स त्वं भ्रातासि मे राजन्ब्रूहि मां यद्यदिच्छसि । ज्येष्ठो मान्यःपितृसमो न चधर्मपथे स्थितः । इदं तु परुषं वाक्यं न क्षमाम्यनृतं तव ॥ 19 ॥
PADACHEDA
स त्वम् भ्राता असि मे राजन् ब्रूहि माम् यत् यत् इच्छसि । ज्येष्ठः मान्यः पितृ-समः न च धर्म-पथे स्थितः । इदम् तु परुषम् वाक्यम् न क्षमामि अनृतम् तव ॥ १९ ॥
TRANSLITERATION
sa tvam bhrātā asi me rājan brūhi mām yat yat icchasi . jyeṣṭhaḥ mānyaḥ pitṛ-samaḥ na ca dharma-pathe sthitaḥ . idam tu paruṣam vākyam na kṣamāmi anṛtam tava .. 19 ..