सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम्। शृणोषि कच्चिद् भगवन् सुभिक्षानामयं पुरे। कच्चित् स युक्तो भरतो जीवन्त्यपि च मातरः॥ २॥
PADACHEDA
सः अपृच्छत् अभिवाद्य एनम् भरद्वाजम् तपोधनम्। शृणोषि कच्चित् भगवन् सुभिक्ष-अनामयम् पुरे। कच्चित् स युक्तः भरतः जीवन्ति अपि च मातरः॥ २॥
TRANSLITERATION
saḥ apṛcchat abhivādya enam bharadvājam tapodhanam. śṛṇoṣi kaccit bhagavan subhikṣa-anāmayam pure. kaccit sa yuktaḥ bharataḥ jīvanti api ca mātaraḥ.. 2..