāṣya madhuraṃ śanairenāmuvāca ha|| 34||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   34

कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति। रामेणेदं विशुद्ध्यर्थं कृतं वै त्वद्धितैषिणा॥ ३५॥
kartavyo na tu vaidehi manyustyāgamimaṃ prati| rāmeṇedaṃ viśuddhyarthaṃ kṛtaṃ vai tvaddhitaiṣiṇā|| 35||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   35

सुदुष्करमिदं पुत्रि तव चारित्रलक्षणम्। कृतं यत् तेऽन्यनारीणां यशो ह्यभिभविष्यति॥ ३६॥
suduṣkaramidaṃ putri tava cāritralakṣaṇam| kṛtaṃ yat te'nyanārīṇāṃ yaśo hyabhibhaviṣyati|| 36||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   36

न त्वं कामं समाधेया भर्तृशुश्रूषणं प्रति। अवश्यं तु मया वाच्यमेष ते दैवतं परम्॥ ३७॥
na tvaṃ kāmaṃ samādheyā bhartṛśuśrūṣaṇaṃ prati| avaśyaṃ tu mayā vācyameṣa te daivataṃ param|| 37||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   37

इति प्रतिसमादिश्य पुत्रौ सीतां च राघवः। इन्द्रलोकं विमानेन ययौ दशरथो नृपः॥ ३८॥
iti pratisamādiśya putrau sītāṃ ca rāghavaḥ| indralokaṃ vimānena yayau daśaratho nṛpaḥ|| 38||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   38

विमानमास्थाय महानुभावः श्रिया च संहृष्टतनुर्नृपोत्तमः। आमन्त्र्य पुत्रौ सह सीतया च जगाम देवप्रवरस्य लोकम्॥ ३९॥
vimānamāsthāya mahānubhāvaḥ śriyā ca saṃhṛṣṭatanurnṛpottamaḥ| āmantrya putrau saha sītayā ca jagāma devapravarasya lokam|| 39||

Kanda : Yuddha Kanda

Sarga :   119

Shloka :   39

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In