This overlay will guide you through the buttons:

| |
|
निशाचरेन्द्रस्य निशम्य वाक्यं स कुम्भकर्णस्य च गर्जितानि । विभीषणो राक्षसराजमुख्यमुवाच वाक्यं हितमर्थयुक्तम् ॥ 1 ॥
niśācarendrasya niśamya vākyaṃ sa kumbhakarṇasya ca garjitāni . vibhīṣaṇo rākṣasarājamukhyamuvāca vākyaṃ hitamarthayuktam .. 1 ..
वृतो हि बाह्वन्तरभोगराशिश्चिन्ताविष सुस्मिततीक्ष्णदंष्ट्रः । पञ्चाङ्गुलीपञ्चशिरोऽतिकाय सीतामहाहिस्तव केन राजन् ॥ 2 ॥
vṛto hi bāhvantarabhogarāśiścintāviṣa susmitatīkṣṇadaṃṣṭraḥ . pañcāṅgulīpañcaśiro'tikāya sītāmahāhistava kena rājan .. 2 ..
यावन्न लङ्कां समभिद्रवन्ति बलीमुखाः पर्वतकूटमात्राः । दष्ट्रायुधाश्चैव नखायुधाश्च प्रदीयतां दाशरथाय मैथिली ॥ 3 ॥
yāvanna laṅkāṃ samabhidravanti balīmukhāḥ parvatakūṭamātrāḥ . daṣṭrāyudhāścaiva nakhāyudhāśca pradīyatāṃ dāśarathāya maithilī .. 3 ..
यावन्न गृह्णन्ति शिरांसि बाणा रामेरिता राक्षसपुङ्गवानाम् । वज्रोपमा वायुसमानवेगाः प्रदीयतां दाशरथाय मैथिली ॥ 4 ॥
yāvanna gṛhṇanti śirāṃsi bāṇā rāmeritā rākṣasapuṅgavānām . vajropamā vāyusamānavegāḥ pradīyatāṃ dāśarathāya maithilī .. 4 ..
न कुम्भकर्णेन्द्रजितौ च राजंस्तथा महापार्श्वमहोदरौ वा । निकुम्भकुम्भौ च तथाऽतिकायः स्थातुं समर्था शक्ता युधि राघवस्य ॥ 5 ॥
na kumbhakarṇendrajitau ca rājaṃstathā mahāpārśvamahodarau vā . nikumbhakumbhau ca tathā'tikāyaḥ sthātuṃ samarthā śaktā yudhi rāghavasya .. 5 ..
जीवंस्तु रामस्य न मोक्ष्यसे त्वं गुप्त सवित्राप्यथवा मरुद्भि: । न वासवस्याङ्कगतो न मृत्योर्नभो न पाताळमनुप्रविष्टः ॥ 6 ॥
jīvaṃstu rāmasya na mokṣyase tvaṃ gupta savitrāpyathavā marudbhi: . na vāsavasyāṅkagato na mṛtyornabho na pātāl̤amanupraviṣṭaḥ .. 6 ..
निशम्य वाक्यं तु विभीषणस्यततः प्रहस्तो वचनं बभाषे । न नो भयं विद्म न दैवतेभ्यो न दानवेभ्योऽप्यथवा कदाचित् ॥ 7 ॥
niśamya vākyaṃ tu vibhīṣaṇasyatataḥ prahasto vacanaṃ babhāṣe . na no bhayaṃ vidma na daivatebhyo na dānavebhyo'pyathavā kadācit .. 7 ..
न यक्षगन्धर्वमहोरगेभ्यो भयं न संख्ये पतगोरगेभ्यः । कथं नु रामद् भविता भयं नो नरेन्द्रपुत्रा समरे कदाचित् ॥ 8 ॥
na yakṣagandharvamahoragebhyo bhayaṃ na saṃkhye patagoragebhyaḥ . kathaṃ nu rāmad bhavitā bhayaṃ no narendraputrā samare kadācit .. 8 ..
प्रहस्तवाक्यं त्वहितं निशम्य विभीषणो राजहितानुकाङ्क्षी । ततो महार्थं वचनं बभाषे धर्मार्थकामेषु निविष्टबुद्धि ॥ 9 ॥
prahastavākyaṃ tvahitaṃ niśamya vibhīṣaṇo rājahitānukāṅkṣī . tato mahārthaṃ vacanaṃ babhāṣe dharmārthakāmeṣu niviṣṭabuddhi .. 9 ..
प्रहस्त: राजा च महोदरश्च त्वं कुम्भकर्णश्च यथाऽर्थजातम् । ब्रवीत रामं प्रति तन्न शक्यं यथा गति स्वर्गमधर्मबुद्धेः ॥ 10 ॥
prahasta: rājā ca mahodaraśca tvaṃ kumbhakarṇaśca yathā'rthajātam . bravīta rāmaṃ prati tanna śakyaṃ yathā gati svargamadharmabuddheḥ .. 10 ..
वधस्तु रामस्य मया त्वया च प्रहस्त सर्वैरपि राक्षसैर्वा । कथं भवेदर्थविशारदस्य महार्णवं तर्तुमिवाप्लवस्य ॥ 11 ॥
vadhastu rāmasya mayā tvayā ca prahasta sarvairapi rākṣasairvā . kathaṃ bhavedarthaviśāradasya mahārṇavaṃ tartumivāplavasya .. 11 ..
धर्मप्रधानस्य महारथस्य इक्ष्वाकुवंशप्रभवस्य राज्ञः । पुरोस्य देवाश्च तथाविधस्य कृत्येषु शक्तस्य भवन्तिमूढा ॥ 12 ॥
dharmapradhānasya mahārathasya ikṣvākuvaṃśaprabhavasya rājñaḥ . purosya devāśca tathāvidhasya kṛtyeṣu śaktasya bhavantimūḍhā .. 12 ..
तीक्ष्णा न तावत् तव कङ्कपत्रा दुरासदा राघवविप्रमुक्ताः । भित्वा शरीरं प्रविशन्ति बाणाः प्रहस्त तेनैव विकत्थसे त्वम् ॥ 13 ॥
tīkṣṇā na tāvat tava kaṅkapatrā durāsadā rāghavavipramuktāḥ . bhitvā śarīraṃ praviśanti bāṇāḥ prahasta tenaiva vikatthase tvam .. 13 ..
भित्त्वा न तावत् प्रविशन्ति कायं प्राणान्तिकास्तेऽशनितुल्यवेगाः । शिताः शरा राघवविप्रमुक्ताः प्रहस्त तेनैव विकत्थसे त्वम् ॥ 14 ॥
bhittvā na tāvat praviśanti kāyaṃ prāṇāntikāste'śanitulyavegāḥ . śitāḥ śarā rāghavavipramuktāḥ prahasta tenaiva vikatthase tvam .. 14 ..
न रावणो नातिबलस्त्रिशीर्षो न कुम्भकर्णोऽस्य सुतो निकुम्भः । न चेन्द्रजिद् दाशरधिं प्रवोढुं त्वं वा रणे शक्रसमं समर्थ: ॥ 15 ॥
na rāvaṇo nātibalastriśīrṣo na kumbhakarṇo'sya suto nikumbhaḥ . na cendrajid dāśaradhiṃ pravoḍhuṃ tvaṃ vā raṇe śakrasamaṃ samartha: .. 15 ..
देवान्तको वापि नरान्तको वा तथातिकायोऽतिरथो महात्मा । आकम्पनश्चाद्रिसमानसारः स्थातुं न शक्ता युधि राघवस्य ॥ 16 ॥
devāntako vāpi narāntako vā tathātikāyo'tiratho mahātmā . ākampanaścādrisamānasāraḥ sthātuṃ na śaktā yudhi rāghavasya .. 16 ..
अयं च राजा व्यसनाभिभूतो मित्रैरमित्रप्रतिमैर्भवद्भि: । अन्वास्यते राक्षसनाशनार्थे तीक्ष्णः प्रकृत्या ह्यसीक्षयकारी ॥ 17 ॥
ayaṃ ca rājā vyasanābhibhūto mitrairamitrapratimairbhavadbhi: . anvāsyate rākṣasanāśanārthe tīkṣṇaḥ prakṛtyā hyasīkṣayakārī .. 17 ..
अनन्तभोगेन सहस्रमूर्थ्ना नागेन भीमेन महाबलेव । बलात् परिक्षिप्तमिमं भवन्तो राजानमुत्क्षिप्य विमोचयन्तु ॥ 18 ॥
anantabhogena sahasramūrthnā nāgena bhīmena mahābaleva . balāt parikṣiptamimaṃ bhavanto rājānamutkṣipya vimocayantu .. 18 ..
यावद्धि केशग्रहणात सुहृद्भि: समेत्य सर्वैः परिपूर्णकामैः । निगृह्य राजा परिरक्षितव्यो भूतैर्यथा भीमबलैर्गृहीतः ॥ 19 ॥
yāvaddhi keśagrahaṇāta suhṛdbhi: sametya sarvaiḥ paripūrṇakāmaiḥ . nigṛhya rājā parirakṣitavyo bhūtairyathā bhīmabalairgṛhītaḥ .. 19 ..
सुवारिणा राघवसागरेण प्रच्छाद्यमानस्तरसा भवद्भि: । युक्तस्त्वयं तारयितुं समेत्य काकुत्स्थपातालमुखे पतन् सः ॥ 20 ॥
suvāriṇā rāghavasāgareṇa pracchādyamānastarasā bhavadbhi: . yuktastvayaṃ tārayituṃ sametya kākutsthapātālamukhe patan saḥ .. 20 ..
इदं पुरस्यास्य सराक्षसस्य राज्ञश्च पथ्यं ससुहृज्जनस्य । सम्यग्घि वाक्यं स्वमतं ब्रवीमि नरेन्द्रपुत्राय ददातु मैथिलीम् ॥ 21 ॥
idaṃ purasyāsya sarākṣasasya rājñaśca pathyaṃ sasuhṛjjanasya . samyagghi vākyaṃ svamataṃ bravīmi narendraputrāya dadātu maithilīm .. 21 ..
परस्य वीर्यं स्वबलं च बुध्वा स्थानं क्षयं चैव तथैव वृद्धिम् । तथा स्वपक्षेप्यनुमृश्य बुध्वा वदेत् क्षमं स्वामिहितं स मन्त्री ॥ 22 ॥
parasya vīryaṃ svabalaṃ ca budhvā sthānaṃ kṣayaṃ caiva tathaiva vṛddhim . tathā svapakṣepyanumṛśya budhvā vadet kṣamaṃ svāmihitaṃ sa mantrī .. 22 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In