This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 14

Vibheeshana Chides Ravana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
निशाचरेन्द्रस्य निशम्य वाक्यं स कुम्भकर्णस्य च गर्जितानि । विभीषणो राक्षसराजमुख्यमुवाच वाक्यं हितमर्थयुक्तम् ।। 1 ।।
niśācarendrasya niśamya vākyaṃ sa kumbhakarṇasya ca garjitāni | vibhīṣaṇo rākṣasarājamukhyamuvāca vākyaṃ hitamarthayuktam || 1 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   1

वृतो हि बाह्वन्तरभोगराशिश्चिन्ताविष सुस्मिततीक्ष्णदंष्ट्रः । पञ्चाङ्गुलीपञ्चशिरोऽतिकाय सीतामहाहिस्तव केन राजन् ।। 2 ।।
vṛto hi bāhvantarabhogarāśiścintāviṣa susmitatīkṣṇadaṃṣṭraḥ | pañcāṅgulīpañcaśiro'tikāya sītāmahāhistava kena rājan || 2 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   2

यावन्न लङ्कां समभिद्रवन्ति बलीमुखाः पर्वतकूटमात्राः । दष्ट्रायुधाश्चैव नखायुधाश्च प्रदीयतां दाशरथाय मैथिली ।। 3 ।।
yāvanna laṅkāṃ samabhidravanti balīmukhāḥ parvatakūṭamātrāḥ | daṣṭrāyudhāścaiva nakhāyudhāśca pradīyatāṃ dāśarathāya maithilī || 3 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   3

यावन्न गृह्णन्ति शिरांसि बाणा रामेरिता राक्षसपुङ्गवानाम् । वज्रोपमा वायुसमानवेगाः प्रदीयतां दाशरथाय मैथिली ।। 4 ।।
yāvanna gṛhṇanti śirāṃsi bāṇā rāmeritā rākṣasapuṅgavānām | vajropamā vāyusamānavegāḥ pradīyatāṃ dāśarathāya maithilī || 4 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   4

न कुम्भकर्णेन्द्रजितौ च राजंस्तथा महापार्श्वमहोदरौ वा । निकुम्भकुम्भौ च तथाऽतिकायः स्थातुं समर्था शक्ता युधि राघवस्य ।। 5 ।।
na kumbhakarṇendrajitau ca rājaṃstathā mahāpārśvamahodarau vā | nikumbhakumbhau ca tathā'tikāyaḥ sthātuṃ samarthā śaktā yudhi rāghavasya || 5 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   5

जीवंस्तु रामस्य न मोक्ष्यसे त्वं गुप्त सवित्राप्यथवा मरुद्भि: । न वासवस्याङ्कगतो न मृत्योर्नभो न पाताळमनुप्रविष्टः ।। 6 ।।
jīvaṃstu rāmasya na mokṣyase tvaṃ gupta savitrāpyathavā marudbhi: | na vāsavasyāṅkagato na mṛtyornabho na pātāळmanupraviṣṭaḥ || 6 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   6

निशम्य वाक्यं तु विभीषणस्यततः प्रहस्तो वचनं बभाषे । न नो भयं विद्म न दैवतेभ्यो न दानवेभ्योऽप्यथवा कदाचित् ।। 7 ।।
niśamya vākyaṃ tu vibhīṣaṇasyatataḥ prahasto vacanaṃ babhāṣe | na no bhayaṃ vidma na daivatebhyo na dānavebhyo'pyathavā kadācit || 7 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   7

न यक्षगन्धर्वमहोरगेभ्यो भयं न संख्ये पतगोरगेभ्यः । कथं नु रामद् भविता भयं नो नरेन्द्रपुत्रा समरे कदाचित् ।। 8 ।।
na yakṣagandharvamahoragebhyo bhayaṃ na saṃkhye patagoragebhyaḥ | kathaṃ nu rāmad bhavitā bhayaṃ no narendraputrā samare kadācit || 8 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   8

प्रहस्तवाक्यं त्वहितं निशम्य विभीषणो राजहितानुकाङ्क्षी । ततो महार्थं वचनं बभाषे धर्मार्थकामेषु निविष्टबुद्धि ।। 9 ।।
prahastavākyaṃ tvahitaṃ niśamya vibhīṣaṇo rājahitānukāṅkṣī | tato mahārthaṃ vacanaṃ babhāṣe dharmārthakāmeṣu niviṣṭabuddhi || 9 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   9

प्रहस्त: राजा च महोदरश्च त्वं कुम्भकर्णश्च यथाऽर्थजातम् । ब्रवीत रामं प्रति तन्न शक्यं यथा गति स्वर्गमधर्मबुद्धेः ।। 10 ।।
prahasta: rājā ca mahodaraśca tvaṃ kumbhakarṇaśca yathā'rthajātam | bravīta rāmaṃ prati tanna śakyaṃ yathā gati svargamadharmabuddheḥ || 10 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   10

वधस्तु रामस्य मया त्वया च प्रहस्त सर्वैरपि राक्षसैर्वा । कथं भवेदर्थविशारदस्य महार्णवं तर्तुमिवाप्लवस्य ।। 11 ।।
vadhastu rāmasya mayā tvayā ca prahasta sarvairapi rākṣasairvā | kathaṃ bhavedarthaviśāradasya mahārṇavaṃ tartumivāplavasya || 11 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   11

धर्मप्रधानस्य महारथस्य इक्ष्वाकुवंशप्रभवस्य राज्ञः । पुरोस्य देवाश्च तथाविधस्य कृत्येषु शक्तस्य भवन्तिमूढा ।। 12 ।।
dharmapradhānasya mahārathasya ikṣvākuvaṃśaprabhavasya rājñaḥ | purosya devāśca tathāvidhasya kṛtyeṣu śaktasya bhavantimūḍhā || 12 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   12

तीक्ष्णा न तावत् तव कङ्कपत्रा दुरासदा राघवविप्रमुक्ताः । भित्वा शरीरं प्रविशन्ति बाणाः प्रहस्त तेनैव विकत्थसे त्वम् ।। 13 ।।
tīkṣṇā na tāvat tava kaṅkapatrā durāsadā rāghavavipramuktāḥ | bhitvā śarīraṃ praviśanti bāṇāḥ prahasta tenaiva vikatthase tvam || 13 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   13

भित्त्वा न तावत् प्रविशन्ति कायं प्राणान्तिकास्तेऽशनितुल्यवेगाः । शिताः शरा राघवविप्रमुक्ताः प्रहस्त तेनैव विकत्थसे त्वम् ।। 14 ।।
bhittvā na tāvat praviśanti kāyaṃ prāṇāntikāste'śanitulyavegāḥ | śitāḥ śarā rāghavavipramuktāḥ prahasta tenaiva vikatthase tvam || 14 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   14

न रावणो नातिबलस्त्रिशीर्षो न कुम्भकर्णोऽस्य सुतो निकुम्भः । न चेन्द्रजिद् दाशरधिं प्रवोढुं त्वं वा रणे शक्रसमं समर्थ: ।। 15 ।।
na rāvaṇo nātibalastriśīrṣo na kumbhakarṇo'sya suto nikumbhaḥ | na cendrajid dāśaradhiṃ pravoḍhuṃ tvaṃ vā raṇe śakrasamaṃ samartha: || 15 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   15

देवान्तको वापि नरान्तको वा तथातिकायोऽतिरथो महात्मा । आकम्पनश्चाद्रिसमानसारः स्थातुं न शक्ता युधि राघवस्य ।। 16 ।।
devāntako vāpi narāntako vā tathātikāyo'tiratho mahātmā | ākampanaścādrisamānasāraḥ sthātuṃ na śaktā yudhi rāghavasya || 16 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   16

अयं च राजा व्यसनाभिभूतो मित्रैरमित्रप्रतिमैर्भवद्भि: । अन्वास्यते राक्षसनाशनार्थे तीक्ष्णः प्रकृत्या ह्यसीक्षयकारी ।। 17 ।।
ayaṃ ca rājā vyasanābhibhūto mitrairamitrapratimairbhavadbhi: | anvāsyate rākṣasanāśanārthe tīkṣṇaḥ prakṛtyā hyasīkṣayakārī || 17 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   17

अनन्तभोगेन सहस्रमूर्थ्ना नागेन भीमेन महाबलेव । बलात् परिक्षिप्तमिमं भवन्तो राजानमुत्क्षिप्य विमोचयन्तु ।। 18 ।।
anantabhogena sahasramūrthnā nāgena bhīmena mahābaleva | balāt parikṣiptamimaṃ bhavanto rājānamutkṣipya vimocayantu || 18 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   18

यावद्धि केशग्रहणात सुहृद्भि: समेत्य सर्वैः परिपूर्णकामैः । निगृह्य राजा परिरक्षितव्यो भूतैर्यथा भीमबलैर्गृहीतः ।। 19 ।।
yāvaddhi keśagrahaṇāta suhṛdbhi: sametya sarvaiḥ paripūrṇakāmaiḥ | nigṛhya rājā parirakṣitavyo bhūtairyathā bhīmabalairgṛhītaḥ || 19 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   19

सुवारिणा राघवसागरेण प्रच्छाद्यमानस्तरसा भवद्भि: । युक्तस्त्वयं तारयितुं समेत्य काकुत्स्थपातालमुखे पतन् सः ।। 20 ।।
suvāriṇā rāghavasāgareṇa pracchādyamānastarasā bhavadbhi: | yuktastvayaṃ tārayituṃ sametya kākutsthapātālamukhe patan saḥ || 20 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   20

इदं पुरस्यास्य सराक्षसस्य राज्ञश्च पथ्यं ससुहृज्जनस्य । सम्यग्घि वाक्यं स्वमतं ब्रवीमि नरेन्द्रपुत्राय ददातु मैथिलीम् ।। 21 ।।
idaṃ purasyāsya sarākṣasasya rājñaśca pathyaṃ sasuhṛjjanasya | samyagghi vākyaṃ svamataṃ bravīmi narendraputrāya dadātu maithilīm || 21 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   21

परस्य वीर्यं स्वबलं च बुध्वा स्थानं क्षयं चैव तथैव वृद्धिम् । तथा स्वपक्षेप्यनुमृश्य बुध्वा वदेत् क्षमं स्वामिहितं स मन्त्री ।। 22 ।।
parasya vīryaṃ svabalaṃ ca budhvā sthānaṃ kṣayaṃ caiva tathaiva vṛddhim | tathā svapakṣepyanumṛśya budhvā vadet kṣamaṃ svāmihitaṃ sa mantrī || 22 ||

Kanda : Yuddha Kanda

Sarga :   14

Shloka :   22

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In