This overlay will guide you through the buttons:

| |
|
एतच्छ्रुत्वा शुभं वाक्यं राघवेणानुभाषितम्। ततः शुभतरं वाक्यं व्याजहार महेश्वरः॥ १॥
etacchrutvā śubhaṃ vākyaṃ rāghaveṇānubhāṣitam. tataḥ śubhataraṃ vākyaṃ vyājahāra maheśvaraḥ.. 1..
पुष्कराक्ष महाबाहो महावक्षः परंतप। दिष्ट्या कृतमिदं कर्म त्वया धर्मभृतां वर॥ २॥
puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa. diṣṭyā kṛtamidaṃ karma tvayā dharmabhṛtāṃ vara.. 2..
दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः। अपवृत्तं त्वया संख्ये राम रावणजं भयम्॥ ३॥
diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ. apavṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam.. 3..
आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम्। कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम्॥ ४॥
āśvāsya bharataṃ dīnaṃ kausalyāṃ ca yaśasvinīm. kaikeyīṃ ca sumitrāṃ ca dṛṣṭvā lakṣmaṇamātaram.. 4..
प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम्। इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल॥ ५॥
prāpya rājyamayodhyāyāṃ nandayitvā suhṛjjanam. ikṣvākūṇāṃ kule vaṃśaṃ sthāpayitvā mahābala.. 5..
इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः। ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि॥ ६॥
iṣṭvā turagamedhena prāpya cānuttamaṃ yaśaḥ. brāhmaṇebhyo dhanaṃ dattvā tridivaṃ gantumarhasi.. 6..
एष राजा दशरथो विमानस्थः पिता तव। काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः॥ ७॥
eṣa rājā daśaratho vimānasthaḥ pitā tava. kākutstha mānuṣe loke gurustava mahāyaśāḥ.. 7..
इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः। लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय॥ ८॥
indralokaṃ gataḥ śrīmāṃstvayā putreṇa tāritaḥ. lakṣmaṇena saha bhrātrā tvamenamabhivādaya.. 8..
महादेववचः श्रुत्वा राघवः सहलक्ष्मणः। विमानशिखरस्थस्य प्रणाममकरोत् पितुः॥ ९॥
mahādevavacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ. vimānaśikharasthasya praṇāmamakarot pituḥ.. 9..
दीप्यमानं स्वया लक्ष्म्या विरजोऽम्बरधारिणम्। लक्ष्मणेन सह भ्रात्रा ददर्श पितरं प्रभुः॥ १०॥
dīpyamānaṃ svayā lakṣmyā virajo'mbaradhāriṇam. lakṣmaṇena saha bhrātrā dadarśa pitaraṃ prabhuḥ.. 10..
हर्षेण महताऽऽविष्टो विमानस्थो महीपतिः। प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा॥ ११॥
harṣeṇa mahatā''viṣṭo vimānastho mahīpatiḥ. prāṇaiḥ priyataraṃ dṛṣṭvā putraṃ daśarathastadā.. 11..
आरोप्याङ्के महाबाहुर्वरासनगतः प्रभुः। बाहुभ्यां सम्परिष्वज्य ततो वाक्यं समाददे॥ १२॥
āropyāṅke mahābāhurvarāsanagataḥ prabhuḥ. bāhubhyāṃ sampariṣvajya tato vākyaṃ samādade.. 12..
न मे स्वर्गो बहु मतः सम्मानश्च सुरर्षभैः। त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते॥ १३॥
na me svargo bahu mataḥ sammānaśca surarṣabhaiḥ. tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te.. 13..
अद्य त्वां निहतामित्रं दृष्ट्वा सम्पूर्णमानसम्। निस्तीर्णवनवासं च प्रीतिरासीत् परा मम॥ १४॥
adya tvāṃ nihatāmitraṃ dṛṣṭvā sampūrṇamānasam. nistīrṇavanavāsaṃ ca prītirāsīt parā mama.. 14..
कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर। तव प्रव्राजनार्थानि स्थितानि हृदये मम॥ १५॥
kaikeyyā yāni coktāni vākyāni vadatāṃ vara. tava pravrājanārthāni sthitāni hṛdaye mama.. 15..
त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम्। अद्य दुःखाद् विमुक्तोऽस्मि नीहारादिव भास्करः॥ १६॥
tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam. adya duḥkhād vimukto'smi nīhārādiva bhāskaraḥ.. 16..
तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना। अष्टावक्रेण धर्मात्मा कहोलो ब्राह्मणो यथा॥ १७॥
tārito'haṃ tvayā putra suputreṇa mahātmanā. aṣṭāvakreṇa dharmātmā kaholo brāhmaṇo yathā.. 17..
इदानीं च विजानामि यथा सौम्य सुरेश्वरैः। वधार्थं रावणस्येह विहितं पुरुषोत्तमम्॥ १८॥
idānīṃ ca vijānāmi yathā saumya sureśvaraiḥ. vadhārthaṃ rāvaṇasyeha vihitaṃ puruṣottamam.. 18..
सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम्। वनान्निवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदनम्॥ १९॥
siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam. vanānnivṛttaṃ saṃhṛṣṭā drakṣyate śatrusūdanam.. 19..
सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम्। राज्ये चैवाभिषिक्तं च द्रक्ष्यन्ते वसुधाधिपम्॥ २०॥
siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam. rājye caivābhiṣiktaṃ ca drakṣyante vasudhādhipam.. 20..
अनुरक्तेन बलिना शुचिना धर्मचारिणा। इच्छेयं त्वामहं द्रष्टुं भरतेन समागतम्॥ २१॥
anuraktena balinā śucinā dharmacāriṇā. iccheyaṃ tvāmahaṃ draṣṭuṃ bharatena samāgatam.. 21..
चतुर्दश समाः सौम्य वने निर्यातितास्त्वया। वसता सीतया सार्धं मत्प्रीत्या लक्ष्मणेन च॥ २२॥
caturdaśa samāḥ saumya vane niryātitāstvayā. vasatā sītayā sārdhaṃ matprītyā lakṣmaṇena ca.. 22..
निवृत्तवनवासोऽसि प्रतिज्ञा पूरिता त्वया। रावणं च रणे हत्वा देवताः परितोषिताः॥ २३॥
nivṛttavanavāso'si pratijñā pūritā tvayā. rāvaṇaṃ ca raṇe hatvā devatāḥ paritoṣitāḥ.. 23..
कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन। भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि॥ २४॥
kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana. bhrātṛbhiḥ saha rājyastho dīrghamāyuravāpnuhi.. 24..
इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत्। कुरु प्रसादं धर्मज्ञ कैकय्या भरतस्य च॥ २५॥
iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalirabravīt. kuru prasādaṃ dharmajña kaikayyā bharatasya ca.. 25..
सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया। स शापः कैकयीं घोरः सपुत्रां न स्पृशेत् प्रभो॥ २६॥
saputrāṃ tvāṃ tyajāmīti yaduktā kaikayī tvayā. sa śāpaḥ kaikayīṃ ghoraḥ saputrāṃ na spṛśet prabho.. 26..
तथेति स महाराजो राममुक्त्वा कृताञ्जलिम्। लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह॥ २७॥
tatheti sa mahārājo rāmamuktvā kṛtāñjalim. lakṣmaṇaṃ ca pariṣvajya punarvākyamuvāca ha.. 27..
रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया। कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते॥ २८॥
rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā. kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te.. 28..
धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि। रामे प्रसन्ने स्वर्गं च महिमानं तथोत्तमम्॥ २९॥
dharmaṃ prāpsyasi dharmajña yaśaśca vipulaṃ bhuvi. rāme prasanne svargaṃ ca mahimānaṃ tathottamam.. 29..
रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन। रामः सर्वस्य लोकस्य हितेष्वभिरतः सदा॥ ३०॥
rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana. rāmaḥ sarvasya lokasya hiteṣvabhirataḥ sadā.. 30..
एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः। अभिवाद्य महात्मानमर्चन्ति पुरुषोत्तमम्॥ ३१॥
ete sendrāstrayo lokāḥ siddhāśca paramarṣayaḥ. abhivādya mahātmānamarcanti puruṣottamam.. 31..
एतत् तदुक्तमव्यक्तमक्षरं ब्रह्मसम्मितम्। देवानां हृदयं सौम्य गुह्यं रामः परंतपः॥ ३२॥
etat taduktamavyaktamakṣaraṃ brahmasammitam. devānāṃ hṛdayaṃ saumya guhyaṃ rāmaḥ paraṃtapaḥ.. 32..
अवाप्तधर्माचरणं यशश्च विपुलं त्वया। एवं शुश्रूषताव्यग्रं वैदेह्या सह सीतया॥ ३३॥
avāptadharmācaraṇaṃ yaśaśca vipulaṃ tvayā. evaṃ śuśrūṣatāvyagraṃ vaidehyā saha sītayā.. 33..
इत्युक्त्वा लक्ष्मणं राजा स्नुषां बद्धाञ्जलिं स्थिताम्। पुत्रीत्याभाष्य मधुरं शनैरेनामुवाच ह॥ ३४॥
ityuktvā lakṣmaṇaṃ rājā snuṣāṃ baddhāñjaliṃ sthitām. putrītyābhāṣya madhuraṃ śanairenāmuvāca ha.. 34..
कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति। रामेणेदं विशुद्ध्यर्थं कृतं वै त्वद्धितैषिणा॥ ३५॥
kartavyo na tu vaidehi manyustyāgamimaṃ prati. rāmeṇedaṃ viśuddhyarthaṃ kṛtaṃ vai tvaddhitaiṣiṇā.. 35..
सुदुष्करमिदं पुत्रि तव चारित्रलक्षणम्। कृतं यत् तेऽन्यनारीणां यशो ह्यभिभविष्यति॥ ३६॥
suduṣkaramidaṃ putri tava cāritralakṣaṇam. kṛtaṃ yat te'nyanārīṇāṃ yaśo hyabhibhaviṣyati.. 36..
न त्वं कामं समाधेया भर्तृशुश्रूषणं प्रति। अवश्यं तु मया वाच्यमेष ते दैवतं परम्॥ ३७॥
na tvaṃ kāmaṃ samādheyā bhartṛśuśrūṣaṇaṃ prati. avaśyaṃ tu mayā vācyameṣa te daivataṃ param.. 37..
इति प्रतिसमादिश्य पुत्रौ सीतां च राघवः। इन्द्रलोकं विमानेन ययौ दशरथो नृपः॥ ३८॥
iti pratisamādiśya putrau sītāṃ ca rāghavaḥ. indralokaṃ vimānena yayau daśaratho nṛpaḥ.. 38..
विमानमास्थाय महानुभावः श्रिया च संहृष्टतनुर्नृपोत्तमः। आमन्त्र्य पुत्रौ सह सीतया च जगाम देवप्रवरस्य लोकम्॥ ३९॥
vimānamāsthāya mahānubhāvaḥ śriyā ca saṃhṛṣṭatanurnṛpottamaḥ. āmantrya putrau saha sītayā ca jagāma devapravarasya lokam.. 39..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In