This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 120

Indra Grants Boon

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः। अब्रवीत् परमप्रीतो राघवं प्राञ्जलिं स्थितम्॥ १॥
pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ| abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam|| 1||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   1

अमोघं दर्शनं राम तवास्माकं नरर्षभ। प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेप्सितम्॥ २॥
amoghaṃ darśanaṃ rāma tavāsmākaṃ nararṣabha| prītiyuktāḥ sma tena tvaṃ brūhi yanmanasepsitam|| 2||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   2

एवमुक्तो महेन्द्रेण प्रसन्नेन महात्मना। सुप्रसन्नमना हृष्टो वचनं प्राह राघवः॥ ३॥
evamukto mahendreṇa prasannena mahātmanā| suprasannamanā hṛṣṭo vacanaṃ prāha rāghavaḥ|| 3||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   3

यदि प्रीतिः समुत्पन्ना मयि ते विबुधेश्वर। वक्ष्यामि कुरु मे सत्यं वचनं वदतां वर॥ ४॥
yadi prītiḥ samutpannā mayi te vibudheśvara| vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara|| 4||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   4

मम हेतोः पराक्रान्ता ये गता यमसादनम्। ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः॥ ५॥
mama hetoḥ parākrāntā ye gatā yamasādanam| te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ|| 5||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   5

मत्कृते विप्रयुक्ता ये पुत्रैर्दारैश्च वानराः। तान् प्रीतमनसः सर्वान् द्रष्टुमिच्छामि मानद॥ ६॥
matkṛte viprayuktā ye putrairdāraiśca vānarāḥ| tān prītamanasaḥ sarvān draṣṭumicchāmi mānada|| 6||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   6

विक्रान्ताश्चापि शूराश्च न मृत्युं गणयन्ति च। कृतयत्ना विपन्नाश्च जीवयैतान् पुरंदर॥ ७॥
vikrāntāścāpi śūrāśca na mṛtyuṃ gaṇayanti ca| kṛtayatnā vipannāśca jīvayaitān puraṃdara|| 7||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   7

मत्प्रियेष्वभिरक्ताश्च न मृत्युं गणयन्ति ये। त्वत्प्रसादात् समेयुस्ते वरमेतमहं वृणे॥ ८॥
matpriyeṣvabhiraktāśca na mṛtyuṃ gaṇayanti ye| tvatprasādāt sameyuste varametamahaṃ vṛṇe|| 8||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   8

नीरुजो निर्व्रणांश्चैव सम्पन्नबलपौरुषान्। गोलाङ्गूलांस्तथर्क्षांश्च द्रष्टुमिच्छामि मानद॥ ९॥
nīrujo nirvraṇāṃścaiva sampannabalapauruṣān| golāṅgūlāṃstatharkṣāṃśca draṣṭumicchāmi mānada|| 9||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   9

अकाले चापि पुष्पाणि मूलानि च फलानि च। नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः॥ १०॥
akāle cāpi puṣpāṇi mūlāni ca phalāni ca| nadyaśca vimalāstatra tiṣṭheyuryatra vānarāḥ|| 10||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   10

श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः। महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिसंयुतम्॥ ११॥
śrutvā tu vacanaṃ tasya rāghavasya mahātmanaḥ| mahendraḥ pratyuvācedaṃ vacanaṃ prītisaṃyutam|| 11||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   11

महानयं वरस्तात यस्त्वयोक्तो रघूत्तम। द्विर्मया नोक्तपूर्वं च तस्मादेतद् भविष्यति॥ १२॥
mahānayaṃ varastāta yastvayokto raghūttama| dvirmayā noktapūrvaṃ ca tasmādetad bhaviṣyati|| 12||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   12

समुत्तिष्ठन्तु ते सर्वे हता ये युधि राक्षसैः। ऋक्षाश्च सह गोपुच्छैर्निकृत्ताननबाहवः॥ १३॥
samuttiṣṭhantu te sarve hatā ye yudhi rākṣasaiḥ| ṛkṣāśca saha gopucchairnikṛttānanabāhavaḥ|| 13||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   13

नीरुजो निर्व्रणाश्चैव सम्पन्नबलपौरुषाः। समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा॥ १४॥
nīrujo nirvraṇāścaiva sampannabalapauruṣāḥ| samutthāsyanti harayaḥ suptā nidrākṣaye yathā|| 14||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   14

सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनेन च। सर्व एव समेष्यन्ति संयुक्ताः परया मुदा॥ १५॥
suhṛdbhirbāndhavaiścaiva jñātibhiḥ svajanena ca| sarva eva sameṣyanti saṃyuktāḥ parayā mudā|| 15||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   15

अकाले पुष्पशबलाः फलवन्तश्च पादपाः। भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः॥ १६॥
akāle puṣpaśabalāḥ phalavantaśca pādapāḥ| bhaviṣyanti maheṣvāsa nadyaśca salilāyutāḥ|| 16||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   16

सव्रणैः प्रथमं गात्रैरिदानीं निर्व्रणैः समैः। ततः समुत्थिताः सर्वे सुप्त्वेव हरिसत्तमाः॥ १७॥
savraṇaiḥ prathamaṃ gātrairidānīṃ nirvraṇaiḥ samaiḥ| tataḥ samutthitāḥ sarve suptveva harisattamāḥ|| 17||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   17

बभूवुर्वानराः सर्वे किं त्वेतदिति विस्मिताः। काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः॥ १८॥
babhūvurvānarāḥ sarve kiṃ tvetaditi vismitāḥ| kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ|| 18||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   18

अब्रुवन् परमप्रीताः स्तुत्वा रामं सलक्ष्मणम्। गच्छायोध्यामितो राजन् विसर्जय च वानरान्॥ १९॥
abruvan paramaprītāḥ stutvā rāmaṃ salakṣmaṇam| gacchāyodhyāmito rājan visarjaya ca vānarān|| 19||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   19

मैथिलीं सान्त्वयस्वैनामनुरक्तां यशस्विनीम्। भ्रातरं भरतं पश्य त्वच्छोकाद् व्रतचारिणम्॥ २०॥
maithilīṃ sāntvayasvaināmanuraktāṃ yaśasvinīm| bhrātaraṃ bharataṃ paśya tvacchokād vratacāriṇam|| 20||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   20

शत्रुघ्नं च महात्मानं मातॄः सर्वाः परंतप। अभिषेचय चात्मानं पौरान् गत्वा प्रहर्षय॥ २१॥
śatrughnaṃ ca mahātmānaṃ mātṝḥ sarvāḥ paraṃtapa| abhiṣecaya cātmānaṃ paurān gatvā praharṣaya|| 21||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   21

एवमुक्त्वा सहस्राक्षो रामं सौमित्रिणा सह। विमानैः सूर्यसंकाशैर्ययौ हृष्टः सुरैः सह॥ २२॥
evamuktvā sahasrākṣo rāmaṃ saumitriṇā saha| vimānaiḥ sūryasaṃkāśairyayau hṛṣṭaḥ suraiḥ saha|| 22||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   22

अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान्। लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत् तदा॥ २३॥
abhivādya ca kākutsthaḥ sarvāṃstāṃstridaśottamān| lakṣmaṇena saha bhrātrā vāsamājñāpayat tadā|| 23||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   23

ततस्तु सा लक्ष्मणरामपालिता महाचमूर्हृष्टजना यशस्विनी। श्रिया ज्वलन्ती विरराज सर्वतो निशा प्रणीतेव हि शीतरश्मिना॥ २४॥
tatastu sā lakṣmaṇarāmapālitā mahācamūrhṛṣṭajanā yaśasvinī| śriyā jvalantī virarāja sarvato niśā praṇīteva hi śītaraśminā|| 24||

Kanda : Yuddha Kanda

Sarga :   120

Shloka :   24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In