This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 127

Rama Reaches Ayodhya

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः। हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा॥ १॥
śrutvā tu paramānandaṃ bharataḥ satyavikramaḥ| hṛṣṭamājñāpayāmāsa śatrughnaṃ paravīrahā|| 1||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   1

दैवतानि च सर्वाणि चैत्यानि नगरस्य च। सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः॥ २॥
daivatāni ca sarvāṇi caityāni nagarasya ca| sugandhamālyairvāditrairarcantu śucayo narāḥ|| 2||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   2

सूताः स्तुतिपुराणज्ञाः सर्वे वैतालिकास्तथा। सर्वे वादित्रकुशला गणिकाश्चैव सर्वशः॥ ३॥
sūtāḥ stutipurāṇajñāḥ sarve vaitālikāstathā| sarve vāditrakuśalā gaṇikāścaiva sarvaśaḥ|| 3||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   3

राजदारास्तथामात्याः सैन्याः सेनाङ्गनागणाः। ब्राह्मणाश्च सराजन्याः श्रेणीमुख्यास्तथा गणाः॥ ४॥
rājadārāstathāmātyāḥ sainyāḥ senāṅganāgaṇāḥ| brāhmaṇāśca sarājanyāḥ śreṇīmukhyāstathā gaṇāḥ|| 4||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   4

अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम्। भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा॥ ५॥
abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham| bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā|| 5||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   5

विष्टीरनेकसाहस्रीश्चोदयामास भागशः। समीकुरुत निम्नानि विषमाणि समानि च॥ ६॥
viṣṭīranekasāhasrīścodayāmāsa bhāgaśaḥ| samīkuruta nimnāni viṣamāṇi samāni ca|| 6||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   6

स्थानानि च निरस्यन्तां नन्दिग्रामादितः परम्। सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा॥ ७॥
sthānāni ca nirasyantāṃ nandigrāmāditaḥ param| siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā|| 7||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   7

ततोऽभ्यवकिरन्त्वन्ये लाजैः पुष्पैश्च सर्वतः। समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे॥ ८॥
tato'bhyavakirantvanye lājaiḥ puṣpaiśca sarvataḥ| samucchritapatākāstu rathyāḥ puravarottame|| 8||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   8

शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति। स्रग्दाममुक्तपुष्पैश्च सुवर्णैः पञ्चवर्णकैः॥ ९॥
śobhayantu ca veśmāni sūryasyodayanaṃ prati| sragdāmamuktapuṣpaiśca suvarṇaiḥ pañcavarṇakaiḥ|| 9||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   9

राजमार्गमसम्बाधं किरन्तु शतशो नराः। ततस्तच्छासनं श्रुत्वा शत्रुघ्नस्य मुदान्विताः॥ १०॥
rājamārgamasambādhaṃ kirantu śataśo narāḥ| tatastacchāsanaṃ śrutvā śatrughnasya mudānvitāḥ|| 10||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   10

धृष्टिर्जयन्तो विजयः सिद्धार्थश्चार्थसाधकः। अशोको मन्त्रपालश्च सुमन्त्रश्चापि निर्ययुः॥ ११॥
dhṛṣṭirjayanto vijayaḥ siddhārthaścārthasādhakaḥ| aśoko mantrapālaśca sumantraścāpi niryayuḥ|| 11||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   11

मत्तैर्नागसहस्रैश्च सध्वजैः सुविभूषितैः। अपरे हेमकक्षाभिः सगजाभिः करेणुभिः॥ १२॥
mattairnāgasahasraiśca sadhvajaiḥ suvibhūṣitaiḥ| apare hemakakṣābhiḥ sagajābhiḥ kareṇubhiḥ|| 12||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   12

निर्ययुस्तुरगाक्रान्ता रथैश्च सुमहारथाः। शक्त्यृष्टिपाशहस्तानां सध्वजानां पताकिनाम्॥ १३॥
niryayusturagākrāntā rathaiśca sumahārathāḥ| śaktyṛṣṭipāśahastānāṃ sadhvajānāṃ patākinām|| 13||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   13

तुरगाणां सहस्रैश्च मुख्यैर्मुख्यतरान्वितैः। पदातीनां सहस्रैश्च वीराः परिवृता ययुः॥ १४॥
turagāṇāṃ sahasraiśca mukhyairmukhyatarānvitaiḥ| padātīnāṃ sahasraiśca vīrāḥ parivṛtā yayuḥ|| 14||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   14

ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः। कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः॥ १५॥
tato yānānyupārūḍhāḥ sarvā daśarathastriyaḥ| kausalyāṃ pramukhe kṛtvā sumitrāṃ cāpi niryayuḥ|| 15||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   15

कैकेय्या सहिताः सर्वा नन्दिग्राममुपागमन्॥ १६॥
kaikeyyā sahitāḥ sarvā nandigrāmamupāgaman|| 16||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   16

द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः। माल्यमोदकहस्तैश्च मन्त्रिभिर्भरतो वृतः॥ १७॥
dvijātimukhyairdharmātmā śreṇīmukhyaiḥ sanaigamaiḥ| mālyamodakahastaiśca mantribhirbharato vṛtaḥ|| 17||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   17

शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिनन्दितः। आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः॥ १८॥
śaṅkhabherīninādaiśca bandibhiścābhinanditaḥ| āryapādau gṛhītvā tu śirasā dharmakovidaḥ|| 18||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   18

पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम्। शुक्ले च वालव्यजने राजार्हे हेमभूषिते॥ १९॥
pāṇḍuraṃ chatramādāya śuklamālyopaśobhitam| śukle ca vālavyajane rājārhe hemabhūṣite|| 19||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   19

उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः। भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः॥ २०॥
upavāsakṛśo dīnaścīrakṛṣṇājināmbaraḥ| bhrāturāgamanaṃ śrutvā tatpūrvaṃ harṣamāgataḥ|| 20||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   20

प्रत्युद्ययौ यदा रामं महात्मा सचिवैः सह। अश्वानां खुरशब्दैश्च रथनेमिस्वनेन च॥ २१॥
pratyudyayau yadā rāmaṃ mahātmā sacivaiḥ saha| aśvānāṃ khuraśabdaiśca rathanemisvanena ca|| 21||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   21

शङ्खदुन्दुभिनादेन संचचालेव मेदिनी। गजानां बृंहितैश्चापि शङ्खदुन्दुभिनिःस्वनैः॥ २२॥
śaṅkhadundubhinādena saṃcacāleva medinī| gajānāṃ bṛṃhitaiścāpi śaṅkhadundubhiniḥsvanaiḥ|| 22||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   22

कृत्स्नं तु नगरं तत् तु नन्दिग्राममुपागमत्। समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम्॥ २३॥
kṛtsnaṃ tu nagaraṃ tat tu nandigrāmamupāgamat| samīkṣya bharato vākyamuvāca pavanātmajam|| 23||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   23

कच्चिन्न खलु कापेयी सेव्यते चलचित्तता। नहि पश्यामि काकुत्स्थं राममार्यं परंतपम्॥ २४॥
kaccinna khalu kāpeyī sevyate calacittatā| nahi paśyāmi kākutsthaṃ rāmamāryaṃ paraṃtapam|| 24||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   24

कच्चिन्न चानुदृश्यन्ते कपयः कामरूपिणः। अथैवमुक्ते वचने हनूमानिदमब्रवीत्॥ २५॥
kaccinna cānudṛśyante kapayaḥ kāmarūpiṇaḥ| athaivamukte vacane hanūmānidamabravīt|| 25||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   25

अर्थ्यं विज्ञापयन्नेव भरतं सत्यविक्रमम्। सदाफलान् कुसुमितान् वृक्षान् प्राप्य मधुस्रवान्॥ २६॥
arthyaṃ vijñāpayanneva bharataṃ satyavikramam| sadāphalān kusumitān vṛkṣān prāpya madhusravān|| 26||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   26

भरद्वाजप्रसादेन मत्तभ्रमरनादितान्। तस्य चैव वरो दत्तो वासवेन परंतप॥ २७॥
bharadvājaprasādena mattabhramaranāditān| tasya caiva varo datto vāsavena paraṃtapa|| 27||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   27

ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम्। निःस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम्॥ २८॥
sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam| niḥsvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām|| 28||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   28

मन्ये वानरसेना सा नदीं तरति गोमतीम्। रजोवर्षं समुद्भूतं पश्य सालवनं प्रति॥ २९॥
manye vānarasenā sā nadīṃ tarati gomatīm| rajovarṣaṃ samudbhūtaṃ paśya sālavanaṃ prati|| 29||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   29

मन्ये सालवनं रम्यं लोलयन्ति प्लवंगमाः। तदेतद् दृश्यते दूराद् विमानं चन्द्रसंनिभम्॥ ३०॥
manye sālavanaṃ ramyaṃ lolayanti plavaṃgamāḥ| tadetad dṛśyate dūrād vimānaṃ candrasaṃnibham|| 30||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   30

विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम्। रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना॥ ३१॥
vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam| rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā|| 31||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   31

तरुणादित्यसंकाशं विमानं रामवाहनम्। धनदस्य प्रसादेन दिव्यमेतन्मनोजवम्॥ ३२॥
taruṇādityasaṃkāśaṃ vimānaṃ rāmavāhanam| dhanadasya prasādena divyametanmanojavam|| 32||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   32

एतस्मिन् भ्रातरौ वीरौ वैदेह्या सह राघवौ। सुग्रीवश्च महातेजा राक्षसश्च विभीषणः॥ ३३॥
etasmin bhrātarau vīrau vaidehyā saha rāghavau| sugrīvaśca mahātejā rākṣasaśca vibhīṣaṇaḥ|| 33||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   33

ततो हर्षसमुद्भूतो निःस्वनो दिवमस्पृशत्। स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तिते॥ ३४॥
tato harṣasamudbhūto niḥsvano divamaspṛśat| strībālayuvavṛddhānāṃ rāmo'yamiti kīrtite|| 34||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   34

रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः। ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे॥ ३५॥
rathakuñjaravājibhyaste'vatīrya mahīṃ gatāḥ| dadṛśustaṃ vimānasthaṃ narāḥ somamivāmbare|| 35||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   35

प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः। यथार्थेनार्घ्यपाद्याद्यैस्ततो राममपूजयत्॥ ३६॥
prāñjalirbharato bhūtvā prahṛṣṭo rāghavonmukhaḥ| yathārthenārghyapādyādyaistato rāmamapūjayat|| 36||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   36

मनसा ब्रह्मणा सृष्टे विमाने भरताग्रजः। रराज पृथुदीर्घाक्षो वज्रपाणिरिवामरः॥ ३७॥
manasā brahmaṇā sṛṣṭe vimāne bharatāgrajaḥ| rarāja pṛthudīrghākṣo vajrapāṇirivāmaraḥ|| 37||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   37

ततो विमानाग्रगतं भरतो भ्रातरं तदा। ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम्॥ ३८॥
tato vimānāgragataṃ bharato bhrātaraṃ tadā| vavande praṇato rāmaṃ merusthamiva bhāskaram|| 38||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   38

ततो रामाभ्यनुज्ञातं तद् विमानमनुत्तमम्। हंसयुक्तं महावेगं निपपात महीतलम्॥ ३९॥
tato rāmābhyanujñātaṃ tad vimānamanuttamam| haṃsayuktaṃ mahāvegaṃ nipapāta mahītalam|| 39||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   39

आरोपितो विमानं तद् भरतः सत्यविक्रमः। राममासाद्य मुदितः पुनरेवाभ्यवादयत्॥ ४०॥
āropito vimānaṃ tad bharataḥ satyavikramaḥ| rāmamāsādya muditaḥ punarevābhyavādayat|| 40||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   40

तं समुत्थाय काकुत्स्थश्चिरस्याक्षिपथं गतम्। अङ्के भरतमारोप्य मुदितः परिषस्वजे॥ ४१॥
taṃ samutthāya kākutsthaścirasyākṣipathaṃ gatam| aṅke bharatamāropya muditaḥ pariṣasvaje|| 41||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   41

ततो लक्ष्मणमासाद्य वैदेहीं च परंतपः। अथाभ्यवादयत् प्रीतो भरतो नाम चाब्रवीत्॥ ४२॥
tato lakṣmaṇamāsādya vaidehīṃ ca paraṃtapaḥ| athābhyavādayat prīto bharato nāma cābravīt|| 42||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   42

सुग्रीवं केकयीपुत्रो जाम्बवन्तमथाङ्गदम्। मैन्दं च द्विविदं नीलमृषभं चैव सस्वजे॥ ४३॥
sugrīvaṃ kekayīputro jāmbavantamathāṅgadam| maindaṃ ca dvividaṃ nīlamṛṣabhaṃ caiva sasvaje|| 43||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   43

सुषेणं च नलं चैव गवाक्षं गन्धमादनम्। शरभं पनसं चैव परितः परिषस्वजे॥ ४४॥
suṣeṇaṃ ca nalaṃ caiva gavākṣaṃ gandhamādanam| śarabhaṃ panasaṃ caiva paritaḥ pariṣasvaje|| 44||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   44

ते कृत्वा मानुषं रूपं वानराः कामरूपिणः। कुशलं पर्यपृच्छंस्ते प्रहृष्टा भरतं तदा॥ ४५॥
te kṛtvā mānuṣaṃ rūpaṃ vānarāḥ kāmarūpiṇaḥ| kuśalaṃ paryapṛcchaṃste prahṛṣṭā bharataṃ tadā|| 45||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   45

अथाब्रवीद् राजपुत्रः सुग्रीवं वानरर्षभम्। परिष्वज्य महातेजा भरतो धर्मिणां वरः॥ ४६॥
athābravīd rājaputraḥ sugrīvaṃ vānararṣabham| pariṣvajya mahātejā bharato dharmiṇāṃ varaḥ|| 46||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   46

त्वमस्माकं चतुर्णां वै भ्राता सुग्रीव पञ्चमः। सौहृदाज्जायते मित्रमपकारोऽरिलक्षणम्॥ ४७॥
tvamasmākaṃ caturṇāṃ vai bhrātā sugrīva pañcamaḥ| sauhṛdājjāyate mitramapakāro'rilakṣaṇam|| 47||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   47

विभीषणं च भरतः सान्त्ववाक्यमथाब्रवीत्। दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम्॥ ४८॥
vibhīṣaṇaṃ ca bharataḥ sāntvavākyamathābravīt| diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram|| 48||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   48

शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम्। सीतायाश्चरणौ वीरो विनयादभ्यवादयत्॥ ४९॥
śatrughnaśca tadā rāmamabhivādya salakṣmaṇam| sītāyāścaraṇau vīro vinayādabhyavādayat|| 49||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   49

रामो मातरमासाद्य विवर्णां शोककर्शिताम्। जग्राह प्रणतः पादौ मनो मातुः प्रहर्षयन्॥ ५०॥
rāmo mātaramāsādya vivarṇāṃ śokakarśitām| jagrāha praṇataḥ pādau mano mātuḥ praharṣayan|| 50||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   50

अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम्। स मातॄश्च ततः सर्वाः पुरोहितमुपागमत्॥ ५१॥
abhivādya sumitrāṃ ca kaikeyīṃ ca yaśasvinīm| sa mātṝśca tataḥ sarvāḥ purohitamupāgamat|| 51||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   51

स्वागतं ते महाबाहो कौसल्यानन्दवर्धन। इति प्राञ्जलयः सर्वे नागरा राममब्रुवन्॥ ५२॥
svāgataṃ te mahābāho kausalyānandavardhana| iti prāñjalayaḥ sarve nāgarā rāmamabruvan|| 52||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   52

तान्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः। व्याकोशानीव पद्मानि ददर्श भरताग्रजः॥ ५३॥
tānyañjalisahasrāṇi pragṛhītāni nāgaraiḥ| vyākośānīva padmāni dadarśa bharatāgrajaḥ|| 53||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   53

पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम्। चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित्॥ ५४॥
pāduke te tu rāmasya gṛhītvā bharataḥ svayam| caraṇābhyāṃ narendrasya yojayāmāsa dharmavit|| 54||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   54

अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः। एतत् ते सकलं राज्यं न्यासं निर्यातितं मया॥ ५५॥
abravīcca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ| etat te sakalaṃ rājyaṃ nyāsaṃ niryātitaṃ mayā|| 55||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   55

अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः। यत् त्वां पश्यामि राजानमयोध्यां पुनरागतम्॥ ५६॥
adya janma kṛtārthaṃ me saṃvṛttaśca manorathaḥ| yat tvāṃ paśyāmi rājānamayodhyāṃ punarāgatam|| 56||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   56

अवेक्षतां भवान् कोशं कोष्ठागारं गृहं बलम्। भवतस्तेजसा सर्वं कृतं दशगुणं मया॥ ५७॥
avekṣatāṃ bhavān kośaṃ koṣṭhāgāraṃ gṛhaṃ balam| bhavatastejasā sarvaṃ kṛtaṃ daśaguṇaṃ mayā|| 57||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   57

तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम्। मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः॥ ५८॥
tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam| mumucurvānarā bāṣpaṃ rākṣasaśca vibhīṣaṇaḥ|| 58||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   58

ततः प्रहर्षाद् भरतमङ्कमारोप्य राघवः। ययौ तेन विमानेन ससैन्यो भरताश्रमम्॥ ५९॥
tataḥ praharṣād bharatamaṅkamāropya rāghavaḥ| yayau tena vimānena sasainyo bharatāśramam|| 59||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   59

भरताश्रममासाद्य ससैन्यो राघवस्तदा। अवतीर्य विमानाग्रादवतस्थे महीतले॥ ६०॥
bharatāśramamāsādya sasainyo rāghavastadā| avatīrya vimānāgrādavatasthe mahītale|| 60||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   60

अब्रवीत् तु तदा रामस्तद् विमानमनुत्तमम्। वह वैश्रवणं देवमनुजानामि गम्यताम्॥ ६१॥
abravīt tu tadā rāmastad vimānamanuttamam| vaha vaiśravaṇaṃ devamanujānāmi gamyatām|| 61||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   61

ततो रामाभ्यनुज्ञातं तद् विमानमनुत्तमम्। उत्तरां दिशमुद्दिश्य जगाम धनदालयम्॥ ६२॥
tato rāmābhyanujñātaṃ tad vimānamanuttamam| uttarāṃ diśamuddiśya jagāma dhanadālayam|| 62||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   62

विमानं पुष्पकं दिव्यं संगृहीतं तु रक्षसा। अगमद् धनदं वेगाद् रामवाक्यप्रचोदितम्॥ ६३॥
vimānaṃ puṣpakaṃ divyaṃ saṃgṛhītaṃ tu rakṣasā| agamad dhanadaṃ vegād rāmavākyapracoditam|| 63||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   63

पुरोहितस्यात्मसखस्य राघवो बृहस्पतेः शक्र इवामराधिपः। निपीड्य पादौ पृथगासने शुभे सहैव तेनोपविवेश वीर्यवान्॥ ६४॥
purohitasyātmasakhasya rāghavo bṛhaspateḥ śakra ivāmarādhipaḥ| nipīḍya pādau pṛthagāsane śubhe sahaiva tenopaviveśa vīryavān|| 64||

Kanda : Yuddha Kanda

Sarga :   127

Shloka :   64

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In