This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 122

Sugreeva and Vibheeshana Travel

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
उपस्थितं तु तं कृत्वा पुष्पकं पुष्पभूषितम्। अविदूरे स्थितो राममित्युवाच विभीषणः॥ १॥
upasthitaṃ tu taṃ kṛtvā puṣpakaṃ puṣpabhūṣitam| avidūre sthito rāmamityuvāca vibhīṣaṇaḥ|| 1||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   1

स तु बद्धाञ्जलिपुटो विनीतो राक्षसेश्वरः। अब्रवीत् त्वरयोपेतः किं करोमीति राघवम्॥ २॥
sa tu baddhāñjalipuṭo vinīto rākṣaseśvaraḥ| abravīt tvarayopetaḥ kiṃ karomīti rāghavam|| 2||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   2

तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः। विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम्॥ ३॥
tamabravīnmahātejā lakṣmaṇasyopaśṛṇvataḥ| vimṛśya rāghavo vākyamidaṃ snehapuraskṛtam|| 3||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   3

कृतप्रयत्नकर्माणः सर्व एव वनौकसः। रत्नैरर्थैश्च विविधैः सम्पूज्यन्तां विभीषण॥ ४॥
kṛtaprayatnakarmāṇaḥ sarva eva vanaukasaḥ| ratnairarthaiśca vividhaiḥ sampūjyantāṃ vibhīṣaṇa|| 4||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   4

सहामीभिस्त्वया लङ्का निर्जिता राक्षसेश्वर। हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः॥ ५॥
sahāmībhistvayā laṅkā nirjitā rākṣaseśvara| hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣvanivartibhiḥ|| 5||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   5

त इमे कृतकर्माणः सर्व एव वनौकसः। धनरत्नप्रदानैश्च कर्मैषां सफलं कुरु॥ ६॥
ta ime kṛtakarmāṇaḥ sarva eva vanaukasaḥ| dhanaratnapradānaiśca karmaiṣāṃ saphalaṃ kuru|| 6||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   6

एवं सम्मानिताश्चैते नन्द्यमाना यथा त्वया। भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः॥ ७॥
evaṃ sammānitāścaite nandyamānā yathā tvayā| bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ|| 7||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   7

त्यागिनं संग्रहीतारं सानुक्रोशं जितेन्द्रियम्। सर्वे त्वामभिगच्छन्ति ततः सम्बोधयामि ते॥ ८॥
tyāginaṃ saṃgrahītāraṃ sānukrośaṃ jitendriyam| sarve tvāmabhigacchanti tataḥ sambodhayāmi te|| 8||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   8

हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे। सेना त्यजति संविग्ना नृपतिं तं नरेश्वर॥ ९॥
hīnaṃ ratiguṇaiḥ sarvairabhihantāramāhave| senā tyajati saṃvignā nṛpatiṃ taṃ nareśvara|| 9||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   9

एवमुक्तस्तु रामेण वानरांस्तान् विभीषणः। रत्नार्थसंविभागेन सर्वानेवाभ्यपूजयत्॥ १०॥
evamuktastu rāmeṇa vānarāṃstān vibhīṣaṇaḥ| ratnārthasaṃvibhāgena sarvānevābhyapūjayat|| 10||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   10

ततस्तान् पूजितान् दृष्ट्वा रत्नार्थैर्हरियूथपान्। आरुरोह तदा रामस्तद् विमानमनुत्तमम्॥ ११॥
tatastān pūjitān dṛṣṭvā ratnārthairhariyūthapān| āruroha tadā rāmastad vimānamanuttamam|| 11||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   11

अङ्केनादाय वैदेहीं लज्जमानां मनस्विनीम्। लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता॥ १२॥
aṅkenādāya vaidehīṃ lajjamānāṃ manasvinīm| lakṣmaṇena saha bhrātrā vikrāntena dhanuṣmatā|| 12||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   12

अब्रवीत् स विमानस्थः पूजयन् सर्ववानरान्। सुग्रीवं च महावीर्यं काकुत्स्थः सविभीषणम्॥ १३॥
abravīt sa vimānasthaḥ pūjayan sarvavānarān| sugrīvaṃ ca mahāvīryaṃ kākutsthaḥ savibhīṣaṇam|| 13||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   13

मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः। अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत॥ १४॥
mitrakāryaṃ kṛtamidaṃ bhavadbhirvānararṣabhāḥ| anujñātā mayā sarve yatheṣṭaṃ pratigacchata|| 14||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   14

यत् तु कार्यं वयस्येन स्निग्धेन च हितेन च। कृतं सुग्रीव तत् सर्वं भवताधर्मभीरुणा॥ १५॥
yat tu kāryaṃ vayasyena snigdhena ca hitena ca| kṛtaṃ sugrīva tat sarvaṃ bhavatādharmabhīruṇā|| 15||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   15

स्वराज्ये वस लङ्कायां मया दत्ते विभीषण। न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः॥ १६॥
svarājye vasa laṅkāyāṃ mayā datte vibhīṣaṇa| na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ|| 16||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   16

अयोध्यां प्रति यास्यामि राजधानीं पितुर्मम। अभ्यनुज्ञातुमिच्छामि सर्वानामन्त्रयामि वः॥ १७॥
ayodhyāṃ prati yāsyāmi rājadhānīṃ piturmama| abhyanujñātumicchāmi sarvānāmantrayāmi vaḥ|| 17||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   17

एवमुक्तास्तु रामेण हरीन्द्रा हरयस्तथा। ऊचुः प्राञ्जलयः सर्वे राक्षसश्च विभीषणः॥ १८॥
evamuktāstu rāmeṇa harīndrā harayastathā| ūcuḥ prāñjalayaḥ sarve rākṣasaśca vibhīṣaṇaḥ|| 18||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   18

अयोध्यां गन्तुमिच्छामः सर्वान् नयतु नो भवान्। मुद्युक्ता विचरिष्यामो वनान्युपवनानि च॥ १९॥
ayodhyāṃ gantumicchāmaḥ sarvān nayatu no bhavān| mudyuktā vicariṣyāmo vanānyupavanāni ca|| 19||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   19

दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च। अचिरादागमिष्यामः स्वगृहान् नृपसत्तम॥ २०॥
dṛṣṭvā tvāmabhiṣekārdraṃ kausalyāmabhivādya ca| acirādāgamiṣyāmaḥ svagṛhān nṛpasattama|| 20||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   20

एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः। अब्रवीद् वानरान् रामः ससुग्रीवविभीषणान्॥ २१॥
evamuktastu dharmātmā vānaraiḥ savibhīṣaṇaiḥ| abravīd vānarān rāmaḥ sasugrīvavibhīṣaṇān|| 21||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   21

प्रियात् प्रियतरं लब्धं यदहं ससुहृज्जनः। सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः॥ २२॥
priyāt priyataraṃ labdhaṃ yadahaṃ sasuhṛjjanaḥ| sarvairbhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ|| 22||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   22

क्षिप्रमारोह सुग्रीव विमानं सह वानरैः। त्वमप्यारोह सामात्यो राक्षसेन्द्र विभीषण॥ २३॥
kṣipramāroha sugrīva vimānaṃ saha vānaraiḥ| tvamapyāroha sāmātyo rākṣasendra vibhīṣaṇa|| 23||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   23

ततः स पुष्पकं दिव्यं सुग्रीवः सह वानरैः। आरुरोह मुदा युक्तः सामात्यश्च विभीषणः॥ २४॥
tataḥ sa puṣpakaṃ divyaṃ sugrīvaḥ saha vānaraiḥ| āruroha mudā yuktaḥ sāmātyaśca vibhīṣaṇaḥ|| 24||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   24

तेष्वारूढेषु सर्वेषु कौबेरं परमासनम्। राघवेणाभ्यनुज्ञातमुत्पपात विहायसम्॥ २५॥
teṣvārūḍheṣu sarveṣu kauberaṃ paramāsanam| rāghaveṇābhyanujñātamutpapāta vihāyasam|| 25||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   25

खगतेन विमानेन हंसयुक्तेन भास्वता। प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत्॥ २६॥
khagatena vimānena haṃsayuktena bhāsvatā| prahṛṣṭaśca pratītaśca babhau rāmaḥ kuberavat|| 26||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   26

ते सर्वे वानरर्क्षाश्च राक्षसाश्च महाबलाः। यथासुखमसम्बाधं दिव्ये तस्मिन्नुपाविशन्॥ २७॥
te sarve vānararkṣāśca rākṣasāśca mahābalāḥ| yathāsukhamasambādhaṃ divye tasminnupāviśan|| 27||

Kanda : Yuddha Kanda

Sarga :   122

Shloka :   27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In