This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 128

Sri Rama Pattabhishekam

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
शिरस्यञ्जलिमाधाय कैकेयीनन्दिवर्धनः। बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम्॥ १॥
śirasyañjalimādhāya kaikeyīnandivardhanaḥ| babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam|| 1||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   1

पूजिता मामिका माता दत्तं राज्यमिदं मम। तद् ददामि पुनस्तुभ्यं यथा त्वमददा मम॥ २॥
pūjitā māmikā mātā dattaṃ rājyamidaṃ mama| tad dadāmi punastubhyaṃ yathā tvamadadā mama|| 2||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   2

धुरमेकाकिना न्यस्तां वृषभेण बलीयसा। किशोरवद् गुरुं भारं न वोढुमहमुत्सहे॥ ३॥
dhuramekākinā nyastāṃ vṛṣabheṇa balīyasā| kiśoravad guruṃ bhāraṃ na voḍhumahamutsahe|| 3||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   3

वारिवेगेन महता भिन्नः सेतुरिव क्षरन्। दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम्॥ ४॥
vārivegena mahatā bhinnaḥ seturiva kṣaran| durbandhanamidaṃ manye rājyacchidramasaṃvṛtam|| 4||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   4

गतिं खर इवाश्वस्य हंसस्येव च वायसः। नान्वेतुमुत्सहे वीर तव मार्गमरिंदम॥ ५॥
gatiṃ khara ivāśvasya haṃsasyeva ca vāyasaḥ| nānvetumutsahe vīra tava mārgamariṃdama|| 5||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   5

यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने। महानपि दुरारोहो महास्कन्धः प्रशाखवान्॥ ६॥
yathā cāropito vṛkṣo jātaścāntarniveśane| mahānapi durāroho mahāskandhaḥ praśākhavān|| 6||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   6

शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन्। तस्य नानुभवेदर्थं यस्य हेतोः स रोपितः॥ ७॥
śīryeta puṣpito bhūtvā na phalāni pradarśayan| tasya nānubhavedarthaṃ yasya hetoḥ sa ropitaḥ|| 7||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   7

एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि। यद्यस्मान् मनुजेन्द्र त्वं भर्ता भृत्यान् न शाधि हि॥ ८॥
eṣopamā mahābāho tvamarthaṃ vettumarhasi| yadyasmān manujendra tvaṃ bhartā bhṛtyān na śādhi hi|| 8||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   8

जगदद्याभिषिक्तं त्वामनुपश्यतु राघव। प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम्॥ ९॥
jagadadyābhiṣiktaṃ tvāmanupaśyatu rāghava| pratapantamivādityaṃ madhyāhne dīptatejasam|| 9||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   9

तूर्यसंघातनिर्घोषैः काञ्चीनूपुरनिःस्वनैः। मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व च॥ १०॥
tūryasaṃghātanirghoṣaiḥ kāñcīnūpuraniḥsvanaiḥ| madhurairgītaśabdaiśca pratibudhyasva śeṣva ca|| 10||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   10

यावदावर्तते चक्रं यावती च वसुंधरा। तावत् त्वमिह लोकस्य स्वामित्वमनुवर्तय॥ ११॥
yāvadāvartate cakraṃ yāvatī ca vasuṃdharā| tāvat tvamiha lokasya svāmitvamanuvartaya|| 11||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   11

भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः। तथेति प्रतिजग्राह निषसादासने शुभे॥ १२॥
bharatasya vacaḥ śrutvā rāmaḥ parapurañjayaḥ| tatheti pratijagrāha niṣasādāsane śubhe|| 12||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   12

ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धनाः। सुखहस्ताः सुशीघ्राश्च राघवं पर्यवारयन्॥ १३॥
tataḥ śatrughnavacanānnipuṇāḥ śmaśruvardhanāḥ| sukhahastāḥ suśīghrāśca rāghavaṃ paryavārayan|| 13||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   13

पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले। सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे॥ १४॥
pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale| sugrīve vānarendre ca rākṣasendre vibhīṣaṇe|| 14||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   14

विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः। महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन्॥ १५॥
viśodhitajaṭaḥ snātaścitramālyānulepanaḥ| mahārhavasanopetastasthau tatra śriyā jvalan|| 15||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   15

प्रतिकर्म च रामस्य कारयामास वीर्यवान्। लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः॥ १६॥
pratikarma ca rāmasya kārayāmāsa vīryavān| lakṣmaṇasya ca lakṣmīvānikṣvākukulavardhanaḥ|| 16||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   16

प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः। आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम्॥ १७॥
pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ| ātmanaiva tadā cakrurmanasvinyo manoharam|| 17||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   17

ततो वानरपत्नीनां सर्वासामेव शोभनम्। चकार यत्नात् कौसल्या प्रहृष्टा पुत्रवत्सला॥ १८॥
tato vānarapatnīnāṃ sarvāsāmeva śobhanam| cakāra yatnāt kausalyā prahṛṣṭā putravatsalā|| 18||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   18

ततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः। योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम्॥ १९॥
tataḥ śatrughnavacanāt sumantro nāma sārathiḥ| yojayitvābhicakrāma rathaṃ sarvāṅgaśobhanam|| 19||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   19

अग्न्यर्कामलसंकाशं दिव्यं दृष्ट्वा रथं स्थितम्। आरुरोह महाबाहू रामः परपुरंजयः॥ २०॥
agnyarkāmalasaṃkāśaṃ divyaṃ dṛṣṭvā rathaṃ sthitam| āruroha mahābāhū rāmaḥ parapuraṃjayaḥ|| 20||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   20

सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती। स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ॥ २१॥
sugrīvo hanumāṃścaiva mahendrasadṛśadyutī| snātau divyanibhairvastrairjagmatuḥ śubhakuṇḍalau|| 21||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   21

सर्वाभरणजुष्टाश्च ययुस्ताः शुभकुण्डलाः। सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः॥ २२॥
sarvābharaṇajuṣṭāśca yayustāḥ śubhakuṇḍalāḥ| sugrīvapatnyaḥ sītā ca draṣṭuṃ nagaramutsukāḥ|| 22||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   22

अयोध्यायां च सचिवा राज्ञो दशरथस्य च। पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत्॥ २३॥
ayodhyāyāṃ ca sacivā rājño daśarathasya ca| purohitaṃ puraskṛtya mantrayāmāsurarthavat|| 23||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   23

अशोको विजयश्चैव सिद्धार्थश्च समाहिताः। मन्त्रयन् रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च॥ २४॥
aśoko vijayaścaiva siddhārthaśca samāhitāḥ| mantrayan rāmavṛddhyarthamṛddhyarthaṃ nagarasya ca|| 24||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   24

सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः। कर्तुमर्हथ रामस्य यद् यन्मङ्गलपूर्वकम्॥ २५॥
sarvamevābhiṣekārthaṃ jayārhasya mahātmanaḥ| kartumarhatha rāmasya yad yanmaṅgalapūrvakam|| 25||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   25

इति ते मन्त्रिणः सर्वे संदिश्य च पुरोहितः। नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः॥ २६॥
iti te mantriṇaḥ sarve saṃdiśya ca purohitaḥ| nagarānniryayustūrṇaṃ rāmadarśanabuddhayaḥ|| 26||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   26

हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः। प्रययौ रथमास्थाय रामो नगरमुत्तमम्॥ २७॥
hariyuktaṃ sahasrākṣo rathamindra ivānaghaḥ| prayayau rathamāsthāya rāmo nagaramuttamam|| 27||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   27

जग्राह भरतो रश्मीन् शत्रुघ्नश्छत्रमाददे। लक्ष्मणो व्यजनं तस्य मूर्ध्नि संवीजयंस्तदा॥ २८॥
jagrāha bharato raśmīn śatrughnaśchatramādade| lakṣmaṇo vyajanaṃ tasya mūrdhni saṃvījayaṃstadā|| 28||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   28

श्वेतं च वालव्यजनं जगृहे परितः स्थितः। अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः॥ २९॥
śvetaṃ ca vālavyajanaṃ jagṛhe paritaḥ sthitaḥ| aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ|| 29||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   29

ऋषिसङ्घैस्तदाऽऽकाशे देवैश्च समरुद‍्गणैः। स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः॥ ३०॥
ṛṣisaṅghaistadā''kāśe devaiśca samaruda‍्gaṇaiḥ| stūyamānasya rāmasya śuśruve madhuradhvaniḥ|| 30||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   30

ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम्। आरुरोह महातेजाः सुग्रीवः प्लवगर्षभः॥ ३१॥
tataḥ śatruñjayaṃ nāma kuñjaraṃ parvatopamam| āruroha mahātejāḥ sugrīvaḥ plavagarṣabhaḥ|| 31||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   31

नव नागसहस्राणि ययुरास्थाय वानराः। मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः॥ ३२॥
nava nāgasahasrāṇi yayurāsthāya vānarāḥ| mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ|| 32||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   32

शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निःस्वनैः। प्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम्॥ ३३॥
śaṅkhaśabdapraṇādaiśca dundubhīnāṃ ca niḥsvanaiḥ| prayayau puruṣavyāghrastāṃ purīṃ harmyamālinīm|| 33||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   33

ददृशुस्ते समायान्तं राघवं सपुरःसरम्। विराजमानं वपुषा रथेनातिरथं तदा॥ ३४॥
dadṛśuste samāyāntaṃ rāghavaṃ sapuraḥsaram| virājamānaṃ vapuṣā rathenātirathaṃ tadā|| 34||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   34

ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः। अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम्॥ ३५॥
te vardhayitvā kākutsthaṃ rāmeṇa pratinanditāḥ| anujagmurmahātmānaṃ bhrātṛbhiḥ parivāritam|| 35||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   35

अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः। श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः॥ ३६॥
amātyairbrāhmaṇaiścaiva tathā prakṛtibhirvṛtaḥ| śriyā viruruce rāmo nakṣatrairiva candramāḥ|| 36||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   36

स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः। प्रव्याहरद्भिर्मुदितैर्मङ्गलानि वृतो ययौ॥ ३७॥
sa purogāmibhistūryaistālasvastikapāṇibhiḥ| pravyāharadbhirmuditairmaṅgalāni vṛto yayau|| 37||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   37

अक्षतं जातरूपं च गावः कन्याः सहद्विजाः। नरा मोदकहस्ताश्च रामस्य पुरतो ययुः॥ ३८॥
akṣataṃ jātarūpaṃ ca gāvaḥ kanyāḥ sahadvijāḥ| narā modakahastāśca rāmasya purato yayuḥ|| 38||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   38

सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे। वानराणां च तत् कर्म ह्याचचक्षेऽथ मन्त्रिणाम्॥ ३९॥
sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje| vānarāṇāṃ ca tat karma hyācacakṣe'tha mantriṇām|| 39||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   39

वानराणां च तत् कर्म राक्षसानां च तद् बलम्। विभीषणस्य संयोगमाचचक्षेऽथ मन्त्रिणाम्॥ ४०॥
vānarāṇāṃ ca tat karma rākṣasānāṃ ca tad balam| vibhīṣaṇasya saṃyogamācacakṣe'tha mantriṇām|| 40||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   40

द्युतिमानेतदाख्याय रामो वानरसंयुतः। हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश सः॥ ४१॥
dyutimānetadākhyāya rāmo vānarasaṃyutaḥ| hṛṣṭapuṣṭajanākīrṇāmayodhyāṃ praviveśa saḥ|| 41||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   41

ततो ह्यभ्युच्छ्रयन् पौराः पताकाश्च गृहे गृहे। ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम्॥ ४२॥
tato hyabhyucchrayan paurāḥ patākāśca gṛhe gṛhe| aikṣvākādhyuṣitaṃ ramyamāsasāda piturgṛham|| 42||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   42

अथाब्रवीद् राजपुत्रो भरतं धर्मिणां वरम्। अर्थोपहितया वाचा मधुरं रघुनन्दनः॥ ४३॥
athābravīd rājaputro bharataṃ dharmiṇāṃ varam| arthopahitayā vācā madhuraṃ raghunandanaḥ|| 43||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   43

पितुर्भवनमासाद्य प्रविश्य च महात्मनः। कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च॥ ४४॥
piturbhavanamāsādya praviśya ca mahātmanaḥ| kausalyāṃ ca sumitrāṃ ca kaikeyīmabhivādya ca|| 44||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   44

तच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत्। मुक्तावैदूर्यसंकीर्णं सुग्रीवाय निवेदय॥ ४५॥
tacca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat| muktāvaidūryasaṃkīrṇaṃ sugrīvāya nivedaya|| 45||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   45

तस्य तद् वचनं श्रुत्वा भरतः सत्यविक्रमः। हस्ते गृहीत्वा सुग्रीवं प्रविवेश तमालयम्॥ ४६॥
tasya tad vacanaṃ śrutvā bharataḥ satyavikramaḥ| haste gṛhītvā sugrīvaṃ praviveśa tamālayam|| 46||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   46

ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च। गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः॥ ४७॥
tatastailapradīpāṃśca paryaṅkāstaraṇāni ca| gṛhītvā viviśuḥ kṣipraṃ śatrughnena pracoditāḥ|| 47||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   47

उवाच च महातेजाः सुग्रीवं राघवानुजः। अभिषेकाय रामस्य दूतानाज्ञापय प्रभो॥ ४८॥
uvāca ca mahātejāḥ sugrīvaṃ rāghavānujaḥ| abhiṣekāya rāmasya dūtānājñāpaya prabho|| 48||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   48

सौवर्णान् वानरेन्द्राणां चतुर्णां चतुरो घटान्। ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान्॥ ४९॥
sauvarṇān vānarendrāṇāṃ caturṇāṃ caturo ghaṭān| dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān|| 49||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   49

तथा प्रत्यूषसमये चतुर्णां सागराम्भसाम्। पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः॥ ५०॥
tathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām| pūrṇairghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ|| 50||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   50

एवमुक्ता महात्मानो वानरा वारणोपमाः। उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः॥ ५१॥
evamuktā mahātmāno vānarā vāraṇopamāḥ| utpeturgaganaṃ śīghraṃ garuḍā iva śīghragāḥ|| 51||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   51

जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः। ऋषभश्चैव कलशाञ्जलपूर्णानथानयन्॥ ५२॥
jāmbavāṃśca hanūmāṃśca vegadarśī ca vānaraḥ| ṛṣabhaścaiva kalaśāñjalapūrṇānathānayan|| 52||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   52

नदीशतानां पञ्चानां जलं कुम्भैरुपाहरन्। पूर्वात् समुद्रात् कलशं जलपूर्णमथानयत्॥ ५३॥
nadīśatānāṃ pañcānāṃ jalaṃ kumbhairupāharan| pūrvāt samudrāt kalaśaṃ jalapūrṇamathānayat|| 53||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   53

सुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम्। ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमानयत्॥ ५४॥
suṣeṇaḥ sattvasampannaḥ sarvaratnavibhūṣitam| ṛṣabho dakṣiṇāttūrṇaṃ samudrājjalamānayat|| 54||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   54

रक्तचन्दनकर्पूरैः संवृतं काञ्चनं घटम्। गवयः पश्चिमात् तोयमाजहार महार्णवात्॥ ५५॥
raktacandanakarpūraiḥ saṃvṛtaṃ kāñcanaṃ ghaṭam| gavayaḥ paścimāt toyamājahāra mahārṇavāt|| 55||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   55

रत्नकुम्भेन महता शीतं मारुतविक्रमः। उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः॥ ५६॥
ratnakumbhena mahatā śītaṃ mārutavikramaḥ| uttarācca jalaṃ śīghraṃ garuḍānilavikramaḥ|| 56||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   56

आजहार स धर्मात्मानिलः सर्वगुणान्वितः। ततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम्॥ ५७॥
ājahāra sa dharmātmānilaḥ sarvaguṇānvitaḥ| tatastairvānaraśreṣṭhairānītaṃ prekṣya tajjalam|| 57||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   57

अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह। पुरोहिताय श्रेष्ठाय सुहृद‍्भ्यश्च न्यवेदयत्॥ ५८॥
abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha| purohitāya śreṣṭhāya suhṛda‍्bhyaśca nyavedayat|| 58||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   58

ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह। रामं रत्नमये पीठे ससीतं संन्यवेशयत्॥ ५९॥
tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha| rāmaṃ ratnamaye pīṭhe sasītaṃ saṃnyaveśayat|| 59||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   59

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः। कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा॥ ६०॥
vasiṣṭho vāmadevaśca jābāliratha kāśyapaḥ| kātyāyanaḥ suyajñaśca gautamo vijayastathā|| 60||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   60

अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना। सलिलेन सहस्राक्षं वसवो वासवं यथा॥ ६१॥
abhyaṣiñcannaravyāghraṃ prasannena sugandhinā| salilena sahasrākṣaṃ vasavo vāsavaṃ yathā|| 61||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   61

ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा। योधैश्चैवाभ्यषिञ्चस्ते सम्प्रहृष्टैः सनैगमैः॥ ६२॥
ṛtvigbhirbrāhmaṇaiḥ pūrvaṃ kanyābhirmantribhistathā| yodhaiścaivābhyaṣiñcaste samprahṛṣṭaiḥ sanaigamaiḥ|| 62||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   62

सर्वौषधिरसैश्चापि दैवतैर्नभसि स्थितैः। चतुर्भिर्लोकपालैश्च सर्वैर्देवैश्च संगतैः॥ ६३॥
sarvauṣadhirasaiścāpi daivatairnabhasi sthitaiḥ| caturbhirlokapālaiśca sarvairdevaiśca saṃgataiḥ|| 63||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   63

ब्रह्मणा निर्मितं पूर्वं किरीटं रत्नशोभितम्। अभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम्॥ ६४॥
brahmaṇā nirmitaṃ pūrvaṃ kirīṭaṃ ratnaśobhitam| abhiṣiktaḥ purā yena manustaṃ dīptatejasam|| 64||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   64

तस्यान्ववाये राजानः क्रमाद् येनाभिषेचिताः। सभायां हेमक्लृप्तायां शोभितायां महाधनैः॥ ६५॥
tasyānvavāye rājānaḥ kramād yenābhiṣecitāḥ| sabhāyāṃ hemaklṛptāyāṃ śobhitāyāṃ mahādhanaiḥ|| 65||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   65

रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः। नानारत्नमये पीठे कल्पयित्वा यथाविधि॥ ६६॥
ratnairnānāvidhaiścaiva citritāyāṃ suśobhanaiḥ| nānāratnamaye pīṭhe kalpayitvā yathāvidhi|| 66||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   66

किरीटेन ततः पश्चाद् वसिष्ठेन महात्मना। ऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः॥ ६७॥
kirīṭena tataḥ paścād vasiṣṭhena mahātmanā| ṛtvigbhirbhūṣaṇaiścaiva samayokṣyata rāghavaḥ|| 67||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   67

छत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम्। श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः॥ ६८॥
chatraṃ tasya ca jagrāha śatrughnaḥ pāṇḍuraṃ śubham| śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ|| 68||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   68

अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः। मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम्॥ ६९॥
aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ| mālāṃ jvalantīṃ vapuṣā kāñcanīṃ śatapuṣkarām|| 69||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   69

राघवाय ददौ वायुर्वासवेन प्रचोदितः। सर्वरत्नसमायुक्तं मणिभिश्च विभूषितम्॥ ७०॥
rāghavāya dadau vāyurvāsavena pracoditaḥ| sarvaratnasamāyuktaṃ maṇibhiśca vibhūṣitam|| 70||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   70

मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः। प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः॥ ७१॥
muktāhāraṃ narendrāya dadau śakrapracoditaḥ| prajagurdevagandharvā nanṛtuścāpsarogaṇāḥ|| 71||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   71

अभिषेके तदर्हस्य तदा रामस्य धीमतः। भूमिः सस्यवती चैव फलवन्तश्च पादपाः॥ ७२॥
abhiṣeke tadarhasya tadā rāmasya dhīmataḥ| bhūmiḥ sasyavatī caiva phalavantaśca pādapāḥ|| 72||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   72

गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे। सहस्रशतमश्वानां धेनूनां च गवां तथा॥ ७३॥
gandhavanti ca puṣpāṇi babhūvū rāghavotsave| sahasraśatamaśvānāṃ dhenūnāṃ ca gavāṃ tathā|| 73||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   73

ददौ शतवृषान् पूर्वं द्विजेभ्यो मनुजर्षभः। त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः॥ ७४॥
dadau śatavṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ| triṃśatkoṭīrhiraṇyasya brāhmaṇebhyo dadau punaḥ|| 74||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   74

नानाभरणवस्त्राणि महार्हाणि च राघवः। अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम्॥ ७५॥
nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ| arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām|| 75||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   75

सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजाधिपः। वैदूर्यमयचित्रे च चन्द्ररश्मिविभूषिते॥ ७६॥
sugrīvāya srajaṃ divyāṃ prāyacchanmanujādhipaḥ| vaidūryamayacitre ca candraraśmivibhūṣite|| 76||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   76

वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ। मणिप्रवरजुष्टं तं मुक्ताहारमनुत्तमम्॥ ७७॥
vāliputrāya dhṛtimānaṅgadāyāṅgade dadau| maṇipravarajuṣṭaṃ taṃ muktāhāramanuttamam|| 77||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   77

सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम्। अरजे वाससी दिव्ये शुभान्याभरणानि च॥ ७८॥
sītāyai pradadau rāmaścandraraśmisamaprabham| araje vāsasī divye śubhānyābharaṇāni ca|| 78||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   78

अवेक्षमाणा वैदेही प्रददौ वायुसूनवे। अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी॥ ७९॥
avekṣamāṇā vaidehī pradadau vāyusūnave| avamucyātmanaḥ kaṇṭhāddhāraṃ janakanandinī|| 79||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   79

अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः। तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम्॥ ८०॥
avaikṣata harīn sarvān bhartāraṃ ca muhurmuhuḥ| tāmiṅgitajñaḥ samprekṣya babhāṣe janakātmajām|| 80||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   80

प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि। अथ सा वायुपुत्राय तं हारमसितेक्षणा॥ ८१॥
pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini| atha sā vāyuputrāya taṃ hāramasitekṣaṇā|| 81||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   81

तेजो धृतिर्यशो दाक्ष्यं सामर्थ्यं विनयो नयः। पौरुषं विक्रमो बुद्धिर्यस्मिन् नेतानि नित्यदा॥ ८२॥
tejo dhṛtiryaśo dākṣyaṃ sāmarthyaṃ vinayo nayaḥ| pauruṣaṃ vikramo buddhiryasmin netāni nityadā|| 82||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   82

हनूमांस्तेन हारेण शुशुभे वानरर्षभः। चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः॥ ८३॥
hanūmāṃstena hāreṇa śuśubhe vānararṣabhaḥ| candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ|| 83||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   83

सर्वे वानरवृद्धाश्च ये चान्ये वानरोत्तमाः। वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः॥ ८४॥
sarve vānaravṛddhāśca ye cānye vānarottamāḥ| vāsobhirbhūṣaṇaiścaiva yathārhaṃ pratipūjitāḥ|| 84||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   84

विभीषणोऽथ सुग्रीवो हनूमाञ्जाम्बवांस्तथा। सर्वे वानरमुख्याश्च रामेणाक्लिष्टकर्मणा॥ ८५॥
vibhīṣaṇo'tha sugrīvo hanūmāñjāmbavāṃstathā| sarve vānaramukhyāśca rāmeṇākliṣṭakarmaṇā|| 85||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   85

यथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैः। प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम्॥ ८६॥
yathārhaṃ pūjitāḥ sarve kāmai ratnaiśca puṣkalaiḥ| prahṛṣṭamanasaḥ sarve jagmureva yathāgatam|| 86||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   86

ततो द्विविदमैन्दाभ्यां नीलाय च परंतपः। सर्वान् कामगुणान् वीक्ष्य प्रददौ वसुधाधिपः॥ ८७॥
tato dvividamaindābhyāṃ nīlāya ca paraṃtapaḥ| sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ|| 87||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   87

दृष्ट्वा सर्वे महात्मानस्ततस्ते वानरर्षभाः। विसृष्टाः पार्थिवेन्द्रेण किष्किन्धां समुपागमन्॥ ८८॥
dṛṣṭvā sarve mahātmānastataste vānararṣabhāḥ| visṛṣṭāḥ pārthivendreṇa kiṣkindhāṃ samupāgaman|| 88||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   88

सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम्। पूजितश्चैव रामेण किष्किन्धां प्राविशत् पुरीम्॥ ८९॥
sugrīvo vānaraśreṣṭho dṛṣṭvā rāmābhiṣecanam| pūjitaścaiva rāmeṇa kiṣkindhāṃ prāviśat purīm|| 89||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   89

विभीषणोऽपि धर्मात्मा सह तैर्नैर्ऋतर्षभैः। लब्ध्वा कुलधनं राजा लङ्कां प्रायान्महायशाः॥ ९०॥
vibhīṣaṇo'pi dharmātmā saha tairnairṛtarṣabhaiḥ| labdhvā kuladhanaṃ rājā laṅkāṃ prāyānmahāyaśāḥ|| 90||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   90

राघवः परमोदारः शशास परया मुदा। उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः॥ ९१॥
rāghavaḥ paramodāraḥ śaśāsa parayā mudā| uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ|| 91||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   91

आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन। तुल्यं मया त्वं पितृभिर्धृता या तां यौवराज्ये धुरमुद्वहस्व॥ ९२॥
ātiṣṭha dharmajña mayā sahemāṃ gāṃ pūrvarājādhyuṣitāṃ balena| tulyaṃ mayā tvaṃ pitṛbhirdhṛtā yā tāṃ yauvarājye dhuramudvahasva|| 92||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   92

सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम्। नियुज्यमानो भुवि यौवराज्ये ततोऽभ्यषिञ्चद् भरतं महात्मा॥ ९३॥
sarvātmanā paryanunīyamāno yadā na saumitrirupaiti yogam| niyujyamāno bhuvi yauvarājye tato'bhyaṣiñcad bharataṃ mahātmā|| 93||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   93

पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत्। अन्यैश्च विविधैर्यज्ञैरयजत् पार्थिवात्मजः॥ ९४॥
pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt| anyaiśca vividhairyajñairayajat pārthivātmajaḥ|| 94||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   94

राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः। शताश्वमेधानाजह्रे सदश्वान् भूरिदक्षिणान्॥ ९५॥
rājyaṃ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ| śatāśvamedhānājahre sadaśvān bhūridakṣiṇān|| 95||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   95

आजानुलम्बिबाहुः स महावक्षाः प्रतापवान्। लक्ष्मणानुचरो रामः शशास पृथिवीमिमाम्॥ ९६॥
ājānulambibāhuḥ sa mahāvakṣāḥ pratāpavān| lakṣmaṇānucaro rāmaḥ śaśāsa pṛthivīmimām|| 96||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   96

राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम्। ईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवः॥ ९७॥
rāghavaścāpi dharmātmā prāpya rājyamanuttamam| īje bahuvidhairyajñaiḥ sasuhṛjjñātibāndhavaḥ|| 97||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   97

न पर्यदेवन् विधवा न च व्यालकृतं भयम्। न व्याधिजं भयं चासीद् रामे राज्यं प्रशासति॥ ९८॥
na paryadevan vidhavā na ca vyālakṛtaṃ bhayam| na vyādhijaṃ bhayaṃ cāsīd rāme rājyaṃ praśāsati|| 98||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   98

निर्दस्युरभवल्लोको नानर्थं कश्चिदस्पृशत्। न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते॥ ९९॥
nirdasyurabhavalloko nānarthaṃ kaścidaspṛśat| na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate|| 99||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   99

सर्वं मुदितमेवासीत् सर्वो धर्मपरोऽभवत्। राममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम्॥ १००॥
sarvaṃ muditamevāsīt sarvo dharmaparo'bhavat| rāmamevānupaśyanto nābhyahiṃsan parasparam|| 100||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   100

आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः। निरामया विशोकाश्च रामे राज्यं प्रशासति॥ १०१॥
āsan varṣasahasrāṇi tathā putrasahasriṇaḥ| nirāmayā viśokāśca rāme rājyaṃ praśāsati|| 101||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   101

रामो रामो राम इति प्रजानामभवन् कथाः। रामभूतं जगदभूद् रामे राज्यं प्रशासति॥ १०२॥
rāmo rāmo rāma iti prajānāmabhavan kathāḥ| rāmabhūtaṃ jagadabhūd rāme rājyaṃ praśāsati|| 102||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   102

नित्यमूला नित्यफलास्तरवस्तत्र पुष्पिताः। कामवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः॥ १०३॥
nityamūlā nityaphalāstaravastatra puṣpitāḥ| kāmavarṣī ca parjanyaḥ sukhasparśaśca mārutaḥ|| 103||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   103

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः। स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः॥ १०४॥
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā lobhavivarjitāḥ| svakarmasu pravartante tuṣṭāḥ svaireva karmabhiḥ|| 104||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   104

आसन् प्रजा धर्मपरा रामे शासति नानृताः। सर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः॥ १०५॥
āsan prajā dharmaparā rāme śāsati nānṛtāḥ| sarve lakṣaṇasampannāḥ sarve dharmaparāyaṇāḥ|| 105||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   105

दशवर्षसहस्राणि दशवर्षशतानि च। भ्रातृभिः सहितः श्रीमान् रामो राज्यमकारयत्॥ १०६॥
daśavarṣasahasrāṇi daśavarṣaśatāni ca| bhrātṛbhiḥ sahitaḥ śrīmān rāmo rājyamakārayat|| 106||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   106

धर्म्यं यशस्यमायुष्यं राज्ञां च विजयावहम्। आदिकाव्यमिदं चार्षं पुरा वाल्मीकिना कृतम्॥ १०७॥
dharmyaṃ yaśasyamāyuṣyaṃ rājñāṃ ca vijayāvaham| ādikāvyamidaṃ cārṣaṃ purā vālmīkinā kṛtam|| 107||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   107

यः शृणोति सदा लोके नरः पापात् प्रमुच्यते। पुत्रकामश्च पुत्रान् वै धनकामो धनानि च॥ १०८॥
yaḥ śṛṇoti sadā loke naraḥ pāpāt pramucyate| putrakāmaśca putrān vai dhanakāmo dhanāni ca|| 108||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   108

लभते मनुजो लोके श्रुत्वा रामाभिषेचनम्। महीं विजयते राजा रिपूंश्चाप्यधितिष्ठति॥ १०९॥
labhate manujo loke śrutvā rāmābhiṣecanam| mahīṃ vijayate rājā ripūṃścāpyadhitiṣṭhati|| 109||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   109

राघवेण यथा माता सुमित्रा लक्ष्मणेन च। भरतेन च कैकेयी जीवपुत्रास्तथा स्त्रियः॥ ११०॥
rāghaveṇa yathā mātā sumitrā lakṣmaṇena ca| bharatena ca kaikeyī jīvaputrāstathā striyaḥ|| 110||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   110

भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः। श्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति॥ १११॥
bhaviṣyanti sadānandāḥ putrapautrasamanvitāḥ| śrutvā rāmāyaṇamidaṃ dīrghamāyuśca vindati|| 111||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   111

रामस्य विजयं चेमं सर्वमक्लिष्टकर्मणः। शृणोति य इदं काव्यं पुरा वाल्मीकिना कृतम्॥ ११२॥
rāmasya vijayaṃ cemaṃ sarvamakliṣṭakarmaṇaḥ| śṛṇoti ya idaṃ kāvyaṃ purā vālmīkinā kṛtam|| 112||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   112

श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ। समागम्य प्रवासान्ते रमन्ते सह बान्धवैः॥ ११३॥
śraddadhāno jitakrodho durgāṇyatitaratyasau| samāgamya pravāsānte ramante saha bāndhavaiḥ|| 113||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   113

शृण्वन्ति य इदं काव्यं पुरा वाल्मीकिना कृतम्। ते प्रार्थितान् वरान् सर्वान् प्राप्नुवन्तीह राघवात्॥ ११४॥
śṛṇvanti ya idaṃ kāvyaṃ purā vālmīkinā kṛtam| te prārthitān varān sarvān prāpnuvantīha rāghavāt|| 114||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   114

श्रवणेन सुराः सर्वे प्रीयन्ते सम्प्रशृण्वताम्। विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै॥ ११५॥
śravaṇena surāḥ sarve prīyante sampraśṛṇvatām| vināyakāśca śāmyanti gṛhe tiṣṭhanti yasya vai|| 115||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   115

विजयेत महीं राजा प्रवासी स्वस्तिमान् भवेत्। स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान्॥ ११६॥
vijayeta mahīṃ rājā pravāsī svastimān bhavet| striyo rajasvalāḥ śrutvā putrān sūyuranuttamān|| 116||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   116

पूजयंश्च पठंश्चैनमितिहासं पुरातनम्। सर्वपापैः प्रमुच्येत दीर्घमायुरवाप्नुयात्॥ ११७॥
pūjayaṃśca paṭhaṃścainamitihāsaṃ purātanam| sarvapāpaiḥ pramucyeta dīrghamāyuravāpnuyāt|| 117||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   117

प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात्। ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः॥ ११८॥
praṇamya śirasā nityaṃ śrotavyaṃ kṣatriyairdvijāt| aiśvaryaṃ putralābhaśca bhaviṣyati na saṃśayaḥ|| 118||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   118

रामायणमिदं कृत्स्नं शृण्वतः पठतः सदा। प्रीयते सततं रामः स हि विष्णुः सनातनः॥ ११९॥
rāmāyaṇamidaṃ kṛtsnaṃ śṛṇvataḥ paṭhataḥ sadā| prīyate satataṃ rāmaḥ sa hi viṣṇuḥ sanātanaḥ|| 119||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   119

आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः। साक्षाद् रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते॥ १२०॥
ādidevo mahābāhurharirnārāyaṇaḥ prabhuḥ| sākṣād rāmo raghuśreṣṭhaḥ śeṣo lakṣmaṇa ucyate|| 120||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   120

एवमेतत् पुरावृत्तमाख्यानं भद्रमस्तु वः। प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम्॥ १२१॥
evametat purāvṛttamākhyānaṃ bhadramastu vaḥ| pravyāharata visrabdhaṃ balaṃ viṣṇoḥ pravardhatām|| 121||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   121

देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात् तथा। रामायणस्य श्रवणे तृप्यन्ति पितरः सदा॥ १२२॥
devāśca sarve tuṣyanti grahaṇācchravaṇāt tathā| rāmāyaṇasya śravaṇe tṛpyanti pitaraḥ sadā|| 122||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   122

भक्त्या रामस्य ये चेमां संहितामृषिणा कृताम्। ये लिखन्तीह च नरास्तेषां वासस्त्रिविष्टपे॥ १२३॥
bhaktyā rāmasya ye cemāṃ saṃhitāmṛṣiṇā kṛtām| ye likhantīha ca narāsteṣāṃ vāsastriviṣṭape|| 123||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   123

कुटुम्बवृद्धिं धनधान्यवृद्धिंस्त्रियश्च मुख्याः सुखमुत्तमं च। श्रुत्वा शुभं काव्यमिदं महार्थंप्राप्नोति सर्वां भुवि चार्थसिद्धिम्॥ १२४॥
kuṭumbavṛddhiṃ dhanadhānyavṛddhiṃstriyaśca mukhyāḥ sukhamuttamaṃ ca| śrutvā śubhaṃ kāvyamidaṃ mahārthaṃprāpnoti sarvāṃ bhuvi cārthasiddhim|| 124||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   124

आयुष्यमारोग्यकरं यशस्यंसौभ्रातृकं बुद्धिकरं शुभं च। श्रोतव्यमेतन्नियमेन सद्भि-राख्यानमोजस्करमृद्धिकामैः॥ १२५॥
āyuṣyamārogyakaraṃ yaśasyaṃsaubhrātṛkaṃ buddhikaraṃ śubhaṃ ca| śrotavyametanniyamena sadbhi-rākhyānamojaskaramṛddhikāmaiḥ|| 125||

Kanda : Yuddha Kanda

Sarga :   128

Shloka :   125

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In