सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम्। शृणोषि कच्चिद् भगवन् सुभिक्षानामयं पुरे। कच्चित् स युक्तो भरतो जीवन्त्यपि च मातरः॥ २॥
PADACHEDA
सः अपृच्छत् अभिवाद्य एनम् भरद्वाजम् तपोधनम्। शृणोषि कच्चित् भगवन् सुभिक्ष-अनामयम् पुरे। कच्चित् स युक्तः भरतः जीवन्ति अपि च मातरः॥ २॥
TRANSLITERATION
saḥ apṛcchat abhivādya enam bharadvājam tapodhanam. śṛṇoṣi kaccit bhagavan subhikṣa-anāmayam pure. kaccit sa yuktaḥ bharataḥ jīvanti api ca mātaraḥ.. 2..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.