This overlay will guide you through the buttons:

| |
|
तां रात्रिमुषितं रामं सुखोदितमरिंदमम्। अब्रवीत् प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः॥ १॥
tāṃ rātrimuṣitaṃ rāmaṃ sukhoditamariṃdamam. abravīt prāñjalirvākyaṃ jayaṃ pṛṣṭvā vibhīṣaṇaḥ.. 1..
स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च। चन्दनानि च माल्यानि दिव्यानि विविधानि च॥ २॥
snānāni cāṅgarāgāṇi vastrāṇyābharaṇāni ca. candanāni ca mālyāni divyāni vividhāni ca.. 2..
अलंकारविदश्चैता नार्यः पद्मनिभेक्षणाः। उपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव॥ ३॥
alaṃkāravidaścaitā nāryaḥ padmanibhekṣaṇāḥ. upasthitāstvāṃ vidhivat snāpayiṣyanti rāghava.. 3..
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम्। हरीन् सुग्रीवमुख्यांस्त्वं स्नानेनोपनिमन्त्रय॥ ४॥
evamuktastu kākutsthaḥ pratyuvāca vibhīṣaṇam. harīn sugrīvamukhyāṃstvaṃ snānenopanimantraya.. 4..
स तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः। सुकुमारो महाबाहुर्भरतः सत्यसंश्रयः॥ ५॥
sa tu tāmyati dharmātmā mama hetoḥ sukhocitaḥ. sukumāro mahābāhurbharataḥ satyasaṃśrayaḥ.. 5..
तं विना कैकयीपुत्रं भरतं धर्मचारिणम्। न मे स्नानं बहु मतं वस्त्राण्याभरणानि च॥ ६॥
taṃ vinā kaikayīputraṃ bharataṃ dharmacāriṇam. na me snānaṃ bahu mataṃ vastrāṇyābharaṇāni ca.. 6..
एतत् पश्य यथा क्षिप्रं प्रतिगच्छाम तां पुरीम्। अयोध्यां गच्छतो ह्येष पन्थाः परमदुर्गमः॥ ७॥
etat paśya yathā kṣipraṃ pratigacchāma tāṃ purīm. ayodhyāṃ gacchato hyeṣa panthāḥ paramadurgamaḥ.. 7..
एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः। अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज॥ ८॥
evamuktastu kākutsthaṃ pratyuvāca vibhīṣaṇaḥ. ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja.. 8..
पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम्। मम भ्रातुः कुबेरस्य रावणेन बलीयसा॥ ९॥
puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham. mama bhrātuḥ kuberasya rāvaṇena balīyasā.. 9..
हृतं निर्जित्य संग्रामे कामगं दिव्यमुत्तमम्। त्वदर्थं पालितं चेदं तिष्ठत्यतुलविक्रम॥ १०॥
hṛtaṃ nirjitya saṃgrāme kāmagaṃ divyamuttamam. tvadarthaṃ pālitaṃ cedaṃ tiṣṭhatyatulavikrama.. 10..
तदिदं मेघसंकाशं विमानमिह तिष्ठति। येन यास्यसि यानेन त्वमयोध्यां गतज्वरः॥ ११॥
tadidaṃ meghasaṃkāśaṃ vimānamiha tiṣṭhati. yena yāsyasi yānena tvamayodhyāṃ gatajvaraḥ.. 11..
अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान्। वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम्॥ १२॥
ahaṃ te yadyanugrāhyo yadi smarasi me guṇān. vasa tāvadiha prājña yadyasti mayi sauhṛdam.. 12..
लक्ष्मणेन सह भ्रात्रा वैदेह्या भार्यया सह। अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि॥ १३॥
lakṣmaṇena saha bhrātrā vaidehyā bhāryayā saha. arcitaḥ sarvakāmaistvaṃ tato rāma gamiṣyasi.. 13..
प्रीतियुक्तस्य विहितां ससैन्यः ससुहृद्गणः। सत्क्रियां राम मे तावद् गृहाण त्वं मयोद्यताम्॥ १४॥
prītiyuktasya vihitāṃ sasainyaḥ sasuhṛdgaṇaḥ. satkriyāṃ rāma me tāvad gṛhāṇa tvaṃ mayodyatām.. 14..
प्रणयाद् बहुमानाच्च सौहार्देन च राघव। प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते॥ १५॥
praṇayād bahumānācca sauhārdena ca rāghava. prasādayāmi preṣyo'haṃ na khalvājñāpayāmi te.. 15..
एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम्। रक्षसां वानराणां च सर्वेषामेव शृण्वताम्॥ १६॥
evamuktastato rāmaḥ pratyuvāca vibhīṣaṇam. rakṣasāṃ vānarāṇāṃ ca sarveṣāmeva śṛṇvatām.. 16..
पूजितोऽस्मि त्वया वीर साचिव्येन परेण च। सर्वात्मना च चेष्टाभिः सौहार्देन परेण च॥ १७॥
pūjito'smi tvayā vīra sācivyena pareṇa ca. sarvātmanā ca ceṣṭābhiḥ sauhārdena pareṇa ca.. 17..
न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर। तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः॥ १८॥
na khalvetanna kuryāṃ te vacanaṃ rākṣaseśvara. taṃ tu me bhrātaraṃ draṣṭuṃ bharataṃ tvarate manaḥ.. 18..
मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः। शिरसा याचतो यस्य वचनं न कृतं मया॥ १९॥
māṃ nivartayituṃ yo'sau citrakūṭamupāgataḥ. śirasā yācato yasya vacanaṃ na kṛtaṃ mayā.. 19..
कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम्। गुहं च सुहृदं चैव पौराञ्जानपदैः सह॥ २०॥
kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca yaśasvinīm. guhaṃ ca suhṛdaṃ caiva paurāñjānapadaiḥ saha.. 20..
अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण। मन्युर्न खलु कर्तव्यः सखे त्वां चानुमानये॥ २१॥
anujānīhi māṃ saumya pūjito'smi vibhīṣaṇa. manyurna khalu kartavyaḥ sakhe tvāṃ cānumānaye.. 21..
उपस्थापय मे शीघ्रं विमानं राक्षसेश्वर। कृतकार्यस्य मे वासः कथं स्यादिह सम्मतः॥ २२॥
upasthāpaya me śīghraṃ vimānaṃ rākṣaseśvara. kṛtakāryasya me vāsaḥ kathaṃ syādiha sammataḥ.. 22..
एवमुक्तस्तु रामेण राक्षसेन्द्रो विभीषणः। विमानं सूर्यसंकाशमाजुहाव त्वरान्वितः॥ २३॥
evamuktastu rāmeṇa rākṣasendro vibhīṣaṇaḥ. vimānaṃ sūryasaṃkāśamājuhāva tvarānvitaḥ.. 23..
ततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम्। कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम्॥ २४॥
tataḥ kāñcanacitrāṅgaṃ vaidūryamaṇivedikam. kūṭāgāraiḥ parikṣiptaṃ sarvato rajataprabham.. 24..
पाण्डुराभिः पताकाभिर्ध्वजैश्च समलंकृतम्। शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितैः॥ २५॥
pāṇḍurābhiḥ patākābhirdhvajaiśca samalaṃkṛtam. śobhitaṃ kāñcanairharmyairhemapadmavibhūṣitaiḥ.. 25..
प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षकम्। घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम्॥ २६॥
prakīrṇaṃ kiṅkiṇījālairmuktāmaṇigavākṣakam. ghaṇṭājālaiḥ parikṣiptaṃ sarvato madhurasvanam.. 26..
तं मेरुशिखराकारं निर्मितं विश्वकर्मणा। बृहद्भिर्भूषितं हर्म्यैर्मुक्तारजतशोभितैः॥ २७॥
taṃ meruśikharākāraṃ nirmitaṃ viśvakarmaṇā. bṛhadbhirbhūṣitaṃ harmyairmuktārajataśobhitaiḥ.. 27..
तलैः स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः। महार्हास्तरणोपेतैरुपपन्नं महाधनैः॥ २८॥
talaiḥ sphaṭikacitrāṅgairvaidūryaiśca varāsanaiḥ. mahārhāstaraṇopetairupapannaṃ mahādhanaiḥ.. 28..
उपस्थितमनाधृष्यं तद् विमानं मनोजवम्। निवेदयित्वा रामाय तस्थौ तत्र विभीषणः॥ २९॥
upasthitamanādhṛṣyaṃ tad vimānaṃ manojavam. nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ.. 29..
तत् पुष्पकं कामगमं विमान- मुपस्थितं भूधरसंनिकाशम्। दृष्ट्वा तदा विस्मयमाजगाम रामः ससौमित्रिरुदारसत्त्वः॥ ३०॥
tat puṣpakaṃ kāmagamaṃ vimāna- mupasthitaṃ bhūdharasaṃnikāśam. dṛṣṭvā tadā vismayamājagāma rāmaḥ sasaumitrirudārasattvaḥ.. 30..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In