This overlay will guide you through the buttons:

| |
|
अनुज्ञातं तु रामेण तद् विमानमनुत्तमम्। हंसयुक्तं महानादमुत्पपात विहायसम्॥ १॥
anujñātaṃ tu rāmeṇa tad vimānamanuttamam. haṃsayuktaṃ mahānādamutpapāta vihāyasam.. 1..
पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः। अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम्॥ २॥
pātayitvā tataścakṣuḥ sarvato raghunandanaḥ. abravīnmaithilīṃ sītāṃ rāmaḥ śaśinibhānanām.. 2..
कैलासशिखराकारे त्रिकूटशिखरे स्थिताम्। लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा॥ ३॥
kailāsaśikharākāre trikūṭaśikhare sthitām. laṅkāmīkṣasva vaidehi nirmitāṃ viśvakarmaṇā.. 3..
एतदायोधनं पश्य मांसशोणितकर्दमम्। हरीणां राक्षसानां च सीते विशसनं महत्॥ ४॥
etadāyodhanaṃ paśya māṃsaśoṇitakardamam. harīṇāṃ rākṣasānāṃ ca sīte viśasanaṃ mahat.. 4..
एष दत्तवरः शेते प्रमाथी राक्षसेश्वरः। तव हेतोर्विशालाक्षि निहतो रावणो मया॥ ५॥
eṣa dattavaraḥ śete pramāthī rākṣaseśvaraḥ. tava hetorviśālākṣi nihato rāvaṇo mayā.. 5..
कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः। धूम्राक्षश्चात्र निहतो वानरेण हनूमता॥ ६॥
kumbhakarṇo'tra nihataḥ prahastaśca niśācaraḥ. dhūmrākṣaścātra nihato vānareṇa hanūmatā.. 6..
विद्युन्माली हतश्चात्र सुषेणेन महात्मना। लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे॥ ७॥
vidyunmālī hataścātra suṣeṇena mahātmanā. lakṣmaṇenendrajiccātra rāvaṇirnihato raṇe.. 7..
अङ्गदेनात्र निहतो विकटो नाम राक्षसः। विरूपाक्षश्च दुष्प्रेक्षो महापार्श्वमहोदरौ॥ ८॥
aṅgadenātra nihato vikaṭo nāma rākṣasaḥ. virūpākṣaśca duṣprekṣo mahāpārśvamahodarau.. 8..
अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः। त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ॥ ९॥
akampanaśca nihato balino'nye ca rākṣasāḥ. triśirāścātikāyaśca devāntakanarāntakau.. 9..
युद्धोन्मत्तश्च मत्तश्च राक्षसप्रवरावुभौ। निकुम्भश्चैव कुम्भश्च कुम्भकर्णात्मजौ बली॥ १०॥
yuddhonmattaśca mattaśca rākṣasapravarāvubhau. nikumbhaścaiva kumbhaśca kumbhakarṇātmajau balī.. 10..
वज्रदंष्ट्रश्च दंष्ट्रश्च बहवो राक्षसा हताः। मकराक्षश्च दुर्धर्षो मया युधि निपातितः॥ ११॥
vajradaṃṣṭraśca daṃṣṭraśca bahavo rākṣasā hatāḥ. makarākṣaśca durdharṣo mayā yudhi nipātitaḥ.. 11..
अकम्पनश्च निहतः शोणिताक्षश्च वीर्यवान्। यूपाक्षश्च प्रजङ्घश्च निहतौ तु महाहवे॥ १२॥
akampanaśca nihataḥ śoṇitākṣaśca vīryavān. yūpākṣaśca prajaṅghaśca nihatau tu mahāhave.. 12..
विद्युज्जिह्वोऽत्र निहतो राक्षसो भीमदर्शनः। यज्ञशत्रुश्च निहतः सुप्तघ्नश्च महाबलः॥ १३॥
vidyujjihvo'tra nihato rākṣaso bhīmadarśanaḥ. yajñaśatruśca nihataḥ suptaghnaśca mahābalaḥ.. 13..
सूर्यशत्रुश्च निहतो ब्रह्मशत्रुस्तथापरः। अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत्॥ १४॥
sūryaśatruśca nihato brahmaśatrustathāparaḥ. atra mandodarī nāma bhāryā taṃ paryadevayat.. 14..
सपत्नीनां सहस्रेण साग्रेण परिवारिता। एतत् तु दृश्यते तीर्थं समुद्रस्य वरानने॥ १५॥
sapatnīnāṃ sahasreṇa sāgreṇa parivāritā. etat tu dṛśyate tīrthaṃ samudrasya varānane.. 15..
यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम्। एष सेतुर्मया बद्धः सागरे लवणार्णवे॥ १६॥
yatra sāgaramuttīrya tāṃ rātrimuṣitā vayam. eṣa seturmayā baddhaḥ sāgare lavaṇārṇave.. 16..
तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः। पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम्॥ १७॥
tava hetorviśālākṣi nalasetuḥ suduṣkaraḥ. paśya sāgaramakṣobhyaṃ vaidehi varuṇālayam.. 17..
अपारमिव गर्जन्तं शङ्खशुक्तिसमाकुलम्। हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि॥ १८॥
apāramiva garjantaṃ śaṅkhaśuktisamākulam. hiraṇyanābhaṃ śailendraṃ kāñcanaṃ paśya maithili.. 18..
विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम्। एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम्॥ १९॥
viśramārthaṃ hanumato bhittvā sāgaramutthitam. etat kukṣau samudrasya skandhāvāraniveśanam.. 19..
अत्र पूर्वं महादेवः प्रसादमकरोद् विभुः। एतत् तु दृश्यते तीर्थं सागरस्य महात्मनः॥ २०॥
atra pūrvaṃ mahādevaḥ prasādamakarod vibhuḥ. etat tu dṛśyate tīrthaṃ sāgarasya mahātmanaḥ.. 20..
सेतुबन्ध इति ख्यातं त्रैलोक्येन च पूजितम्। एतत् पवित्रं परमं महापातकनाशनम्॥ २१॥
setubandha iti khyātaṃ trailokyena ca pūjitam. etat pavitraṃ paramaṃ mahāpātakanāśanam.. 21..
अत्र राक्षसराजोऽयमाजगाम विभीषणः। एषा सा दृश्यते सीते किष्किन्धा चित्रकानना॥ २२॥
atra rākṣasarājo'yamājagāma vibhīṣaṇaḥ. eṣā sā dṛśyate sīte kiṣkindhā citrakānanā.. 22..
सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः। अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम्॥ २३॥
sugrīvasya purī ramyā yatra vālī mayā hataḥ. atha dṛṣṭvā purīṃ sītā kiṣkindhāṃ vālipālitām.. 23..
अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा। सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप॥ २४॥
abravīt praśritaṃ vākyaṃ rāmaṃ praṇayasādhvasā. sugrīvapriyabhāryābhistārāpramukhato nṛpa.. 24..
अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम्। गन्तुमिच्छे सहायोध्यां राजधानीं त्वया सह॥ २५॥
anyeṣāṃ vānarendrāṇāṃ strībhiḥ parivṛtā hyaham. gantumicche sahāyodhyāṃ rājadhānīṃ tvayā saha.. 25..
एवमुक्तोऽथ वैदेह्या राघवः प्रत्युवाच ताम्। एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः॥ २६॥
evamukto'tha vaidehyā rāghavaḥ pratyuvāca tām. evamastviti kiṣkindhāṃ prāpya saṃsthāpya rāghavaḥ.. 26..
विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह। ब्रूहि वानरशार्दूल सर्वान् वानरपुङ्गवान्॥ २७॥
vimānaṃ prekṣya sugrīvaṃ vākyametaduvāca ha. brūhi vānaraśārdūla sarvān vānarapuṅgavān.. 27..
स्त्रीभिः परिवृताः सर्वे ह्ययोध्यां यान्तु सीतया। तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल॥ २८॥
strībhiḥ parivṛtāḥ sarve hyayodhyāṃ yāntu sītayā. tathā tvamapi sarvābhiḥ strībhiḥ saha mahābala.. 28..
अभित्वरय सुग्रीव गच्छामः प्लवगाधिप। एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा॥ २९॥
abhitvaraya sugrīva gacchāmaḥ plavagādhipa. evamuktastu sugrīvo rāmeṇāmitatejasā.. 29..
वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः। प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य सोऽब्रवीत्॥ ३०॥
vānarādhipatiḥ śrīmāṃstaiśca sarvaiḥ samāvṛtaḥ. praviśyāntaḥpuraṃ śīghraṃ tārāmudvīkṣya so'bravīt.. 30..
प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम्। राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया॥ ३१॥
priye tvaṃ saha nārībhirvānarāṇāṃ mahātmanām. rāghaveṇābhyanujñātā maithilīpriyakāmyayā.. 31..
त्वर त्वमभिगच्छामो गृह्य वानरयोषितः। अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः॥ ३२॥
tvara tvamabhigacchāmo gṛhya vānarayoṣitaḥ. ayodhyāṃ darśayiṣyāmaḥ sarvā daśarathastriyaḥ.. 32..
सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना। आहूय चाब्रवीत् सर्वा वानराणां तु योषितः॥ ३३॥
sugrīvasya vacaḥ śrutvā tārā sarvāṅgaśobhanā. āhūya cābravīt sarvā vānarāṇāṃ tu yoṣitaḥ.. 33..
सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः। मम चापि प्रियं कार्यमयोध्यादर्शनेन च॥ ३४॥
sugrīveṇābhyanujñātā gantuṃ sarvaiśca vānaraiḥ. mama cāpi priyaṃ kāryamayodhyādarśanena ca.. 34..
प्रवेशं चैव रामस्य पौरजानपदैः सह। विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च॥ ३५॥
praveśaṃ caiva rāmasya paurajānapadaiḥ saha. vibhūtiṃ caiva sarvāsāṃ strīṇāṃ daśarathasya ca.. 35..
तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः। नेपथ्यविधिपूर्वं तु कृत्वा चापि प्रदक्षिणम्॥ ३६॥
tārayā cābhyanujñātāḥ sarvā vānarayoṣitaḥ. nepathyavidhipūrvaṃ tu kṛtvā cāpi pradakṣiṇam.. 36..
अध्यारोहन् विमानं तत् सीतादर्शनकाङ्क्षया। ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः॥ ३७॥
adhyārohan vimānaṃ tat sītādarśanakāṅkṣayā. tābhiḥ sahotthitaṃ śīghraṃ vimānaṃ prekṣya rāghavaḥ.. 37..
ऋष्यमूकसमीपे तु वैदेहीं पुनरब्रवीत्। दृश्यतेऽसौ महान् सीते सविद्युदिव तोयदः॥ ३८॥
ṛṣyamūkasamīpe tu vaidehīṃ punarabravīt. dṛśyate'sau mahān sīte savidyudiva toyadaḥ.. 38..
ऋष्यमूको गिरिवरः काञ्चनैर्धातुभिर्वृतः। अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः॥ ३९॥
ṛṣyamūko girivaraḥ kāñcanairdhātubhirvṛtaḥ. atrāhaṃ vānarendreṇa sugrīveṇa samāgataḥ.. 39..
समयश्च कृतः सीते वधार्थं वालिनो मया। एषा सा दृश्यते पम्पा नलिनी चित्रकानना॥ ४०॥
samayaśca kṛtaḥ sīte vadhārthaṃ vālino mayā. eṣā sā dṛśyate pampā nalinī citrakānanā.. 40..
त्वया विहीनो यत्राहं विललाप सुदुःखितः। अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी॥ ४१॥
tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ. asyāstīre mayā dṛṣṭā śabarī dharmacāriṇī.. 41..
अत्र योजनबाहुश्च कबन्धो निहतो मया। दृश्यतेऽसौ जनस्थाने श्रीमान् सीते वनस्पतिः॥ ४२॥
atra yojanabāhuśca kabandho nihato mayā. dṛśyate'sau janasthāne śrīmān sīte vanaspatiḥ.. 42..
जटायुश्च महातेजास्तव हेतोर्विलासिनि। रावणेन हतो यत्र पक्षिणां प्रवरो बली॥ ४३॥
jaṭāyuśca mahātejāstava hetorvilāsini. rāvaṇena hato yatra pakṣiṇāṃ pravaro balī.. 43..
खरश्च निहतो यत्र दूषणश्च निपातितः। त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः॥ ४४॥
kharaśca nihato yatra dūṣaṇaśca nipātitaḥ. triśirāśca mahāvīryo mayā bāṇairajihmagaiḥ.. 44..
एतत् तदाश्रमपदमस्माकं वरवर्णिनि। पर्णशाला तथा चित्रा दृश्यते शुभदर्शने॥ ४५॥
etat tadāśramapadamasmākaṃ varavarṇini. parṇaśālā tathā citrā dṛśyate śubhadarśane.. 45..
यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात्। एषा गोदावरी रम्या प्रसन्नसलिला शुभा॥ ४६॥
yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt. eṣā godāvarī ramyā prasannasalilā śubhā.. 46..
अगस्त्यस्याश्रमश्चैव दृश्यते कदलीवृतः। दीप्तश्चैवाश्रमे ह्येष सुतीक्ष्णस्य महात्मनः॥ ४७॥
agastyasyāśramaścaiva dṛśyate kadalīvṛtaḥ. dīptaścaivāśrame hyeṣa sutīkṣṇasya mahātmanaḥ.. 47..
दृश्यते चैव वैदेहि शरभङ्गाश्रमो महान्। उपयातः सहस्राक्षो यत्र शक्रः पुरंदरः॥ ४८॥
dṛśyate caiva vaidehi śarabhaṅgāśramo mahān. upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ.. 48..
अस्मिन् देशे महाकायो विराधो निहतो मया। एते ते तापसा देवि दृश्यन्ते तनुमध्यमे॥ ४९॥
asmin deśe mahākāyo virādho nihato mayā. ete te tāpasā devi dṛśyante tanumadhyame.. 49..
अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरोपमः। अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी॥ ५०॥
atriḥ kulapatiryatra sūryavaiśvānaropamaḥ. atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī.. 50..
असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते। अत्र मां कैकयीपुत्रः प्रसादयितुमागतः॥ ५१॥
asau sutanu śailendraścitrakūṭaḥ prakāśate. atra māṃ kaikayīputraḥ prasādayitumāgataḥ.. 51..
एषा सा यमुना रम्या दृश्यते चित्रकानना। भरद्वाजाश्रमः श्रीमान् दृश्यते चैष मैथिलि॥ ५२॥
eṣā sā yamunā ramyā dṛśyate citrakānanā. bharadvājāśramaḥ śrīmān dṛśyate caiṣa maithili.. 52..
इयं च दृश्यते गङ्गा पुण्या त्रिपथगा नदी। नानाद्विजगणाकीर्णा सम्प्रपुष्पितकानना॥ ५३॥
iyaṃ ca dṛśyate gaṅgā puṇyā tripathagā nadī. nānādvijagaṇākīrṇā samprapuṣpitakānanā.. 53..
शृङ्गवेरपुरं चैतद् गुहो यत्र सखा मम। एषा सा दृश्यते सीते सरयूर्यूपमालिनी॥ ५४॥
śṛṅgaverapuraṃ caitad guho yatra sakhā mama. eṣā sā dṛśyate sīte sarayūryūpamālinī.. 54..
एषा सा दृश्यते सीते राजधानी पितुर्मम। अयोध्यां कुरु वैदेहि प्रणामं पुनरागता॥ ५५॥
eṣā sā dṛśyate sīte rājadhānī piturmama. ayodhyāṃ kuru vaidehi praṇāmaṃ punarāgatā.. 55..
ततस्ते वानराः सर्वे राक्षसाः सविभीषणाः। उत्पत्योत्पत्य संहृष्टास्तां पुरीं ददृशुस्तदा॥ ५६॥
tataste vānarāḥ sarve rākṣasāḥ savibhīṣaṇāḥ. utpatyotpatya saṃhṛṣṭāstāṃ purīṃ dadṛśustadā.. 56..
ततस्तु तां पाण्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिभिर्वृताम्। पुरीमपश्यन् प्लवगाः सराक्षसाः पुरीं महेन्द्रस्य यथामरावतीम्॥ ५७॥
tatastu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājibhirvṛtām. purīmapaśyan plavagāḥ sarākṣasāḥ purīṃ mahendrasya yathāmarāvatīm.. 57..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In