कुटुम्ब-वृद्धिम् धन-धान्य-वृद्धिम् स्त्रियः च मुख्याः सुखम् उत्तमम् च। श्रुत्वा शुभम् काव्यम् इदम् महा-अर्थम् प्राप्नोति सर्वाम् भुवि च अर्थ-सिद्धिम्॥ १२४॥
TRANSLITERATION
kuṭumba-vṛddhim dhana-dhānya-vṛddhim striyaḥ ca mukhyāḥ sukham uttamam ca. śrutvā śubham kāvyam idam mahā-artham prāpnoti sarvām bhuvi ca artha-siddhim.. 124..