This overlay will guide you through the buttons:

| |
|
श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः। हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा॥ १॥
śrutvā tu paramānandaṃ bharataḥ satyavikramaḥ. hṛṣṭamājñāpayāmāsa śatrughnaṃ paravīrahā.. 1..
दैवतानि च सर्वाणि चैत्यानि नगरस्य च। सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः॥ २॥
daivatāni ca sarvāṇi caityāni nagarasya ca. sugandhamālyairvāditrairarcantu śucayo narāḥ.. 2..
सूताः स्तुतिपुराणज्ञाः सर्वे वैतालिकास्तथा। सर्वे वादित्रकुशला गणिकाश्चैव सर्वशः॥ ३॥
sūtāḥ stutipurāṇajñāḥ sarve vaitālikāstathā. sarve vāditrakuśalā gaṇikāścaiva sarvaśaḥ.. 3..
राजदारास्तथामात्याः सैन्याः सेनाङ्गनागणाः। ब्राह्मणाश्च सराजन्याः श्रेणीमुख्यास्तथा गणाः॥ ४॥
rājadārāstathāmātyāḥ sainyāḥ senāṅganāgaṇāḥ. brāhmaṇāśca sarājanyāḥ śreṇīmukhyāstathā gaṇāḥ.. 4..
अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम्। भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा॥ ५॥
abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham. bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā.. 5..
विष्टीरनेकसाहस्रीश्चोदयामास भागशः। समीकुरुत निम्नानि विषमाणि समानि च॥ ६॥
viṣṭīranekasāhasrīścodayāmāsa bhāgaśaḥ. samīkuruta nimnāni viṣamāṇi samāni ca.. 6..
स्थानानि च निरस्यन्तां नन्दिग्रामादितः परम्। सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा॥ ७॥
sthānāni ca nirasyantāṃ nandigrāmāditaḥ param. siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā.. 7..
ततोऽभ्यवकिरन्त्वन्ये लाजैः पुष्पैश्च सर्वतः। समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे॥ ८॥
tato'bhyavakirantvanye lājaiḥ puṣpaiśca sarvataḥ. samucchritapatākāstu rathyāḥ puravarottame.. 8..
शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति। स्रग्दाममुक्तपुष्पैश्च सुवर्णैः पञ्चवर्णकैः॥ ९॥
śobhayantu ca veśmāni sūryasyodayanaṃ prati. sragdāmamuktapuṣpaiśca suvarṇaiḥ pañcavarṇakaiḥ.. 9..
राजमार्गमसम्बाधं किरन्तु शतशो नराः। ततस्तच्छासनं श्रुत्वा शत्रुघ्नस्य मुदान्विताः॥ १०॥
rājamārgamasambādhaṃ kirantu śataśo narāḥ. tatastacchāsanaṃ śrutvā śatrughnasya mudānvitāḥ.. 10..
धृष्टिर्जयन्तो विजयः सिद्धार्थश्चार्थसाधकः। अशोको मन्त्रपालश्च सुमन्त्रश्चापि निर्ययुः॥ ११॥
dhṛṣṭirjayanto vijayaḥ siddhārthaścārthasādhakaḥ. aśoko mantrapālaśca sumantraścāpi niryayuḥ.. 11..
मत्तैर्नागसहस्रैश्च सध्वजैः सुविभूषितैः। अपरे हेमकक्षाभिः सगजाभिः करेणुभिः॥ १२॥
mattairnāgasahasraiśca sadhvajaiḥ suvibhūṣitaiḥ. apare hemakakṣābhiḥ sagajābhiḥ kareṇubhiḥ.. 12..
निर्ययुस्तुरगाक्रान्ता रथैश्च सुमहारथाः। शक्त्यृष्टिपाशहस्तानां सध्वजानां पताकिनाम्॥ १३॥
niryayusturagākrāntā rathaiśca sumahārathāḥ. śaktyṛṣṭipāśahastānāṃ sadhvajānāṃ patākinām.. 13..
तुरगाणां सहस्रैश्च मुख्यैर्मुख्यतरान्वितैः। पदातीनां सहस्रैश्च वीराः परिवृता ययुः॥ १४॥
turagāṇāṃ sahasraiśca mukhyairmukhyatarānvitaiḥ. padātīnāṃ sahasraiśca vīrāḥ parivṛtā yayuḥ.. 14..
ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः। कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः॥ १५॥
tato yānānyupārūḍhāḥ sarvā daśarathastriyaḥ. kausalyāṃ pramukhe kṛtvā sumitrāṃ cāpi niryayuḥ.. 15..
कैकेय्या सहिताः सर्वा नन्दिग्राममुपागमन्॥ १६॥
kaikeyyā sahitāḥ sarvā nandigrāmamupāgaman.. 16..
द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः। माल्यमोदकहस्तैश्च मन्त्रिभिर्भरतो वृतः॥ १७॥
dvijātimukhyairdharmātmā śreṇīmukhyaiḥ sanaigamaiḥ. mālyamodakahastaiśca mantribhirbharato vṛtaḥ.. 17..
शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिनन्दितः। आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः॥ १८॥
śaṅkhabherīninādaiśca bandibhiścābhinanditaḥ. āryapādau gṛhītvā tu śirasā dharmakovidaḥ.. 18..
पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम्। शुक्ले च वालव्यजने राजार्हे हेमभूषिते॥ १९॥
pāṇḍuraṃ chatramādāya śuklamālyopaśobhitam. śukle ca vālavyajane rājārhe hemabhūṣite.. 19..
उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः। भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः॥ २०॥
upavāsakṛśo dīnaścīrakṛṣṇājināmbaraḥ. bhrāturāgamanaṃ śrutvā tatpūrvaṃ harṣamāgataḥ.. 20..
प्रत्युद्ययौ यदा रामं महात्मा सचिवैः सह। अश्वानां खुरशब्दैश्च रथनेमिस्वनेन च॥ २१॥
pratyudyayau yadā rāmaṃ mahātmā sacivaiḥ saha. aśvānāṃ khuraśabdaiśca rathanemisvanena ca.. 21..
शङ्खदुन्दुभिनादेन संचचालेव मेदिनी। गजानां बृंहितैश्चापि शङ्खदुन्दुभिनिःस्वनैः॥ २२॥
śaṅkhadundubhinādena saṃcacāleva medinī. gajānāṃ bṛṃhitaiścāpi śaṅkhadundubhiniḥsvanaiḥ.. 22..
कृत्स्नं तु नगरं तत् तु नन्दिग्राममुपागमत्। समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम्॥ २३॥
kṛtsnaṃ tu nagaraṃ tat tu nandigrāmamupāgamat. samīkṣya bharato vākyamuvāca pavanātmajam.. 23..
कच्चिन्न खलु कापेयी सेव्यते चलचित्तता। नहि पश्यामि काकुत्स्थं राममार्यं परंतपम्॥ २४॥
kaccinna khalu kāpeyī sevyate calacittatā. nahi paśyāmi kākutsthaṃ rāmamāryaṃ paraṃtapam.. 24..
कच्चिन्न चानुदृश्यन्ते कपयः कामरूपिणः। अथैवमुक्ते वचने हनूमानिदमब्रवीत्॥ २५॥
kaccinna cānudṛśyante kapayaḥ kāmarūpiṇaḥ. athaivamukte vacane hanūmānidamabravīt.. 25..
अर्थ्यं विज्ञापयन्नेव भरतं सत्यविक्रमम्। सदाफलान् कुसुमितान् वृक्षान् प्राप्य मधुस्रवान्॥ २६॥
arthyaṃ vijñāpayanneva bharataṃ satyavikramam. sadāphalān kusumitān vṛkṣān prāpya madhusravān.. 26..
भरद्वाजप्रसादेन मत्तभ्रमरनादितान्। तस्य चैव वरो दत्तो वासवेन परंतप॥ २७॥
bharadvājaprasādena mattabhramaranāditān. tasya caiva varo datto vāsavena paraṃtapa.. 27..
ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम्। निःस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम्॥ २८॥
sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam. niḥsvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām.. 28..
मन्ये वानरसेना सा नदीं तरति गोमतीम्। रजोवर्षं समुद्भूतं पश्य सालवनं प्रति॥ २९॥
manye vānarasenā sā nadīṃ tarati gomatīm. rajovarṣaṃ samudbhūtaṃ paśya sālavanaṃ prati.. 29..
मन्ये सालवनं रम्यं लोलयन्ति प्लवंगमाः। तदेतद् दृश्यते दूराद् विमानं चन्द्रसंनिभम्॥ ३०॥
manye sālavanaṃ ramyaṃ lolayanti plavaṃgamāḥ. tadetad dṛśyate dūrād vimānaṃ candrasaṃnibham.. 30..
विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम्। रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना॥ ३१॥
vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam. rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā.. 31..
तरुणादित्यसंकाशं विमानं रामवाहनम्। धनदस्य प्रसादेन दिव्यमेतन्मनोजवम्॥ ३२॥
taruṇādityasaṃkāśaṃ vimānaṃ rāmavāhanam. dhanadasya prasādena divyametanmanojavam.. 32..
एतस्मिन् भ्रातरौ वीरौ वैदेह्या सह राघवौ। सुग्रीवश्च महातेजा राक्षसश्च विभीषणः॥ ३३॥
etasmin bhrātarau vīrau vaidehyā saha rāghavau. sugrīvaśca mahātejā rākṣasaśca vibhīṣaṇaḥ.. 33..
ततो हर्षसमुद्भूतो निःस्वनो दिवमस्पृशत्। स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तिते॥ ३४॥
tato harṣasamudbhūto niḥsvano divamaspṛśat. strībālayuvavṛddhānāṃ rāmo'yamiti kīrtite.. 34..
रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः। ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे॥ ३५॥
rathakuñjaravājibhyaste'vatīrya mahīṃ gatāḥ. dadṛśustaṃ vimānasthaṃ narāḥ somamivāmbare.. 35..
प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः। यथार्थेनार्घ्यपाद्याद्यैस्ततो राममपूजयत्॥ ३६॥
prāñjalirbharato bhūtvā prahṛṣṭo rāghavonmukhaḥ. yathārthenārghyapādyādyaistato rāmamapūjayat.. 36..
मनसा ब्रह्मणा सृष्टे विमाने भरताग्रजः। रराज पृथुदीर्घाक्षो वज्रपाणिरिवामरः॥ ३७॥
manasā brahmaṇā sṛṣṭe vimāne bharatāgrajaḥ. rarāja pṛthudīrghākṣo vajrapāṇirivāmaraḥ.. 37..
ततो विमानाग्रगतं भरतो भ्रातरं तदा। ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम्॥ ३८॥
tato vimānāgragataṃ bharato bhrātaraṃ tadā. vavande praṇato rāmaṃ merusthamiva bhāskaram.. 38..
ततो रामाभ्यनुज्ञातं तद् विमानमनुत्तमम्। हंसयुक्तं महावेगं निपपात महीतलम्॥ ३९॥
tato rāmābhyanujñātaṃ tad vimānamanuttamam. haṃsayuktaṃ mahāvegaṃ nipapāta mahītalam.. 39..
आरोपितो विमानं तद् भरतः सत्यविक्रमः। राममासाद्य मुदितः पुनरेवाभ्यवादयत्॥ ४०॥
āropito vimānaṃ tad bharataḥ satyavikramaḥ. rāmamāsādya muditaḥ punarevābhyavādayat.. 40..
तं समुत्थाय काकुत्स्थश्चिरस्याक्षिपथं गतम्। अङ्के भरतमारोप्य मुदितः परिषस्वजे॥ ४१॥
taṃ samutthāya kākutsthaścirasyākṣipathaṃ gatam. aṅke bharatamāropya muditaḥ pariṣasvaje.. 41..
ततो लक्ष्मणमासाद्य वैदेहीं च परंतपः। अथाभ्यवादयत् प्रीतो भरतो नाम चाब्रवीत्॥ ४२॥
tato lakṣmaṇamāsādya vaidehīṃ ca paraṃtapaḥ. athābhyavādayat prīto bharato nāma cābravīt.. 42..
सुग्रीवं केकयीपुत्रो जाम्बवन्तमथाङ्गदम्। मैन्दं च द्विविदं नीलमृषभं चैव सस्वजे॥ ४३॥
sugrīvaṃ kekayīputro jāmbavantamathāṅgadam. maindaṃ ca dvividaṃ nīlamṛṣabhaṃ caiva sasvaje.. 43..
सुषेणं च नलं चैव गवाक्षं गन्धमादनम्। शरभं पनसं चैव परितः परिषस्वजे॥ ४४॥
suṣeṇaṃ ca nalaṃ caiva gavākṣaṃ gandhamādanam. śarabhaṃ panasaṃ caiva paritaḥ pariṣasvaje.. 44..
ते कृत्वा मानुषं रूपं वानराः कामरूपिणः। कुशलं पर्यपृच्छंस्ते प्रहृष्टा भरतं तदा॥ ४५॥
te kṛtvā mānuṣaṃ rūpaṃ vānarāḥ kāmarūpiṇaḥ. kuśalaṃ paryapṛcchaṃste prahṛṣṭā bharataṃ tadā.. 45..
अथाब्रवीद् राजपुत्रः सुग्रीवं वानरर्षभम्। परिष्वज्य महातेजा भरतो धर्मिणां वरः॥ ४६॥
athābravīd rājaputraḥ sugrīvaṃ vānararṣabham. pariṣvajya mahātejā bharato dharmiṇāṃ varaḥ.. 46..
त्वमस्माकं चतुर्णां वै भ्राता सुग्रीव पञ्चमः। सौहृदाज्जायते मित्रमपकारोऽरिलक्षणम्॥ ४७॥
tvamasmākaṃ caturṇāṃ vai bhrātā sugrīva pañcamaḥ. sauhṛdājjāyate mitramapakāro'rilakṣaṇam.. 47..
विभीषणं च भरतः सान्त्ववाक्यमथाब्रवीत्। दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम्॥ ४८॥
vibhīṣaṇaṃ ca bharataḥ sāntvavākyamathābravīt. diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram.. 48..
शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम्। सीतायाश्चरणौ वीरो विनयादभ्यवादयत्॥ ४९॥
śatrughnaśca tadā rāmamabhivādya salakṣmaṇam. sītāyāścaraṇau vīro vinayādabhyavādayat.. 49..
रामो मातरमासाद्य विवर्णां शोककर्शिताम्। जग्राह प्रणतः पादौ मनो मातुः प्रहर्षयन्॥ ५०॥
rāmo mātaramāsādya vivarṇāṃ śokakarśitām. jagrāha praṇataḥ pādau mano mātuḥ praharṣayan.. 50..
अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम्। स मातॄश्च ततः सर्वाः पुरोहितमुपागमत्॥ ५१॥
abhivādya sumitrāṃ ca kaikeyīṃ ca yaśasvinīm. sa mātṝśca tataḥ sarvāḥ purohitamupāgamat.. 51..
स्वागतं ते महाबाहो कौसल्यानन्दवर्धन। इति प्राञ्जलयः सर्वे नागरा राममब्रुवन्॥ ५२॥
svāgataṃ te mahābāho kausalyānandavardhana. iti prāñjalayaḥ sarve nāgarā rāmamabruvan.. 52..
तान्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः। व्याकोशानीव पद्मानि ददर्श भरताग्रजः॥ ५३॥
tānyañjalisahasrāṇi pragṛhītāni nāgaraiḥ. vyākośānīva padmāni dadarśa bharatāgrajaḥ.. 53..
पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम्। चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित्॥ ५४॥
pāduke te tu rāmasya gṛhītvā bharataḥ svayam. caraṇābhyāṃ narendrasya yojayāmāsa dharmavit.. 54..
अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः। एतत् ते सकलं राज्यं न्यासं निर्यातितं मया॥ ५५॥
abravīcca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ. etat te sakalaṃ rājyaṃ nyāsaṃ niryātitaṃ mayā.. 55..
अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः। यत् त्वां पश्यामि राजानमयोध्यां पुनरागतम्॥ ५६॥
adya janma kṛtārthaṃ me saṃvṛttaśca manorathaḥ. yat tvāṃ paśyāmi rājānamayodhyāṃ punarāgatam.. 56..
अवेक्षतां भवान् कोशं कोष्ठागारं गृहं बलम्। भवतस्तेजसा सर्वं कृतं दशगुणं मया॥ ५७॥
avekṣatāṃ bhavān kośaṃ koṣṭhāgāraṃ gṛhaṃ balam. bhavatastejasā sarvaṃ kṛtaṃ daśaguṇaṃ mayā.. 57..
तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम्। मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः॥ ५८॥
tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam. mumucurvānarā bāṣpaṃ rākṣasaśca vibhīṣaṇaḥ.. 58..
ततः प्रहर्षाद् भरतमङ्कमारोप्य राघवः। ययौ तेन विमानेन ससैन्यो भरताश्रमम्॥ ५९॥
tataḥ praharṣād bharatamaṅkamāropya rāghavaḥ. yayau tena vimānena sasainyo bharatāśramam.. 59..
भरताश्रममासाद्य ससैन्यो राघवस्तदा। अवतीर्य विमानाग्रादवतस्थे महीतले॥ ६०॥
bharatāśramamāsādya sasainyo rāghavastadā. avatīrya vimānāgrādavatasthe mahītale.. 60..
अब्रवीत् तु तदा रामस्तद् विमानमनुत्तमम्। वह वैश्रवणं देवमनुजानामि गम्यताम्॥ ६१॥
abravīt tu tadā rāmastad vimānamanuttamam. vaha vaiśravaṇaṃ devamanujānāmi gamyatām.. 61..
ततो रामाभ्यनुज्ञातं तद् विमानमनुत्तमम्। उत्तरां दिशमुद्दिश्य जगाम धनदालयम्॥ ६२॥
tato rāmābhyanujñātaṃ tad vimānamanuttamam. uttarāṃ diśamuddiśya jagāma dhanadālayam.. 62..
विमानं पुष्पकं दिव्यं संगृहीतं तु रक्षसा। अगमद् धनदं वेगाद् रामवाक्यप्रचोदितम्॥ ६३॥
vimānaṃ puṣpakaṃ divyaṃ saṃgṛhītaṃ tu rakṣasā. agamad dhanadaṃ vegād rāmavākyapracoditam.. 63..
पुरोहितस्यात्मसखस्य राघवो बृहस्पतेः शक्र इवामराधिपः। निपीड्य पादौ पृथगासने शुभे सहैव तेनोपविवेश वीर्यवान्॥ ६४॥
purohitasyātmasakhasya rāghavo bṛhaspateḥ śakra ivāmarādhipaḥ. nipīḍya pādau pṛthagāsane śubhe sahaiva tenopaviveśa vīryavān.. 64..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In