This overlay will guide you through the buttons:

| |
|
शिरस्यञ्जलिमाधाय कैकेयीनन्दिवर्धनः। बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम्॥ १॥
śirasyañjalimādhāya kaikeyīnandivardhanaḥ. babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam.. 1..
पूजिता मामिका माता दत्तं राज्यमिदं मम। तद् ददामि पुनस्तुभ्यं यथा त्वमददा मम॥ २॥
pūjitā māmikā mātā dattaṃ rājyamidaṃ mama. tad dadāmi punastubhyaṃ yathā tvamadadā mama.. 2..
धुरमेकाकिना न्यस्तां वृषभेण बलीयसा। किशोरवद् गुरुं भारं न वोढुमहमुत्सहे॥ ३॥
dhuramekākinā nyastāṃ vṛṣabheṇa balīyasā. kiśoravad guruṃ bhāraṃ na voḍhumahamutsahe.. 3..
वारिवेगेन महता भिन्नः सेतुरिव क्षरन्। दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम्॥ ४॥
vārivegena mahatā bhinnaḥ seturiva kṣaran. durbandhanamidaṃ manye rājyacchidramasaṃvṛtam.. 4..
गतिं खर इवाश्वस्य हंसस्येव च वायसः। नान्वेतुमुत्सहे वीर तव मार्गमरिंदम॥ ५॥
gatiṃ khara ivāśvasya haṃsasyeva ca vāyasaḥ. nānvetumutsahe vīra tava mārgamariṃdama.. 5..
यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने। महानपि दुरारोहो महास्कन्धः प्रशाखवान्॥ ६॥
yathā cāropito vṛkṣo jātaścāntarniveśane. mahānapi durāroho mahāskandhaḥ praśākhavān.. 6..
शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन्। तस्य नानुभवेदर्थं यस्य हेतोः स रोपितः॥ ७॥
śīryeta puṣpito bhūtvā na phalāni pradarśayan. tasya nānubhavedarthaṃ yasya hetoḥ sa ropitaḥ.. 7..
एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि। यद्यस्मान् मनुजेन्द्र त्वं भर्ता भृत्यान् न शाधि हि॥ ८॥
eṣopamā mahābāho tvamarthaṃ vettumarhasi. yadyasmān manujendra tvaṃ bhartā bhṛtyān na śādhi hi.. 8..
जगदद्याभिषिक्तं त्वामनुपश्यतु राघव। प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम्॥ ९॥
jagadadyābhiṣiktaṃ tvāmanupaśyatu rāghava. pratapantamivādityaṃ madhyāhne dīptatejasam.. 9..
तूर्यसंघातनिर्घोषैः काञ्चीनूपुरनिःस्वनैः। मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व च॥ १०॥
tūryasaṃghātanirghoṣaiḥ kāñcīnūpuraniḥsvanaiḥ. madhurairgītaśabdaiśca pratibudhyasva śeṣva ca.. 10..
यावदावर्तते चक्रं यावती च वसुंधरा। तावत् त्वमिह लोकस्य स्वामित्वमनुवर्तय॥ ११॥
yāvadāvartate cakraṃ yāvatī ca vasuṃdharā. tāvat tvamiha lokasya svāmitvamanuvartaya.. 11..
भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः। तथेति प्रतिजग्राह निषसादासने शुभे॥ १२॥
bharatasya vacaḥ śrutvā rāmaḥ parapurañjayaḥ. tatheti pratijagrāha niṣasādāsane śubhe.. 12..
ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धनाः। सुखहस्ताः सुशीघ्राश्च राघवं पर्यवारयन्॥ १३॥
tataḥ śatrughnavacanānnipuṇāḥ śmaśruvardhanāḥ. sukhahastāḥ suśīghrāśca rāghavaṃ paryavārayan.. 13..
पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले। सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे॥ १४॥
pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale. sugrīve vānarendre ca rākṣasendre vibhīṣaṇe.. 14..
विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः। महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन्॥ १५॥
viśodhitajaṭaḥ snātaścitramālyānulepanaḥ. mahārhavasanopetastasthau tatra śriyā jvalan.. 15..
प्रतिकर्म च रामस्य कारयामास वीर्यवान्। लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः॥ १६॥
pratikarma ca rāmasya kārayāmāsa vīryavān. lakṣmaṇasya ca lakṣmīvānikṣvākukulavardhanaḥ.. 16..
प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः। आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम्॥ १७॥
pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ. ātmanaiva tadā cakrurmanasvinyo manoharam.. 17..
ततो वानरपत्नीनां सर्वासामेव शोभनम्। चकार यत्नात् कौसल्या प्रहृष्टा पुत्रवत्सला॥ १८॥
tato vānarapatnīnāṃ sarvāsāmeva śobhanam. cakāra yatnāt kausalyā prahṛṣṭā putravatsalā.. 18..
ततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः। योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम्॥ १९॥
tataḥ śatrughnavacanāt sumantro nāma sārathiḥ. yojayitvābhicakrāma rathaṃ sarvāṅgaśobhanam.. 19..
अग्न्यर्कामलसंकाशं दिव्यं दृष्ट्वा रथं स्थितम्। आरुरोह महाबाहू रामः परपुरंजयः॥ २०॥
agnyarkāmalasaṃkāśaṃ divyaṃ dṛṣṭvā rathaṃ sthitam. āruroha mahābāhū rāmaḥ parapuraṃjayaḥ.. 20..
सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती। स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ॥ २१॥
sugrīvo hanumāṃścaiva mahendrasadṛśadyutī. snātau divyanibhairvastrairjagmatuḥ śubhakuṇḍalau.. 21..
सर्वाभरणजुष्टाश्च ययुस्ताः शुभकुण्डलाः। सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः॥ २२॥
sarvābharaṇajuṣṭāśca yayustāḥ śubhakuṇḍalāḥ. sugrīvapatnyaḥ sītā ca draṣṭuṃ nagaramutsukāḥ.. 22..
अयोध्यायां च सचिवा राज्ञो दशरथस्य च। पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत्॥ २३॥
ayodhyāyāṃ ca sacivā rājño daśarathasya ca. purohitaṃ puraskṛtya mantrayāmāsurarthavat.. 23..
अशोको विजयश्चैव सिद्धार्थश्च समाहिताः। मन्त्रयन् रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च॥ २४॥
aśoko vijayaścaiva siddhārthaśca samāhitāḥ. mantrayan rāmavṛddhyarthamṛddhyarthaṃ nagarasya ca.. 24..
सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः। कर्तुमर्हथ रामस्य यद् यन्मङ्गलपूर्वकम्॥ २५॥
sarvamevābhiṣekārthaṃ jayārhasya mahātmanaḥ. kartumarhatha rāmasya yad yanmaṅgalapūrvakam.. 25..
इति ते मन्त्रिणः सर्वे संदिश्य च पुरोहितः। नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः॥ २६॥
iti te mantriṇaḥ sarve saṃdiśya ca purohitaḥ. nagarānniryayustūrṇaṃ rāmadarśanabuddhayaḥ.. 26..
हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः। प्रययौ रथमास्थाय रामो नगरमुत्तमम्॥ २७॥
hariyuktaṃ sahasrākṣo rathamindra ivānaghaḥ. prayayau rathamāsthāya rāmo nagaramuttamam.. 27..
जग्राह भरतो रश्मीन् शत्रुघ्नश्छत्रमाददे। लक्ष्मणो व्यजनं तस्य मूर्ध्नि संवीजयंस्तदा॥ २८॥
jagrāha bharato raśmīn śatrughnaśchatramādade. lakṣmaṇo vyajanaṃ tasya mūrdhni saṃvījayaṃstadā.. 28..
श्वेतं च वालव्यजनं जगृहे परितः स्थितः। अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः॥ २९॥
śvetaṃ ca vālavyajanaṃ jagṛhe paritaḥ sthitaḥ. aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ.. 29..
ऋषिसङ्घैस्तदाऽऽकाशे देवैश्च समरुद्गणैः। स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः॥ ३०॥
ṛṣisaṅghaistadā''kāśe devaiśca samarudgaṇaiḥ. stūyamānasya rāmasya śuśruve madhuradhvaniḥ.. 30..
ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम्। आरुरोह महातेजाः सुग्रीवः प्लवगर्षभः॥ ३१॥
tataḥ śatruñjayaṃ nāma kuñjaraṃ parvatopamam. āruroha mahātejāḥ sugrīvaḥ plavagarṣabhaḥ.. 31..
नव नागसहस्राणि ययुरास्थाय वानराः। मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः॥ ३२॥
nava nāgasahasrāṇi yayurāsthāya vānarāḥ. mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ.. 32..
शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निःस्वनैः। प्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम्॥ ३३॥
śaṅkhaśabdapraṇādaiśca dundubhīnāṃ ca niḥsvanaiḥ. prayayau puruṣavyāghrastāṃ purīṃ harmyamālinīm.. 33..
ददृशुस्ते समायान्तं राघवं सपुरःसरम्। विराजमानं वपुषा रथेनातिरथं तदा॥ ३४॥
dadṛśuste samāyāntaṃ rāghavaṃ sapuraḥsaram. virājamānaṃ vapuṣā rathenātirathaṃ tadā.. 34..
ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः। अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम्॥ ३५॥
te vardhayitvā kākutsthaṃ rāmeṇa pratinanditāḥ. anujagmurmahātmānaṃ bhrātṛbhiḥ parivāritam.. 35..
अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः। श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः॥ ३६॥
amātyairbrāhmaṇaiścaiva tathā prakṛtibhirvṛtaḥ. śriyā viruruce rāmo nakṣatrairiva candramāḥ.. 36..
स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः। प्रव्याहरद्भिर्मुदितैर्मङ्गलानि वृतो ययौ॥ ३७॥
sa purogāmibhistūryaistālasvastikapāṇibhiḥ. pravyāharadbhirmuditairmaṅgalāni vṛto yayau.. 37..
अक्षतं जातरूपं च गावः कन्याः सहद्विजाः। नरा मोदकहस्ताश्च रामस्य पुरतो ययुः॥ ३८॥
akṣataṃ jātarūpaṃ ca gāvaḥ kanyāḥ sahadvijāḥ. narā modakahastāśca rāmasya purato yayuḥ.. 38..
सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे। वानराणां च तत् कर्म ह्याचचक्षेऽथ मन्त्रिणाम्॥ ३९॥
sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje. vānarāṇāṃ ca tat karma hyācacakṣe'tha mantriṇām.. 39..
वानराणां च तत् कर्म राक्षसानां च तद् बलम्। विभीषणस्य संयोगमाचचक्षेऽथ मन्त्रिणाम्॥ ४०॥
vānarāṇāṃ ca tat karma rākṣasānāṃ ca tad balam. vibhīṣaṇasya saṃyogamācacakṣe'tha mantriṇām.. 40..
द्युतिमानेतदाख्याय रामो वानरसंयुतः। हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश सः॥ ४१॥
dyutimānetadākhyāya rāmo vānarasaṃyutaḥ. hṛṣṭapuṣṭajanākīrṇāmayodhyāṃ praviveśa saḥ.. 41..
ततो ह्यभ्युच्छ्रयन् पौराः पताकाश्च गृहे गृहे। ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम्॥ ४२॥
tato hyabhyucchrayan paurāḥ patākāśca gṛhe gṛhe. aikṣvākādhyuṣitaṃ ramyamāsasāda piturgṛham.. 42..
अथाब्रवीद् राजपुत्रो भरतं धर्मिणां वरम्। अर्थोपहितया वाचा मधुरं रघुनन्दनः॥ ४३॥
athābravīd rājaputro bharataṃ dharmiṇāṃ varam. arthopahitayā vācā madhuraṃ raghunandanaḥ.. 43..
पितुर्भवनमासाद्य प्रविश्य च महात्मनः। कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च॥ ४४॥
piturbhavanamāsādya praviśya ca mahātmanaḥ. kausalyāṃ ca sumitrāṃ ca kaikeyīmabhivādya ca.. 44..
तच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत्। मुक्तावैदूर्यसंकीर्णं सुग्रीवाय निवेदय॥ ४५॥
tacca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat. muktāvaidūryasaṃkīrṇaṃ sugrīvāya nivedaya.. 45..
तस्य तद् वचनं श्रुत्वा भरतः सत्यविक्रमः। हस्ते गृहीत्वा सुग्रीवं प्रविवेश तमालयम्॥ ४६॥
tasya tad vacanaṃ śrutvā bharataḥ satyavikramaḥ. haste gṛhītvā sugrīvaṃ praviveśa tamālayam.. 46..
ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च। गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः॥ ४७॥
tatastailapradīpāṃśca paryaṅkāstaraṇāni ca. gṛhītvā viviśuḥ kṣipraṃ śatrughnena pracoditāḥ.. 47..
उवाच च महातेजाः सुग्रीवं राघवानुजः। अभिषेकाय रामस्य दूतानाज्ञापय प्रभो॥ ४८॥
uvāca ca mahātejāḥ sugrīvaṃ rāghavānujaḥ. abhiṣekāya rāmasya dūtānājñāpaya prabho.. 48..
सौवर्णान् वानरेन्द्राणां चतुर्णां चतुरो घटान्। ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान्॥ ४९॥
sauvarṇān vānarendrāṇāṃ caturṇāṃ caturo ghaṭān. dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān.. 49..
तथा प्रत्यूषसमये चतुर्णां सागराम्भसाम्। पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः॥ ५०॥
tathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām. pūrṇairghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ.. 50..
एवमुक्ता महात्मानो वानरा वारणोपमाः। उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः॥ ५१॥
evamuktā mahātmāno vānarā vāraṇopamāḥ. utpeturgaganaṃ śīghraṃ garuḍā iva śīghragāḥ.. 51..
जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः। ऋषभश्चैव कलशाञ्जलपूर्णानथानयन्॥ ५२॥
jāmbavāṃśca hanūmāṃśca vegadarśī ca vānaraḥ. ṛṣabhaścaiva kalaśāñjalapūrṇānathānayan.. 52..
नदीशतानां पञ्चानां जलं कुम्भैरुपाहरन्। पूर्वात् समुद्रात् कलशं जलपूर्णमथानयत्॥ ५३॥
nadīśatānāṃ pañcānāṃ jalaṃ kumbhairupāharan. pūrvāt samudrāt kalaśaṃ jalapūrṇamathānayat.. 53..
सुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम्। ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमानयत्॥ ५४॥
suṣeṇaḥ sattvasampannaḥ sarvaratnavibhūṣitam. ṛṣabho dakṣiṇāttūrṇaṃ samudrājjalamānayat.. 54..
रक्तचन्दनकर्पूरैः संवृतं काञ्चनं घटम्। गवयः पश्चिमात् तोयमाजहार महार्णवात्॥ ५५॥
raktacandanakarpūraiḥ saṃvṛtaṃ kāñcanaṃ ghaṭam. gavayaḥ paścimāt toyamājahāra mahārṇavāt.. 55..
रत्नकुम्भेन महता शीतं मारुतविक्रमः। उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः॥ ५६॥
ratnakumbhena mahatā śītaṃ mārutavikramaḥ. uttarācca jalaṃ śīghraṃ garuḍānilavikramaḥ.. 56..
आजहार स धर्मात्मानिलः सर्वगुणान्वितः। ततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम्॥ ५७॥
ājahāra sa dharmātmānilaḥ sarvaguṇānvitaḥ. tatastairvānaraśreṣṭhairānītaṃ prekṣya tajjalam.. 57..
अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह। पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत्॥ ५८॥
abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha. purohitāya śreṣṭhāya suhṛdbhyaśca nyavedayat.. 58..
ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह। रामं रत्नमये पीठे ससीतं संन्यवेशयत्॥ ५९॥
tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha. rāmaṃ ratnamaye pīṭhe sasītaṃ saṃnyaveśayat.. 59..
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः। कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा॥ ६०॥
vasiṣṭho vāmadevaśca jābāliratha kāśyapaḥ. kātyāyanaḥ suyajñaśca gautamo vijayastathā.. 60..
अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना। सलिलेन सहस्राक्षं वसवो वासवं यथा॥ ६१॥
abhyaṣiñcannaravyāghraṃ prasannena sugandhinā. salilena sahasrākṣaṃ vasavo vāsavaṃ yathā.. 61..
ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा। योधैश्चैवाभ्यषिञ्चस्ते सम्प्रहृष्टैः सनैगमैः॥ ६२॥
ṛtvigbhirbrāhmaṇaiḥ pūrvaṃ kanyābhirmantribhistathā. yodhaiścaivābhyaṣiñcaste samprahṛṣṭaiḥ sanaigamaiḥ.. 62..
सर्वौषधिरसैश्चापि दैवतैर्नभसि स्थितैः। चतुर्भिर्लोकपालैश्च सर्वैर्देवैश्च संगतैः॥ ६३॥
sarvauṣadhirasaiścāpi daivatairnabhasi sthitaiḥ. caturbhirlokapālaiśca sarvairdevaiśca saṃgataiḥ.. 63..
ब्रह्मणा निर्मितं पूर्वं किरीटं रत्नशोभितम्। अभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम्॥ ६४॥
brahmaṇā nirmitaṃ pūrvaṃ kirīṭaṃ ratnaśobhitam. abhiṣiktaḥ purā yena manustaṃ dīptatejasam.. 64..
तस्यान्ववाये राजानः क्रमाद् येनाभिषेचिताः। सभायां हेमक्लृप्तायां शोभितायां महाधनैः॥ ६५॥
tasyānvavāye rājānaḥ kramād yenābhiṣecitāḥ. sabhāyāṃ hemaklṛptāyāṃ śobhitāyāṃ mahādhanaiḥ.. 65..
रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः। नानारत्नमये पीठे कल्पयित्वा यथाविधि॥ ६६॥
ratnairnānāvidhaiścaiva citritāyāṃ suśobhanaiḥ. nānāratnamaye pīṭhe kalpayitvā yathāvidhi.. 66..
किरीटेन ततः पश्चाद् वसिष्ठेन महात्मना। ऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः॥ ६७॥
kirīṭena tataḥ paścād vasiṣṭhena mahātmanā. ṛtvigbhirbhūṣaṇaiścaiva samayokṣyata rāghavaḥ.. 67..
छत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम्। श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः॥ ६८॥
chatraṃ tasya ca jagrāha śatrughnaḥ pāṇḍuraṃ śubham. śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ.. 68..
अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः। मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम्॥ ६९॥
aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ. mālāṃ jvalantīṃ vapuṣā kāñcanīṃ śatapuṣkarām.. 69..
राघवाय ददौ वायुर्वासवेन प्रचोदितः। सर्वरत्नसमायुक्तं मणिभिश्च विभूषितम्॥ ७०॥
rāghavāya dadau vāyurvāsavena pracoditaḥ. sarvaratnasamāyuktaṃ maṇibhiśca vibhūṣitam.. 70..
मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः। प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः॥ ७१॥
muktāhāraṃ narendrāya dadau śakrapracoditaḥ. prajagurdevagandharvā nanṛtuścāpsarogaṇāḥ.. 71..
अभिषेके तदर्हस्य तदा रामस्य धीमतः। भूमिः सस्यवती चैव फलवन्तश्च पादपाः॥ ७२॥
abhiṣeke tadarhasya tadā rāmasya dhīmataḥ. bhūmiḥ sasyavatī caiva phalavantaśca pādapāḥ.. 72..
गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे। सहस्रशतमश्वानां धेनूनां च गवां तथा॥ ७३॥
gandhavanti ca puṣpāṇi babhūvū rāghavotsave. sahasraśatamaśvānāṃ dhenūnāṃ ca gavāṃ tathā.. 73..
ददौ शतवृषान् पूर्वं द्विजेभ्यो मनुजर्षभः। त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः॥ ७४॥
dadau śatavṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ. triṃśatkoṭīrhiraṇyasya brāhmaṇebhyo dadau punaḥ.. 74..
नानाभरणवस्त्राणि महार्हाणि च राघवः। अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम्॥ ७५॥
nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ. arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām.. 75..
सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजाधिपः। वैदूर्यमयचित्रे च चन्द्ररश्मिविभूषिते॥ ७६॥
sugrīvāya srajaṃ divyāṃ prāyacchanmanujādhipaḥ. vaidūryamayacitre ca candraraśmivibhūṣite.. 76..
वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ। मणिप्रवरजुष्टं तं मुक्ताहारमनुत्तमम्॥ ७७॥
vāliputrāya dhṛtimānaṅgadāyāṅgade dadau. maṇipravarajuṣṭaṃ taṃ muktāhāramanuttamam.. 77..
सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम्। अरजे वाससी दिव्ये शुभान्याभरणानि च॥ ७८॥
sītāyai pradadau rāmaścandraraśmisamaprabham. araje vāsasī divye śubhānyābharaṇāni ca.. 78..
अवेक्षमाणा वैदेही प्रददौ वायुसूनवे। अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी॥ ७९॥
avekṣamāṇā vaidehī pradadau vāyusūnave. avamucyātmanaḥ kaṇṭhāddhāraṃ janakanandinī.. 79..
अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः। तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम्॥ ८०॥
avaikṣata harīn sarvān bhartāraṃ ca muhurmuhuḥ. tāmiṅgitajñaḥ samprekṣya babhāṣe janakātmajām.. 80..
प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि। अथ सा वायुपुत्राय तं हारमसितेक्षणा॥ ८१॥
pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini. atha sā vāyuputrāya taṃ hāramasitekṣaṇā.. 81..
तेजो धृतिर्यशो दाक्ष्यं सामर्थ्यं विनयो नयः। पौरुषं विक्रमो बुद्धिर्यस्मिन् नेतानि नित्यदा॥ ८२॥
tejo dhṛtiryaśo dākṣyaṃ sāmarthyaṃ vinayo nayaḥ. pauruṣaṃ vikramo buddhiryasmin netāni nityadā.. 82..
हनूमांस्तेन हारेण शुशुभे वानरर्षभः। चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः॥ ८३॥
hanūmāṃstena hāreṇa śuśubhe vānararṣabhaḥ. candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ.. 83..
सर्वे वानरवृद्धाश्च ये चान्ये वानरोत्तमाः। वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः॥ ८४॥
sarve vānaravṛddhāśca ye cānye vānarottamāḥ. vāsobhirbhūṣaṇaiścaiva yathārhaṃ pratipūjitāḥ.. 84..
विभीषणोऽथ सुग्रीवो हनूमाञ्जाम्बवांस्तथा। सर्वे वानरमुख्याश्च रामेणाक्लिष्टकर्मणा॥ ८५॥
vibhīṣaṇo'tha sugrīvo hanūmāñjāmbavāṃstathā. sarve vānaramukhyāśca rāmeṇākliṣṭakarmaṇā.. 85..
यथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैः। प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम्॥ ८६॥
yathārhaṃ pūjitāḥ sarve kāmai ratnaiśca puṣkalaiḥ. prahṛṣṭamanasaḥ sarve jagmureva yathāgatam.. 86..
ततो द्विविदमैन्दाभ्यां नीलाय च परंतपः। सर्वान् कामगुणान् वीक्ष्य प्रददौ वसुधाधिपः॥ ८७॥
tato dvividamaindābhyāṃ nīlāya ca paraṃtapaḥ. sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ.. 87..
दृष्ट्वा सर्वे महात्मानस्ततस्ते वानरर्षभाः। विसृष्टाः पार्थिवेन्द्रेण किष्किन्धां समुपागमन्॥ ८८॥
dṛṣṭvā sarve mahātmānastataste vānararṣabhāḥ. visṛṣṭāḥ pārthivendreṇa kiṣkindhāṃ samupāgaman.. 88..
सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम्। पूजितश्चैव रामेण किष्किन्धां प्राविशत् पुरीम्॥ ८९॥
sugrīvo vānaraśreṣṭho dṛṣṭvā rāmābhiṣecanam. pūjitaścaiva rāmeṇa kiṣkindhāṃ prāviśat purīm.. 89..
विभीषणोऽपि धर्मात्मा सह तैर्नैर्ऋतर्षभैः। लब्ध्वा कुलधनं राजा लङ्कां प्रायान्महायशाः॥ ९०॥
vibhīṣaṇo'pi dharmātmā saha tairnairṛtarṣabhaiḥ. labdhvā kuladhanaṃ rājā laṅkāṃ prāyānmahāyaśāḥ.. 90..
राघवः परमोदारः शशास परया मुदा। उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः॥ ९१॥
rāghavaḥ paramodāraḥ śaśāsa parayā mudā. uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ.. 91..
आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन। तुल्यं मया त्वं पितृभिर्धृता या तां यौवराज्ये धुरमुद्वहस्व॥ ९२॥
ātiṣṭha dharmajña mayā sahemāṃ gāṃ pūrvarājādhyuṣitāṃ balena. tulyaṃ mayā tvaṃ pitṛbhirdhṛtā yā tāṃ yauvarājye dhuramudvahasva.. 92..
सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम्। नियुज्यमानो भुवि यौवराज्ये ततोऽभ्यषिञ्चद् भरतं महात्मा॥ ९३॥
sarvātmanā paryanunīyamāno yadā na saumitrirupaiti yogam. niyujyamāno bhuvi yauvarājye tato'bhyaṣiñcad bharataṃ mahātmā.. 93..
पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत्। अन्यैश्च विविधैर्यज्ञैरयजत् पार्थिवात्मजः॥ ९४॥
pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt. anyaiśca vividhairyajñairayajat pārthivātmajaḥ.. 94..
राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः। शताश्वमेधानाजह्रे सदश्वान् भूरिदक्षिणान्॥ ९५॥
rājyaṃ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ. śatāśvamedhānājahre sadaśvān bhūridakṣiṇān.. 95..
आजानुलम्बिबाहुः स महावक्षाः प्रतापवान्। लक्ष्मणानुचरो रामः शशास पृथिवीमिमाम्॥ ९६॥
ājānulambibāhuḥ sa mahāvakṣāḥ pratāpavān. lakṣmaṇānucaro rāmaḥ śaśāsa pṛthivīmimām.. 96..
राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम्। ईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवः॥ ९७॥
rāghavaścāpi dharmātmā prāpya rājyamanuttamam. īje bahuvidhairyajñaiḥ sasuhṛjjñātibāndhavaḥ.. 97..
न पर्यदेवन् विधवा न च व्यालकृतं भयम्। न व्याधिजं भयं चासीद् रामे राज्यं प्रशासति॥ ९८॥
na paryadevan vidhavā na ca vyālakṛtaṃ bhayam. na vyādhijaṃ bhayaṃ cāsīd rāme rājyaṃ praśāsati.. 98..
निर्दस्युरभवल्लोको नानर्थं कश्चिदस्पृशत्। न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते॥ ९९॥
nirdasyurabhavalloko nānarthaṃ kaścidaspṛśat. na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate.. 99..
सर्वं मुदितमेवासीत् सर्वो धर्मपरोऽभवत्। राममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम्॥ १००॥
sarvaṃ muditamevāsīt sarvo dharmaparo'bhavat. rāmamevānupaśyanto nābhyahiṃsan parasparam.. 100..
आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः। निरामया विशोकाश्च रामे राज्यं प्रशासति॥ १०१॥
āsan varṣasahasrāṇi tathā putrasahasriṇaḥ. nirāmayā viśokāśca rāme rājyaṃ praśāsati.. 101..
रामो रामो राम इति प्रजानामभवन् कथाः। रामभूतं जगदभूद् रामे राज्यं प्रशासति॥ १०२॥
rāmo rāmo rāma iti prajānāmabhavan kathāḥ. rāmabhūtaṃ jagadabhūd rāme rājyaṃ praśāsati.. 102..
नित्यमूला नित्यफलास्तरवस्तत्र पुष्पिताः। कामवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः॥ १०३॥
nityamūlā nityaphalāstaravastatra puṣpitāḥ. kāmavarṣī ca parjanyaḥ sukhasparśaśca mārutaḥ.. 103..
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः। स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः॥ १०४॥
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā lobhavivarjitāḥ. svakarmasu pravartante tuṣṭāḥ svaireva karmabhiḥ.. 104..
आसन् प्रजा धर्मपरा रामे शासति नानृताः। सर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः॥ १०५॥
āsan prajā dharmaparā rāme śāsati nānṛtāḥ. sarve lakṣaṇasampannāḥ sarve dharmaparāyaṇāḥ.. 105..
दशवर्षसहस्राणि दशवर्षशतानि च। भ्रातृभिः सहितः श्रीमान् रामो राज्यमकारयत्॥ १०६॥
daśavarṣasahasrāṇi daśavarṣaśatāni ca. bhrātṛbhiḥ sahitaḥ śrīmān rāmo rājyamakārayat.. 106..
धर्म्यं यशस्यमायुष्यं राज्ञां च विजयावहम्। आदिकाव्यमिदं चार्षं पुरा वाल्मीकिना कृतम्॥ १०७॥
dharmyaṃ yaśasyamāyuṣyaṃ rājñāṃ ca vijayāvaham. ādikāvyamidaṃ cārṣaṃ purā vālmīkinā kṛtam.. 107..
यः शृणोति सदा लोके नरः पापात् प्रमुच्यते। पुत्रकामश्च पुत्रान् वै धनकामो धनानि च॥ १०८॥
yaḥ śṛṇoti sadā loke naraḥ pāpāt pramucyate. putrakāmaśca putrān vai dhanakāmo dhanāni ca.. 108..
लभते मनुजो लोके श्रुत्वा रामाभिषेचनम्। महीं विजयते राजा रिपूंश्चाप्यधितिष्ठति॥ १०९॥
labhate manujo loke śrutvā rāmābhiṣecanam. mahīṃ vijayate rājā ripūṃścāpyadhitiṣṭhati.. 109..
राघवेण यथा माता सुमित्रा लक्ष्मणेन च। भरतेन च कैकेयी जीवपुत्रास्तथा स्त्रियः॥ ११०॥
rāghaveṇa yathā mātā sumitrā lakṣmaṇena ca. bharatena ca kaikeyī jīvaputrāstathā striyaḥ.. 110..
भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः। श्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति॥ १११॥
bhaviṣyanti sadānandāḥ putrapautrasamanvitāḥ. śrutvā rāmāyaṇamidaṃ dīrghamāyuśca vindati.. 111..
रामस्य विजयं चेमं सर्वमक्लिष्टकर्मणः। शृणोति य इदं काव्यं पुरा वाल्मीकिना कृतम्॥ ११२॥
rāmasya vijayaṃ cemaṃ sarvamakliṣṭakarmaṇaḥ. śṛṇoti ya idaṃ kāvyaṃ purā vālmīkinā kṛtam.. 112..
श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ। समागम्य प्रवासान्ते रमन्ते सह बान्धवैः॥ ११३॥
śraddadhāno jitakrodho durgāṇyatitaratyasau. samāgamya pravāsānte ramante saha bāndhavaiḥ.. 113..
शृण्वन्ति य इदं काव्यं पुरा वाल्मीकिना कृतम्। ते प्रार्थितान् वरान् सर्वान् प्राप्नुवन्तीह राघवात्॥ ११४॥
śṛṇvanti ya idaṃ kāvyaṃ purā vālmīkinā kṛtam. te prārthitān varān sarvān prāpnuvantīha rāghavāt.. 114..
श्रवणेन सुराः सर्वे प्रीयन्ते सम्प्रशृण्वताम्। विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै॥ ११५॥
śravaṇena surāḥ sarve prīyante sampraśṛṇvatām. vināyakāśca śāmyanti gṛhe tiṣṭhanti yasya vai.. 115..
विजयेत महीं राजा प्रवासी स्वस्तिमान् भवेत्। स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान्॥ ११६॥
vijayeta mahīṃ rājā pravāsī svastimān bhavet. striyo rajasvalāḥ śrutvā putrān sūyuranuttamān.. 116..
पूजयंश्च पठंश्चैनमितिहासं पुरातनम्। सर्वपापैः प्रमुच्येत दीर्घमायुरवाप्नुयात्॥ ११७॥
pūjayaṃśca paṭhaṃścainamitihāsaṃ purātanam. sarvapāpaiḥ pramucyeta dīrghamāyuravāpnuyāt.. 117..
प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात्। ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः॥ ११८॥
praṇamya śirasā nityaṃ śrotavyaṃ kṣatriyairdvijāt. aiśvaryaṃ putralābhaśca bhaviṣyati na saṃśayaḥ.. 118..
रामायणमिदं कृत्स्नं शृण्वतः पठतः सदा। प्रीयते सततं रामः स हि विष्णुः सनातनः॥ ११९॥
rāmāyaṇamidaṃ kṛtsnaṃ śṛṇvataḥ paṭhataḥ sadā. prīyate satataṃ rāmaḥ sa hi viṣṇuḥ sanātanaḥ.. 119..
आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः। साक्षाद् रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते॥ १२०॥
ādidevo mahābāhurharirnārāyaṇaḥ prabhuḥ. sākṣād rāmo raghuśreṣṭhaḥ śeṣo lakṣmaṇa ucyate.. 120..
एवमेतत् पुरावृत्तमाख्यानं भद्रमस्तु वः। प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम्॥ १२१॥
evametat purāvṛttamākhyānaṃ bhadramastu vaḥ. pravyāharata visrabdhaṃ balaṃ viṣṇoḥ pravardhatām.. 121..
देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात् तथा। रामायणस्य श्रवणे तृप्यन्ति पितरः सदा॥ १२२॥
devāśca sarve tuṣyanti grahaṇācchravaṇāt tathā. rāmāyaṇasya śravaṇe tṛpyanti pitaraḥ sadā.. 122..
भक्त्या रामस्य ये चेमां संहितामृषिणा कृताम्। ये लिखन्तीह च नरास्तेषां वासस्त्रिविष्टपे॥ १२३॥
bhaktyā rāmasya ye cemāṃ saṃhitāmṛṣiṇā kṛtām. ye likhantīha ca narāsteṣāṃ vāsastriviṣṭape.. 123..
कुटुम्बवृद्धिं धनधान्यवृद्धिंस्त्रियश्च मुख्याः सुखमुत्तमं च। श्रुत्वा शुभं काव्यमिदं महार्थंप्राप्नोति सर्वां भुवि चार्थसिद्धिम्॥ १२४॥
kuṭumbavṛddhiṃ dhanadhānyavṛddhiṃstriyaśca mukhyāḥ sukhamuttamaṃ ca. śrutvā śubhaṃ kāvyamidaṃ mahārthaṃprāpnoti sarvāṃ bhuvi cārthasiddhim.. 124..
आयुष्यमारोग्यकरं यशस्यंसौभ्रातृकं बुद्धिकरं शुभं च। श्रोतव्यमेतन्नियमेन सद्भि-राख्यानमोजस्करमृद्धिकामैः॥ १२५॥
āyuṣyamārogyakaraṃ yaśasyaṃsaubhrātṛkaṃ buddhikaraṃ śubhaṃ ca. śrotavyametanniyamena sadbhi-rākhyānamojaskaramṛddhikāmaiḥ.. 125..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In