स त्वं भ्रातासि मे राजन्ब्रूहि मां यद्यदिच्छसि । ज्येष्ठो मान्यःपितृसमो न चधर्मपथे स्थितः । इदं तु परुषं वाक्यं न क्षमाम्यनृतं तव ॥ 19 ॥
PADACHEDA
स त्वम् भ्राता असि मे राजन् ब्रूहि माम् यत् यत् इच्छसि । ज्येष्ठः मान्यः पितृ-समः न च धर्म-पथे स्थितः । इदम् तु परुषम् वाक्यम् न क्षमामि अनृतम् तव ॥ १९ ॥
TRANSLITERATION
sa tvam bhrātā asi me rājan brūhi mām yat yat icchasi . jyeṣṭhaḥ mānyaḥ pitṛ-samaḥ na ca dharma-pathe sthitaḥ . idam tu paruṣam vākyam na kṣamāmi anṛtam tava .. 19 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.