This overlay will guide you through the buttons:

| |
|
अयोध्यां तु समालोक्य चिन्तयामास राघवः। प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमः॥ १॥
ayodhyāṃ tu samālokya cintayāmāsa rāghavaḥ. priyakāmaḥ priyaṃ rāmastatastvaritavikramaḥ.. 1..
चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत्। उवाच धीमांस्तेजस्वी हनूमन्तं प्लवंगमम्॥ २॥
cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat. uvāca dhīmāṃstejasvī hanūmantaṃ plavaṃgamam.. 2..
अयोध्यां त्वरितो गत्वा शीघ्रं प्लवगसत्तम। जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे॥ ३॥
ayodhyāṃ tvarito gatvā śīghraṃ plavagasattama. jānīhi kaccit kuśalī jano nṛpatimandire.. 3..
शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम्। निषादाधिपतिं ब्रूहि कुशलं वचनान्मम॥ ४॥
śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram. niṣādādhipatiṃ brūhi kuśalaṃ vacanānmama.. 4..
श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम्। भविष्यति गुहः प्रीतः स ममात्मसमः सखा॥ ५॥
śrutvā tu māṃ kuśalinamarogaṃ vigatajvaram. bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā.. 5..
अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च। निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः॥ ६॥
ayodhyāyāśca te mārgaṃ pravṛttiṃ bharatasya ca. nivedayiṣyati prīto niṣādādhipatirguhaḥ.. 6..
भरतस्तु त्वया वाच्यः कुशलं वचनान्मम। सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम्॥ ७॥
bharatastu tvayā vācyaḥ kuśalaṃ vacanānmama. siddhārthaṃ śaṃsa māṃ tasmai sabhāryaṃ sahalakṣmaṇam.. 7..
हरणं चापि वैदेह्या रावणेन बलीयसा। सुग्रीवेण च संवादं वालिनश्च वधं रणे॥ ८॥
haraṇaṃ cāpi vaidehyā rāvaṇena balīyasā. sugrīveṇa ca saṃvādaṃ vālinaśca vadhaṃ raṇe.. 8..
मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया। लङ्घयित्वा महातोयमापगापतिमव्ययम्॥ ९॥
maithilyanveṣaṇaṃ caiva yathā cādhigatā tvayā. laṅghayitvā mahātoyamāpagāpatimavyayam.. 9..
उपयानं समुद्रस्य सागरस्य च दर्शनम्। यथा च कारितः सेतू रावणश्च यथा हतः॥ १०॥
upayānaṃ samudrasya sāgarasya ca darśanam. yathā ca kāritaḥ setū rāvaṇaśca yathā hataḥ.. 10..
वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च। महादेवप्रसादाच्च पित्रा मम समागमम्॥ ११॥
varadānaṃ mahendreṇa brahmaṇā varuṇena ca. mahādevaprasādācca pitrā mama samāgamam.. 11..
उपयातं च मां सौम्य भरताय निवेदय। सह राक्षसराजेन हरीणामीश्वरेण च॥ १२॥
upayātaṃ ca māṃ saumya bharatāya nivedaya. saha rākṣasarājena harīṇāmīśvareṇa ca.. 12..
जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः। उपायाति समृद्धार्थः सह मित्रैर्महाबलैः॥ १३॥
jitvā śatrugaṇān rāmaḥ prāpya cānuttamaṃ yaśaḥ. upāyāti samṛddhārthaḥ saha mitrairmahābalaiḥ.. 13..
एतच्छ्रुत्वा यमाकारं भजते भरतस्ततः। स च ते वेदितव्यः स्यात् सर्वं यच्चापि मां प्रति॥ १४॥
etacchrutvā yamākāraṃ bhajate bharatastataḥ. sa ca te veditavyaḥ syāt sarvaṃ yaccāpi māṃ prati.. 14..
ज्ञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च। तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषितेन च॥ १५॥
jñeyāḥ sarve ca vṛttāntā bharatasyeṅgitāni ca. tattvena mukhavarṇena dṛṣṭyā vyābhāṣitena ca.. 15..
सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम्। पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः॥ १६॥
sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam. pitṛpaitāmahaṃ rājyaṃ kasya nāvartayenmanaḥ.. 16..
संगत्या भरतः श्रीमान् राज्येनार्थी स्वयं भवेत्। प्रशास्तु वसुधां सर्वामखिलां रघुनन्दनः॥ १७॥
saṃgatyā bharataḥ śrīmān rājyenārthī svayaṃ bhavet. praśāstu vasudhāṃ sarvāmakhilāṃ raghunandanaḥ.. 17..
तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर। यावन्न दूरं याताः स्मः क्षिप्रमागन्तुमर्हसि॥ १८॥
tasya buddhiṃ ca vijñāya vyavasāyaṃ ca vānara. yāvanna dūraṃ yātāḥ smaḥ kṣipramāgantumarhasi.. 18..
इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः। मानुषं धारयन् रूपमयोध्यां त्वरितो ययौ॥ १९॥
iti pratisamādiṣṭo hanūmān mārutātmajaḥ. mānuṣaṃ dhārayan rūpamayodhyāṃ tvarito yayau.. 19..
अथोत्पपात वेगेन हनूमान् मारुतात्मजः। गरुत्मानिव वेगेन जिघृक्षन्नुरगोत्तमम्॥ २०॥
athotpapāta vegena hanūmān mārutātmajaḥ. garutmāniva vegena jighṛkṣannuragottamam.. 20..
लङ्घयित्वा पितृपथं विहगेन्द्रालयं शुभम्। गङ्गायमुनयोर्भीमं समतीत्य समागमम्॥ २१॥
laṅghayitvā pitṛpathaṃ vihagendrālayaṃ śubham. gaṅgāyamunayorbhīmaṃ samatītya samāgamam.. 21..
शृङ्गवेरपुरं प्राप्य गुहमासाद्य वीर्यवान्। स वाचा शुभया हृष्टो हनूमानिदमब्रवीत्॥ २२॥
śṛṅgaverapuraṃ prāpya guhamāsādya vīryavān. sa vācā śubhayā hṛṣṭo hanūmānidamabravīt.. 22..
सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः। ससीतः सह सौमित्रिः स त्वां कुशलमब्रवीत्॥ २३॥
sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ. sasītaḥ saha saumitriḥ sa tvāṃ kuśalamabravīt.. 23..
पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः। भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यत्रैव राघवम्॥ २४॥
pañcamīmadya rajanīmuṣitvā vacanānmuneḥ. bharadvājābhyanujñātaṃ drakṣyasyatraiva rāghavam.. 24..
एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः। उत्पपात महावेगाद् वेगवानविचारयन्॥ २५॥
evamuktvā mahātejāḥ samprahṛṣṭatanūruhaḥ. utpapāta mahāvegād vegavānavicārayan.. 25..
सोऽपश्यद् रामतीर्थं च नदीं वालुकिनीं तथा। वरूथीं गोमतीं चैव भीमं शालवनं तथा॥ २६॥
so'paśyad rāmatīrthaṃ ca nadīṃ vālukinīṃ tathā. varūthīṃ gomatīṃ caiva bhīmaṃ śālavanaṃ tathā.. 26..
प्रजाश्च बहुसाहस्रीः स्फीताञ्जनपदानपि। स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः॥ २७॥
prajāśca bahusāhasrīḥ sphītāñjanapadānapi. sa gatvā dūramadhvānaṃ tvaritaḥ kapikuñjaraḥ.. 27..
आससाद द्रुमान् फुल्लान् नन्दिग्रामसमीपगान्। सुराधिपस्योपवने यथा चैत्ररथे द्रुमान्॥ २८॥
āsasāda drumān phullān nandigrāmasamīpagān. surādhipasyopavane yathā caitrarathe drumān.. 28..
स्त्रीभिः सपुत्रैः पौत्रैश्च रममाणैः स्वलंकृतैः। क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम्॥ २९॥
strībhiḥ saputraiḥ pautraiśca ramamāṇaiḥ svalaṃkṛtaiḥ. krośamātre tvayodhyāyāścīrakṛṣṇājināmbaram.. 29..
ददर्श भरतं दीनं कृशमाश्रमवासिनम्। जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम्॥ ३०॥
dadarśa bharataṃ dīnaṃ kṛśamāśramavāsinam. jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam.. 30..
फलमूलाशिनं दान्तं तापसं धर्मचारिणम्। समुन्नतजटाभारं वल्कलाजिनवाससम्॥ ३१॥
phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam. samunnatajaṭābhāraṃ valkalājinavāsasam.. 31..
नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम्। पादुके ते पुरस्कृत्य प्रशासन्तं वसुंधराम्॥ ३२॥
niyataṃ bhāvitātmānaṃ brahmarṣisamatejasam. pāduke te puraskṛtya praśāsantaṃ vasuṃdharām.. 32..
चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात्। उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः॥ ३३॥
cāturvarṇyasya lokasya trātāraṃ sarvato bhayāt. upasthitamamātyaiśca śucibhiśca purohitaiḥ.. 33..
बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः। नहि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम्॥ ३४॥
balamukhyaiśca yuktaiśca kāṣāyāmbaradhāribhiḥ. nahi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram.. 34..
परिभोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः। तं धर्ममिव धर्मज्ञं देहबन्धमिवापरम्॥ ३५॥
paribhoktuṃ vyavasyanti paurā vai dharmavatsalāḥ. taṃ dharmamiva dharmajñaṃ dehabandhamivāparam.. 35..
उवाच प्राञ्जलिर्वाक्यं हनूमान् मारुतात्मजः। वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम्॥ ३६॥
uvāca prāñjalirvākyaṃ hanūmān mārutātmajaḥ. vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam.. 36..
अनुशोचसि काकुत्स्थं स त्वां कौशलमब्रवीत्। प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम्॥ ३७॥
anuśocasi kākutsthaṃ sa tvāṃ kauśalamabravīt. priyamākhyāmi te deva śokaṃ tyaja sudāruṇam.. 37..
अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह संगतः। निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम्॥ ३८॥
asmin muhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ. nihatya rāvaṇaṃ rāmaḥ pratilabhya ca maithilīm.. 38..
लक्ष्मणश्च महातेजा वैदेही च यशस्विनी। सीता समग्रा रामेण महेन्द्रेण शची यथा॥ ३९॥
lakṣmaṇaśca mahātejā vaidehī ca yaśasvinī. sītā samagrā rāmeṇa mahendreṇa śacī yathā.. 39..
एवमुक्तो हनुमता भरतः कैकयीसुतः। पपात सहसा हृष्टो हर्षान्मोहमुपागमत्॥ ४०॥
evamukto hanumatā bharataḥ kaikayīsutaḥ. papāta sahasā hṛṣṭo harṣānmohamupāgamat.. 40..
ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः। हनूमन्तमुवाचेदं भरतः प्रियवादिनम्॥ ४१॥
tato muhūrtādutthāya pratyāśvasya ca rāghavaḥ. hanūmantamuvācedaṃ bharataḥ priyavādinam.. 41..
अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात्। सिषेच भरतः श्रीमान् विपुलैरश्रुबिन्दुभिः॥ ४२॥
aśokajaiḥ prītimayaiḥ kapimāliṅgya sambhramāt. siṣeca bharataḥ śrīmān vipulairaśrubindubhiḥ.. 42..
देवो वा मानुषो वा त्वमनुक्रोशादिहागतः। प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम्॥ ४३॥
devo vā mānuṣo vā tvamanukrośādihāgataḥ. priyākhyānasya te saumya dadāmi bruvataḥ priyam.. 43..
गवां शतसहस्रं च ग्रामाणां च शतं परम्। सकुण्डलाः शुभाचारा भार्याः कन्यास्तु षोडश॥ ४४॥
gavāṃ śatasahasraṃ ca grāmāṇāṃ ca śataṃ param. sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāstu ṣoḍaśa.. 44..
हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः। सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः॥ ४५॥
hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ. sarvābharaṇasampannāḥ sampannāḥ kulajātibhiḥ.. 45..
निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तदाद्भुतोपमम्। प्रहर्षितो रामदिदृक्षयाभवत् पुनश्च हर्षादिदमब्रवीद् वचः॥ ४६॥
niśamya rāmāgamanaṃ nṛpātmajaḥ kapipravīrasya tadādbhutopamam. praharṣito rāmadidṛkṣayābhavat punaśca harṣādidamabravīd vacaḥ.. 46..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In