This overlay will guide you through the buttons:

| |
|
उपस्थितं तु तं कृत्वा पुष्पकं पुष्पभूषितम्। अविदूरे स्थितो राममित्युवाच विभीषणः॥ १॥
upasthitaṃ tu taṃ kṛtvā puṣpakaṃ puṣpabhūṣitam. avidūre sthito rāmamityuvāca vibhīṣaṇaḥ.. 1..
स तु बद्धाञ्जलिपुटो विनीतो राक्षसेश्वरः। अब्रवीत् त्वरयोपेतः किं करोमीति राघवम्॥ २॥
sa tu baddhāñjalipuṭo vinīto rākṣaseśvaraḥ. abravīt tvarayopetaḥ kiṃ karomīti rāghavam.. 2..
तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः। विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम्॥ ३॥
tamabravīnmahātejā lakṣmaṇasyopaśṛṇvataḥ. vimṛśya rāghavo vākyamidaṃ snehapuraskṛtam.. 3..
कृतप्रयत्नकर्माणः सर्व एव वनौकसः। रत्नैरर्थैश्च विविधैः सम्पूज्यन्तां विभीषण॥ ४॥
kṛtaprayatnakarmāṇaḥ sarva eva vanaukasaḥ. ratnairarthaiśca vividhaiḥ sampūjyantāṃ vibhīṣaṇa.. 4..
सहामीभिस्त्वया लङ्का निर्जिता राक्षसेश्वर। हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः॥ ५॥
sahāmībhistvayā laṅkā nirjitā rākṣaseśvara. hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣvanivartibhiḥ.. 5..
त इमे कृतकर्माणः सर्व एव वनौकसः। धनरत्नप्रदानैश्च कर्मैषां सफलं कुरु॥ ६॥
ta ime kṛtakarmāṇaḥ sarva eva vanaukasaḥ. dhanaratnapradānaiśca karmaiṣāṃ saphalaṃ kuru.. 6..
एवं सम्मानिताश्चैते नन्द्यमाना यथा त्वया। भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः॥ ७॥
evaṃ sammānitāścaite nandyamānā yathā tvayā. bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ.. 7..
त्यागिनं संग्रहीतारं सानुक्रोशं जितेन्द्रियम्। सर्वे त्वामभिगच्छन्ति ततः सम्बोधयामि ते॥ ८॥
tyāginaṃ saṃgrahītāraṃ sānukrośaṃ jitendriyam. sarve tvāmabhigacchanti tataḥ sambodhayāmi te.. 8..
हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे। सेना त्यजति संविग्ना नृपतिं तं नरेश्वर॥ ९॥
hīnaṃ ratiguṇaiḥ sarvairabhihantāramāhave. senā tyajati saṃvignā nṛpatiṃ taṃ nareśvara.. 9..
एवमुक्तस्तु रामेण वानरांस्तान् विभीषणः। रत्नार्थसंविभागेन सर्वानेवाभ्यपूजयत्॥ १०॥
evamuktastu rāmeṇa vānarāṃstān vibhīṣaṇaḥ. ratnārthasaṃvibhāgena sarvānevābhyapūjayat.. 10..
ततस्तान् पूजितान् दृष्ट्वा रत्नार्थैर्हरियूथपान्। आरुरोह तदा रामस्तद् विमानमनुत्तमम्॥ ११॥
tatastān pūjitān dṛṣṭvā ratnārthairhariyūthapān. āruroha tadā rāmastad vimānamanuttamam.. 11..
अङ्केनादाय वैदेहीं लज्जमानां मनस्विनीम्। लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता॥ १२॥
aṅkenādāya vaidehīṃ lajjamānāṃ manasvinīm. lakṣmaṇena saha bhrātrā vikrāntena dhanuṣmatā.. 12..
अब्रवीत् स विमानस्थः पूजयन् सर्ववानरान्। सुग्रीवं च महावीर्यं काकुत्स्थः सविभीषणम्॥ १३॥
abravīt sa vimānasthaḥ pūjayan sarvavānarān. sugrīvaṃ ca mahāvīryaṃ kākutsthaḥ savibhīṣaṇam.. 13..
मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः। अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत॥ १४॥
mitrakāryaṃ kṛtamidaṃ bhavadbhirvānararṣabhāḥ. anujñātā mayā sarve yatheṣṭaṃ pratigacchata.. 14..
यत् तु कार्यं वयस्येन स्निग्धेन च हितेन च। कृतं सुग्रीव तत् सर्वं भवताधर्मभीरुणा॥ १५॥
yat tu kāryaṃ vayasyena snigdhena ca hitena ca. kṛtaṃ sugrīva tat sarvaṃ bhavatādharmabhīruṇā.. 15..
स्वराज्ये वस लङ्कायां मया दत्ते विभीषण। न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः॥ १६॥
svarājye vasa laṅkāyāṃ mayā datte vibhīṣaṇa. na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ.. 16..
अयोध्यां प्रति यास्यामि राजधानीं पितुर्मम। अभ्यनुज्ञातुमिच्छामि सर्वानामन्त्रयामि वः॥ १७॥
ayodhyāṃ prati yāsyāmi rājadhānīṃ piturmama. abhyanujñātumicchāmi sarvānāmantrayāmi vaḥ.. 17..
एवमुक्तास्तु रामेण हरीन्द्रा हरयस्तथा। ऊचुः प्राञ्जलयः सर्वे राक्षसश्च विभीषणः॥ १८॥
evamuktāstu rāmeṇa harīndrā harayastathā. ūcuḥ prāñjalayaḥ sarve rākṣasaśca vibhīṣaṇaḥ.. 18..
अयोध्यां गन्तुमिच्छामः सर्वान् नयतु नो भवान्। मुद्युक्ता विचरिष्यामो वनान्युपवनानि च॥ १९॥
ayodhyāṃ gantumicchāmaḥ sarvān nayatu no bhavān. mudyuktā vicariṣyāmo vanānyupavanāni ca.. 19..
दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च। अचिरादागमिष्यामः स्वगृहान् नृपसत्तम॥ २०॥
dṛṣṭvā tvāmabhiṣekārdraṃ kausalyāmabhivādya ca. acirādāgamiṣyāmaḥ svagṛhān nṛpasattama.. 20..
एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः। अब्रवीद् वानरान् रामः ससुग्रीवविभीषणान्॥ २१॥
evamuktastu dharmātmā vānaraiḥ savibhīṣaṇaiḥ. abravīd vānarān rāmaḥ sasugrīvavibhīṣaṇān.. 21..
प्रियात् प्रियतरं लब्धं यदहं ससुहृज्जनः। सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः॥ २२॥
priyāt priyataraṃ labdhaṃ yadahaṃ sasuhṛjjanaḥ. sarvairbhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ.. 22..
क्षिप्रमारोह सुग्रीव विमानं सह वानरैः। त्वमप्यारोह सामात्यो राक्षसेन्द्र विभीषण॥ २३॥
kṣipramāroha sugrīva vimānaṃ saha vānaraiḥ. tvamapyāroha sāmātyo rākṣasendra vibhīṣaṇa.. 23..
ततः स पुष्पकं दिव्यं सुग्रीवः सह वानरैः। आरुरोह मुदा युक्तः सामात्यश्च विभीषणः॥ २४॥
tataḥ sa puṣpakaṃ divyaṃ sugrīvaḥ saha vānaraiḥ. āruroha mudā yuktaḥ sāmātyaśca vibhīṣaṇaḥ.. 24..
तेष्वारूढेषु सर्वेषु कौबेरं परमासनम्। राघवेणाभ्यनुज्ञातमुत्पपात विहायसम्॥ २५॥
teṣvārūḍheṣu sarveṣu kauberaṃ paramāsanam. rāghaveṇābhyanujñātamutpapāta vihāyasam.. 25..
खगतेन विमानेन हंसयुक्तेन भास्वता। प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत्॥ २६॥
khagatena vimānena haṃsayuktena bhāsvatā. prahṛṣṭaśca pratītaśca babhau rāmaḥ kuberavat.. 26..
ते सर्वे वानरर्क्षाश्च राक्षसाश्च महाबलाः। यथासुखमसम्बाधं दिव्ये तस्मिन्नुपाविशन्॥ २७॥
te sarve vānararkṣāśca rākṣasāśca mahābalāḥ. yathāsukhamasambādhaṃ divye tasminnupāviśan.. 27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In