This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 123

Rama Shows Important Places to Sita

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
अनुज्ञातं तु रामेण तद् विमानमनुत्तमम्। हंसयुक्तं महानादमुत्पपात विहायसम्॥ १॥
anujñātaṃ tu rāmeṇa tad vimānamanuttamam| haṃsayuktaṃ mahānādamutpapāta vihāyasam|| 1||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   1

पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः। अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम्॥ २॥
pātayitvā tataścakṣuḥ sarvato raghunandanaḥ| abravīnmaithilīṃ sītāṃ rāmaḥ śaśinibhānanām|| 2||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   2

कैलासशिखराकारे त्रिकूटशिखरे स्थिताम्। लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा॥ ३॥
kailāsaśikharākāre trikūṭaśikhare sthitām| laṅkāmīkṣasva vaidehi nirmitāṃ viśvakarmaṇā|| 3||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   3

एतदायोधनं पश्य मांसशोणितकर्दमम्। हरीणां राक्षसानां च सीते विशसनं महत्॥ ४॥
etadāyodhanaṃ paśya māṃsaśoṇitakardamam| harīṇāṃ rākṣasānāṃ ca sīte viśasanaṃ mahat|| 4||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   4

एष दत्तवरः शेते प्रमाथी राक्षसेश्वरः। तव हेतोर्विशालाक्षि निहतो रावणो मया॥ ५॥
eṣa dattavaraḥ śete pramāthī rākṣaseśvaraḥ| tava hetorviśālākṣi nihato rāvaṇo mayā|| 5||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   5

कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः। धूम्राक्षश्चात्र निहतो वानरेण हनूमता॥ ६॥
kumbhakarṇo'tra nihataḥ prahastaśca niśācaraḥ| dhūmrākṣaścātra nihato vānareṇa hanūmatā|| 6||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   6

विद्युन्माली हतश्चात्र सुषेणेन महात्मना। लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे॥ ७॥
vidyunmālī hataścātra suṣeṇena mahātmanā| lakṣmaṇenendrajiccātra rāvaṇirnihato raṇe|| 7||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   7

अङ्गदेनात्र निहतो विकटो नाम राक्षसः। विरूपाक्षश्च दुष्प्रेक्षो महापार्श्वमहोदरौ॥ ८॥
aṅgadenātra nihato vikaṭo nāma rākṣasaḥ| virūpākṣaśca duṣprekṣo mahāpārśvamahodarau|| 8||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   8

अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः। त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ॥ ९॥
akampanaśca nihato balino'nye ca rākṣasāḥ| triśirāścātikāyaśca devāntakanarāntakau|| 9||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   9

युद्धोन्मत्तश्च मत्तश्च राक्षसप्रवरावुभौ। निकुम्भश्चैव कुम्भश्च कुम्भकर्णात्मजौ बली॥ १०॥
yuddhonmattaśca mattaśca rākṣasapravarāvubhau| nikumbhaścaiva kumbhaśca kumbhakarṇātmajau balī|| 10||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   10

वज्रदंष्ट्रश्च दंष्ट्रश्च बहवो राक्षसा हताः। मकराक्षश्च दुर्धर्षो मया युधि निपातितः॥ ११॥
vajradaṃṣṭraśca daṃṣṭraśca bahavo rākṣasā hatāḥ| makarākṣaśca durdharṣo mayā yudhi nipātitaḥ|| 11||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   11

अकम्पनश्च निहतः शोणिताक्षश्च वीर्यवान्। यूपाक्षश्च प्रजङ्घश्च निहतौ तु महाहवे॥ १२॥
akampanaśca nihataḥ śoṇitākṣaśca vīryavān| yūpākṣaśca prajaṅghaśca nihatau tu mahāhave|| 12||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   12

विद्युज्जिह्वोऽत्र निहतो राक्षसो भीमदर्शनः। यज्ञशत्रुश्च निहतः सुप्तघ्नश्च महाबलः॥ १३॥
vidyujjihvo'tra nihato rākṣaso bhīmadarśanaḥ| yajñaśatruśca nihataḥ suptaghnaśca mahābalaḥ|| 13||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   13

सूर्यशत्रुश्च निहतो ब्रह्मशत्रुस्तथापरः। अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत्॥ १४॥
sūryaśatruśca nihato brahmaśatrustathāparaḥ| atra mandodarī nāma bhāryā taṃ paryadevayat|| 14||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   14

सपत्नीनां सहस्रेण साग्रेण परिवारिता। एतत् तु दृश्यते तीर्थं समुद्रस्य वरानने॥ १५॥
sapatnīnāṃ sahasreṇa sāgreṇa parivāritā| etat tu dṛśyate tīrthaṃ samudrasya varānane|| 15||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   15

यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम्। एष सेतुर्मया बद्धः सागरे लवणार्णवे॥ १६॥
yatra sāgaramuttīrya tāṃ rātrimuṣitā vayam| eṣa seturmayā baddhaḥ sāgare lavaṇārṇave|| 16||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   16

तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः। पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम्॥ १७॥
tava hetorviśālākṣi nalasetuḥ suduṣkaraḥ| paśya sāgaramakṣobhyaṃ vaidehi varuṇālayam|| 17||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   17

अपारमिव गर्जन्तं शङ्खशुक्तिसमाकुलम्। हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि॥ १८॥
apāramiva garjantaṃ śaṅkhaśuktisamākulam| hiraṇyanābhaṃ śailendraṃ kāñcanaṃ paśya maithili|| 18||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   18

विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम्। एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम्॥ १९॥
viśramārthaṃ hanumato bhittvā sāgaramutthitam| etat kukṣau samudrasya skandhāvāraniveśanam|| 19||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   19

अत्र पूर्वं महादेवः प्रसादमकरोद् विभुः। एतत् तु दृश्यते तीर्थं सागरस्य महात्मनः॥ २०॥
atra pūrvaṃ mahādevaḥ prasādamakarod vibhuḥ| etat tu dṛśyate tīrthaṃ sāgarasya mahātmanaḥ|| 20||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   20

सेतुबन्ध इति ख्यातं त्रैलोक्येन च पूजितम्। एतत् पवित्रं परमं महापातकनाशनम्॥ २१॥
setubandha iti khyātaṃ trailokyena ca pūjitam| etat pavitraṃ paramaṃ mahāpātakanāśanam|| 21||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   21

अत्र राक्षसराजोऽयमाजगाम विभीषणः। एषा सा दृश्यते सीते किष्किन्धा चित्रकानना॥ २२॥
atra rākṣasarājo'yamājagāma vibhīṣaṇaḥ| eṣā sā dṛśyate sīte kiṣkindhā citrakānanā|| 22||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   22

सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः। अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम्॥ २३॥
sugrīvasya purī ramyā yatra vālī mayā hataḥ| atha dṛṣṭvā purīṃ sītā kiṣkindhāṃ vālipālitām|| 23||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   23

अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा। सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप॥ २४॥
abravīt praśritaṃ vākyaṃ rāmaṃ praṇayasādhvasā| sugrīvapriyabhāryābhistārāpramukhato nṛpa|| 24||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   24

अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम्। गन्तुमिच्छे सहायोध्यां राजधानीं त्वया सह॥ २५॥
anyeṣāṃ vānarendrāṇāṃ strībhiḥ parivṛtā hyaham| gantumicche sahāyodhyāṃ rājadhānīṃ tvayā saha|| 25||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   25

एवमुक्तोऽथ वैदेह्या राघवः प्रत्युवाच ताम्। एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः॥ २६॥
evamukto'tha vaidehyā rāghavaḥ pratyuvāca tām| evamastviti kiṣkindhāṃ prāpya saṃsthāpya rāghavaḥ|| 26||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   26

विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह। ब्रूहि वानरशार्दूल सर्वान् वानरपुङ्गवान्॥ २७॥
vimānaṃ prekṣya sugrīvaṃ vākyametaduvāca ha| brūhi vānaraśārdūla sarvān vānarapuṅgavān|| 27||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   27

स्त्रीभिः परिवृताः सर्वे ह्ययोध्यां यान्तु सीतया। तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल॥ २८॥
strībhiḥ parivṛtāḥ sarve hyayodhyāṃ yāntu sītayā| tathā tvamapi sarvābhiḥ strībhiḥ saha mahābala|| 28||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   28

अभित्वरय सुग्रीव गच्छामः प्लवगाधिप। एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा॥ २९॥
abhitvaraya sugrīva gacchāmaḥ plavagādhipa| evamuktastu sugrīvo rāmeṇāmitatejasā|| 29||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   29

वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः। प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य सोऽब्रवीत्॥ ३०॥
vānarādhipatiḥ śrīmāṃstaiśca sarvaiḥ samāvṛtaḥ| praviśyāntaḥpuraṃ śīghraṃ tārāmudvīkṣya so'bravīt|| 30||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   30

प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम्। राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया॥ ३१॥
priye tvaṃ saha nārībhirvānarāṇāṃ mahātmanām| rāghaveṇābhyanujñātā maithilīpriyakāmyayā|| 31||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   31

त्वर त्वमभिगच्छामो गृह्य वानरयोषितः। अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः॥ ३२॥
tvara tvamabhigacchāmo gṛhya vānarayoṣitaḥ| ayodhyāṃ darśayiṣyāmaḥ sarvā daśarathastriyaḥ|| 32||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   32

सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना। आहूय चाब्रवीत् सर्वा वानराणां तु योषितः॥ ३३॥
sugrīvasya vacaḥ śrutvā tārā sarvāṅgaśobhanā| āhūya cābravīt sarvā vānarāṇāṃ tu yoṣitaḥ|| 33||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   33

सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः। मम चापि प्रियं कार्यमयोध्यादर्शनेन च॥ ३४॥
sugrīveṇābhyanujñātā gantuṃ sarvaiśca vānaraiḥ| mama cāpi priyaṃ kāryamayodhyādarśanena ca|| 34||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   34

प्रवेशं चैव रामस्य पौरजानपदैः सह। विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च॥ ३५॥
praveśaṃ caiva rāmasya paurajānapadaiḥ saha| vibhūtiṃ caiva sarvāsāṃ strīṇāṃ daśarathasya ca|| 35||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   35

तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः। नेपथ्यविधिपूर्वं तु कृत्वा चापि प्रदक्षिणम्॥ ३६॥
tārayā cābhyanujñātāḥ sarvā vānarayoṣitaḥ| nepathyavidhipūrvaṃ tu kṛtvā cāpi pradakṣiṇam|| 36||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   36

अध्यारोहन् विमानं तत् सीतादर्शनकाङ्क्षया। ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः॥ ३७॥
adhyārohan vimānaṃ tat sītādarśanakāṅkṣayā| tābhiḥ sahotthitaṃ śīghraṃ vimānaṃ prekṣya rāghavaḥ|| 37||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   37

ऋष्यमूकसमीपे तु वैदेहीं पुनरब्रवीत्। दृश्यतेऽसौ महान् सीते सविद्युदिव तोयदः॥ ३८॥
ṛṣyamūkasamīpe tu vaidehīṃ punarabravīt| dṛśyate'sau mahān sīte savidyudiva toyadaḥ|| 38||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   38

ऋष्यमूको गिरिवरः काञ्चनैर्धातुभिर्वृतः। अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः॥ ३९॥
ṛṣyamūko girivaraḥ kāñcanairdhātubhirvṛtaḥ| atrāhaṃ vānarendreṇa sugrīveṇa samāgataḥ|| 39||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   39

समयश्च कृतः सीते वधार्थं वालिनो मया। एषा सा दृश्यते पम्पा नलिनी चित्रकानना॥ ४०॥
samayaśca kṛtaḥ sīte vadhārthaṃ vālino mayā| eṣā sā dṛśyate pampā nalinī citrakānanā|| 40||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   40

त्वया विहीनो यत्राहं विललाप सुदुःखितः। अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी॥ ४१॥
tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ| asyāstīre mayā dṛṣṭā śabarī dharmacāriṇī|| 41||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   41

अत्र योजनबाहुश्च कबन्धो निहतो मया। दृश्यतेऽसौ जनस्थाने श्रीमान् सीते वनस्पतिः॥ ४२॥
atra yojanabāhuśca kabandho nihato mayā| dṛśyate'sau janasthāne śrīmān sīte vanaspatiḥ|| 42||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   42

जटायुश्च महातेजास्तव हेतोर्विलासिनि। रावणेन हतो यत्र पक्षिणां प्रवरो बली॥ ४३॥
jaṭāyuśca mahātejāstava hetorvilāsini| rāvaṇena hato yatra pakṣiṇāṃ pravaro balī|| 43||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   43

खरश्च निहतो यत्र दूषणश्च निपातितः। त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः॥ ४४॥
kharaśca nihato yatra dūṣaṇaśca nipātitaḥ| triśirāśca mahāvīryo mayā bāṇairajihmagaiḥ|| 44||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   44

एतत् तदाश्रमपदमस्माकं वरवर्णिनि। पर्णशाला तथा चित्रा दृश्यते शुभदर्शने॥ ४५॥
etat tadāśramapadamasmākaṃ varavarṇini| parṇaśālā tathā citrā dṛśyate śubhadarśane|| 45||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   45

यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात्। एषा गोदावरी रम्या प्रसन्नसलिला शुभा॥ ४६॥
yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt| eṣā godāvarī ramyā prasannasalilā śubhā|| 46||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   46

अगस्त्यस्याश्रमश्चैव दृश्यते कदलीवृतः। दीप्तश्चैवाश्रमे ह्येष सुतीक्ष्णस्य महात्मनः॥ ४७॥
agastyasyāśramaścaiva dṛśyate kadalīvṛtaḥ| dīptaścaivāśrame hyeṣa sutīkṣṇasya mahātmanaḥ|| 47||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   47

दृश्यते चैव वैदेहि शरभङ्गाश्रमो महान्। उपयातः सहस्राक्षो यत्र शक्रः पुरंदरः॥ ४८॥
dṛśyate caiva vaidehi śarabhaṅgāśramo mahān| upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ|| 48||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   48

अस्मिन् देशे महाकायो विराधो निहतो मया। एते ते तापसा देवि दृश्यन्ते तनुमध्यमे॥ ४९॥
asmin deśe mahākāyo virādho nihato mayā| ete te tāpasā devi dṛśyante tanumadhyame|| 49||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   49

अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरोपमः। अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी॥ ५०॥
atriḥ kulapatiryatra sūryavaiśvānaropamaḥ| atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī|| 50||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   50

असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते। अत्र मां कैकयीपुत्रः प्रसादयितुमागतः॥ ५१॥
asau sutanu śailendraścitrakūṭaḥ prakāśate| atra māṃ kaikayīputraḥ prasādayitumāgataḥ|| 51||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   51

एषा सा यमुना रम्या दृश्यते चित्रकानना। भरद्वाजाश्रमः श्रीमान् दृश्यते चैष मैथिलि॥ ५२॥
eṣā sā yamunā ramyā dṛśyate citrakānanā| bharadvājāśramaḥ śrīmān dṛśyate caiṣa maithili|| 52||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   52

इयं च दृश्यते गङ्गा पुण्या त्रिपथगा नदी। नानाद्विजगणाकीर्णा सम्प्रपुष्पितकानना॥ ५३॥
iyaṃ ca dṛśyate gaṅgā puṇyā tripathagā nadī| nānādvijagaṇākīrṇā samprapuṣpitakānanā|| 53||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   53

शृङ्गवेरपुरं चैतद् गुहो यत्र सखा मम। एषा सा दृश्यते सीते सरयूर्यूपमालिनी॥ ५४॥
śṛṅgaverapuraṃ caitad guho yatra sakhā mama| eṣā sā dṛśyate sīte sarayūryūpamālinī|| 54||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   54

एषा सा दृश्यते सीते राजधानी पितुर्मम। अयोध्यां कुरु वैदेहि प्रणामं पुनरागता॥ ५५॥
eṣā sā dṛśyate sīte rājadhānī piturmama| ayodhyāṃ kuru vaidehi praṇāmaṃ punarāgatā|| 55||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   55

ततस्ते वानराः सर्वे राक्षसाः सविभीषणाः। उत्पत्योत्पत्य संहृष्टास्तां पुरीं ददृशुस्तदा॥ ५६॥
tataste vānarāḥ sarve rākṣasāḥ savibhīṣaṇāḥ| utpatyotpatya saṃhṛṣṭāstāṃ purīṃ dadṛśustadā|| 56||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   56

ततस्तु तां पाण्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिभिर्वृताम्। पुरीमपश्यन् प्लवगाः सराक्षसाः पुरीं महेन्द्रस्य यथामरावतीम्॥ ५७॥
tatastu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājibhirvṛtām| purīmapaśyan plavagāḥ sarākṣasāḥ purīṃ mahendrasya yathāmarāvatīm|| 57||

Kanda : Yuddha Kanda

Sarga :   123

Shloka :   57

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In