This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 125

Hanuman Meets Guha and Bharata

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
अयोध्यां तु समालोक्य चिन्तयामास राघवः। प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमः॥ १॥
ayodhyāṃ tu samālokya cintayāmāsa rāghavaḥ| priyakāmaḥ priyaṃ rāmastatastvaritavikramaḥ|| 1||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   1

चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत्। उवाच धीमांस्तेजस्वी हनूमन्तं प्लवंगमम्॥ २॥
cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat| uvāca dhīmāṃstejasvī hanūmantaṃ plavaṃgamam|| 2||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   2

अयोध्यां त्वरितो गत्वा शीघ्रं प्लवगसत्तम। जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे॥ ३॥
ayodhyāṃ tvarito gatvā śīghraṃ plavagasattama| jānīhi kaccit kuśalī jano nṛpatimandire|| 3||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   3

शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम्। निषादाधिपतिं ब्रूहि कुशलं वचनान्मम॥ ४॥
śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram| niṣādādhipatiṃ brūhi kuśalaṃ vacanānmama|| 4||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   4

श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम्। भविष्यति गुहः प्रीतः स ममात्मसमः सखा॥ ५॥
śrutvā tu māṃ kuśalinamarogaṃ vigatajvaram| bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā|| 5||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   5

अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च। निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः॥ ६॥
ayodhyāyāśca te mārgaṃ pravṛttiṃ bharatasya ca| nivedayiṣyati prīto niṣādādhipatirguhaḥ|| 6||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   6

भरतस्तु त्वया वाच्यः कुशलं वचनान्मम। सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम्॥ ७॥
bharatastu tvayā vācyaḥ kuśalaṃ vacanānmama| siddhārthaṃ śaṃsa māṃ tasmai sabhāryaṃ sahalakṣmaṇam|| 7||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   7

हरणं चापि वैदेह्या रावणेन बलीयसा। सुग्रीवेण च संवादं वालिनश्च वधं रणे॥ ८॥
haraṇaṃ cāpi vaidehyā rāvaṇena balīyasā| sugrīveṇa ca saṃvādaṃ vālinaśca vadhaṃ raṇe|| 8||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   8

मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया। लङ्घयित्वा महातोयमापगापतिमव्ययम्॥ ९॥
maithilyanveṣaṇaṃ caiva yathā cādhigatā tvayā| laṅghayitvā mahātoyamāpagāpatimavyayam|| 9||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   9

उपयानं समुद्रस्य सागरस्य च दर्शनम्। यथा च कारितः सेतू रावणश्च यथा हतः॥ १०॥
upayānaṃ samudrasya sāgarasya ca darśanam| yathā ca kāritaḥ setū rāvaṇaśca yathā hataḥ|| 10||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   10

वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च। महादेवप्रसादाच्च पित्रा मम समागमम्॥ ११॥
varadānaṃ mahendreṇa brahmaṇā varuṇena ca| mahādevaprasādācca pitrā mama samāgamam|| 11||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   11

उपयातं च मां सौम्य भरताय निवेदय। सह राक्षसराजेन हरीणामीश्वरेण च॥ १२॥
upayātaṃ ca māṃ saumya bharatāya nivedaya| saha rākṣasarājena harīṇāmīśvareṇa ca|| 12||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   12

जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः। उपायाति समृद्धार्थः सह मित्रैर्महाबलैः॥ १३॥
jitvā śatrugaṇān rāmaḥ prāpya cānuttamaṃ yaśaḥ| upāyāti samṛddhārthaḥ saha mitrairmahābalaiḥ|| 13||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   13

एतच्छ्रुत्वा यमाकारं भजते भरतस्ततः। स च ते वेदितव्यः स्यात् सर्वं यच्चापि मां प्रति॥ १४॥
etacchrutvā yamākāraṃ bhajate bharatastataḥ| sa ca te veditavyaḥ syāt sarvaṃ yaccāpi māṃ prati|| 14||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   14

ज्ञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च। तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषितेन च॥ १५॥
jñeyāḥ sarve ca vṛttāntā bharatasyeṅgitāni ca| tattvena mukhavarṇena dṛṣṭyā vyābhāṣitena ca|| 15||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   15

सर्वकामसमृद्धं हि हस्त्यश्वरथसंकुलम्। पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः॥ १६॥
sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam| pitṛpaitāmahaṃ rājyaṃ kasya nāvartayenmanaḥ|| 16||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   16

संगत्या भरतः श्रीमान् राज्येनार्थी स्वयं भवेत्। प्रशास्तु वसुधां सर्वामखिलां रघुनन्दनः॥ १७॥
saṃgatyā bharataḥ śrīmān rājyenārthī svayaṃ bhavet| praśāstu vasudhāṃ sarvāmakhilāṃ raghunandanaḥ|| 17||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   17

तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर। यावन्न दूरं याताः स्मः क्षिप्रमागन्तुमर्हसि॥ १८॥
tasya buddhiṃ ca vijñāya vyavasāyaṃ ca vānara| yāvanna dūraṃ yātāḥ smaḥ kṣipramāgantumarhasi|| 18||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   18

इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः। मानुषं धारयन् रूपमयोध्यां त्वरितो ययौ॥ १९॥
iti pratisamādiṣṭo hanūmān mārutātmajaḥ| mānuṣaṃ dhārayan rūpamayodhyāṃ tvarito yayau|| 19||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   19

अथोत्पपात वेगेन हनूमान् मारुतात्मजः। गरुत्मानिव वेगेन जिघृक्षन्नुरगोत्तमम्॥ २०॥
athotpapāta vegena hanūmān mārutātmajaḥ| garutmāniva vegena jighṛkṣannuragottamam|| 20||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   20

लङ्घयित्वा पितृपथं विहगेन्द्रालयं शुभम्। गङ्गायमुनयोर्भीमं समतीत्य समागमम्॥ २१॥
laṅghayitvā pitṛpathaṃ vihagendrālayaṃ śubham| gaṅgāyamunayorbhīmaṃ samatītya samāgamam|| 21||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   21

शृङ्गवेरपुरं प्राप्य गुहमासाद्य वीर्यवान्। स वाचा शुभया हृष्टो हनूमानिदमब्रवीत्॥ २२॥
śṛṅgaverapuraṃ prāpya guhamāsādya vīryavān| sa vācā śubhayā hṛṣṭo hanūmānidamabravīt|| 22||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   22

सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः। ससीतः सह सौमित्रिः स त्वां कुशलमब्रवीत्॥ २३॥
sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ| sasītaḥ saha saumitriḥ sa tvāṃ kuśalamabravīt|| 23||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   23

पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः। भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यत्रैव राघवम्॥ २४॥
pañcamīmadya rajanīmuṣitvā vacanānmuneḥ| bharadvājābhyanujñātaṃ drakṣyasyatraiva rāghavam|| 24||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   24

एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः। उत्पपात महावेगाद् वेगवानविचारयन्॥ २५॥
evamuktvā mahātejāḥ samprahṛṣṭatanūruhaḥ| utpapāta mahāvegād vegavānavicārayan|| 25||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   25

सोऽपश्यद् रामतीर्थं च नदीं वालुकिनीं तथा। वरूथीं गोमतीं चैव भीमं शालवनं तथा॥ २६॥
so'paśyad rāmatīrthaṃ ca nadīṃ vālukinīṃ tathā| varūthīṃ gomatīṃ caiva bhīmaṃ śālavanaṃ tathā|| 26||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   26

प्रजाश्च बहुसाहस्रीः स्फीताञ्जनपदानपि। स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः॥ २७॥
prajāśca bahusāhasrīḥ sphītāñjanapadānapi| sa gatvā dūramadhvānaṃ tvaritaḥ kapikuñjaraḥ|| 27||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   27

आससाद द्रुमान् फुल्लान् नन्दिग्रामसमीपगान्। सुराधिपस्योपवने यथा चैत्ररथे द्रुमान्॥ २८॥
āsasāda drumān phullān nandigrāmasamīpagān| surādhipasyopavane yathā caitrarathe drumān|| 28||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   28

स्त्रीभिः सपुत्रैः पौत्रैश्च रममाणैः स्वलंकृतैः। क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम्॥ २९॥
strībhiḥ saputraiḥ pautraiśca ramamāṇaiḥ svalaṃkṛtaiḥ| krośamātre tvayodhyāyāścīrakṛṣṇājināmbaram|| 29||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   29

ददर्श भरतं दीनं कृशमाश्रमवासिनम्। जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम्॥ ३०॥
dadarśa bharataṃ dīnaṃ kṛśamāśramavāsinam| jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam|| 30||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   30

फलमूलाशिनं दान्तं तापसं धर्मचारिणम्। समुन्नतजटाभारं वल्कलाजिनवाससम्॥ ३१॥
phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam| samunnatajaṭābhāraṃ valkalājinavāsasam|| 31||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   31

नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम्। पादुके ते पुरस्कृत्य प्रशासन्तं वसुंधराम्॥ ३२॥
niyataṃ bhāvitātmānaṃ brahmarṣisamatejasam| pāduke te puraskṛtya praśāsantaṃ vasuṃdharām|| 32||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   32

चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात्। उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः॥ ३३॥
cāturvarṇyasya lokasya trātāraṃ sarvato bhayāt| upasthitamamātyaiśca śucibhiśca purohitaiḥ|| 33||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   33

बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः। नहि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम्॥ ३४॥
balamukhyaiśca yuktaiśca kāṣāyāmbaradhāribhiḥ| nahi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram|| 34||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   34

परिभोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः। तं धर्ममिव धर्मज्ञं देहबन्धमिवापरम्॥ ३५॥
paribhoktuṃ vyavasyanti paurā vai dharmavatsalāḥ| taṃ dharmamiva dharmajñaṃ dehabandhamivāparam|| 35||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   35

उवाच प्राञ्जलिर्वाक्यं हनूमान् मारुतात्मजः। वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम्॥ ३६॥
uvāca prāñjalirvākyaṃ hanūmān mārutātmajaḥ| vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam|| 36||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   36

अनुशोचसि काकुत्स्थं स त्वां कौशलमब्रवीत्। प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम्॥ ३७॥
anuśocasi kākutsthaṃ sa tvāṃ kauśalamabravīt| priyamākhyāmi te deva śokaṃ tyaja sudāruṇam|| 37||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   37

अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह संगतः। निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम्॥ ३८॥
asmin muhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ| nihatya rāvaṇaṃ rāmaḥ pratilabhya ca maithilīm|| 38||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   38

लक्ष्मणश्च महातेजा वैदेही च यशस्विनी। सीता समग्रा रामेण महेन्द्रेण शची यथा॥ ३९॥
lakṣmaṇaśca mahātejā vaidehī ca yaśasvinī| sītā samagrā rāmeṇa mahendreṇa śacī yathā|| 39||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   39

एवमुक्तो हनुमता भरतः कैकयीसुतः। पपात सहसा हृष्टो हर्षान्मोहमुपागमत्॥ ४०॥
evamukto hanumatā bharataḥ kaikayīsutaḥ| papāta sahasā hṛṣṭo harṣānmohamupāgamat|| 40||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   40

ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः। हनूमन्तमुवाचेदं भरतः प्रियवादिनम्॥ ४१॥
tato muhūrtādutthāya pratyāśvasya ca rāghavaḥ| hanūmantamuvācedaṃ bharataḥ priyavādinam|| 41||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   41

अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात्। सिषेच भरतः श्रीमान् विपुलैरश्रुबिन्दुभिः॥ ४२॥
aśokajaiḥ prītimayaiḥ kapimāliṅgya sambhramāt| siṣeca bharataḥ śrīmān vipulairaśrubindubhiḥ|| 42||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   42

देवो वा मानुषो वा त्वमनुक्रोशादिहागतः। प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम्॥ ४३॥
devo vā mānuṣo vā tvamanukrośādihāgataḥ| priyākhyānasya te saumya dadāmi bruvataḥ priyam|| 43||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   43

गवां शतसहस्रं च ग्रामाणां च शतं परम्। सकुण्डलाः शुभाचारा भार्याः कन्यास्तु षोडश॥ ४४॥
gavāṃ śatasahasraṃ ca grāmāṇāṃ ca śataṃ param| sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāstu ṣoḍaśa|| 44||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   44

हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः। सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः॥ ४५॥
hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ| sarvābharaṇasampannāḥ sampannāḥ kulajātibhiḥ|| 45||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   45

निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तदाद्भुतोपमम्। प्रहर्षितो रामदिदृक्षयाभवत् पुनश्च हर्षादिदमब्रवीद् वचः॥ ४६॥
niśamya rāmāgamanaṃ nṛpātmajaḥ kapipravīrasya tadādbhutopamam| praharṣito rāmadidṛkṣayābhavat punaśca harṣādidamabravīd vacaḥ|| 46||

Kanda : Yuddha Kanda

Sarga :   125

Shloka :   46

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In