सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम् । अब्रवीत्परुषं वाक्यं रावणः कालचोदितः ।। 1 ।।
suniviṣṭaṃ hitaṃ vākyamuktavantaṃ vibhīṣaṇam | abravītparuṣaṃ vākyaṃ rāvaṇaḥ kālacoditaḥ || 1 ||
वसेत्सह सपत्नेन क्रुद्धेनाशीविषेण वा । न तु मित्रप्रवादेन संवसेच्छत्रुसेविना ।। 2 ।।
vasetsaha sapatnena kruddhenāśīviṣeṇa vā | na tu mitrapravādena saṃvasecchatrusevinā || 2 ||
जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस । हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा ।। 3 ।।
jānāmi śīlaṃ jñātīnāṃ sarvalokeṣu rākṣasa | hṛṣyanti vyasaneṣvete jñātīnāṃ jñātayaḥ sadā || 3 ||
प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस । ज्ञातयो ह्यवमन्यन्ते शूरं परिभवन्ति च ।। 4 ।।
pradhānaṃ sādhakaṃ vaidyaṃ dharmaśīlaṃ ca rākṣasa | jñātayo hyavamanyante śūraṃ paribhavanti ca || 4 ||
नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः । प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः ।। 5 ।।
nityamanyonyasaṃhṛṣṭā vyasaneṣvātatāyinaḥ | pracchannahṛdayā ghorā jñātayastu bhayāvahāḥ || 5 ||
श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्व चित् । पाशहस्तान्नरान्दृष्ट्वा शृणु तान्गदतो मम ।। 6 ।।
śrūyante hastibhirgītāḥ ślokāḥ padmavane kva cit | pāśahastānnarāndṛṣṭvā śṛṇu tāngadato mama || 6 ||
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः । घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ।। 7 ।।
nāgnirnānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ | ghorāḥ svārthaprayuktāstu jñātayo no bhayāvahāḥ || 7 ||
उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः । कृत्स्नाद्भयाज्ज्ञातिभयं सुकष्टं विदितं च नः ।। 8 ।।
upāyamete vakṣyanti grahaṇe nātra saṃśayaḥ | kṛtsnādbhayājjñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ || 8 ||
विद्यते गोषु सम्पन्नं विद्यते ब्राह्मणे दमः । विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम् ।। 9 ।।
vidyate goṣu sampannaṃ vidyate brāhmaṇe damaḥ | vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam || 9 ||
ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः । ऐश्वर्यमभिजातश्च रिपूणां मूर्ध्नि च स्थितः ।। 10 ।।
tato neṣṭamidaṃ saumya yadahaṃ lokasatkṛtaḥ | aiśvaryamabhijātaśca ripūṇāṃ mūrdhni ca sthitaḥ || 10 ||
यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः । न श्लेषमभिगच्छन्ति तथाऽनार्येषु सौह्यतम् ।। 11 ।।
yathā puṣkarapatreṣu patitāstoyabindavaḥ | na śleṣamabhigacchanti tathā'nāryeṣu sauhyatam || 11 ||
यथा शरदि मेघानां सिञ्चतामपि गर्जताम् । न भवत्यम्बुसंक्लेदस्तथाऽनार्येषु सौहृदम् ।। 12 ।।
yathā śaradi meghānāṃ siñcatāmapi garjatām | na bhavatyambusaṃkledastathā'nāryeṣu sauhṛdam || 12 ||
यथा मधुकरस्तर्षाद रसं विन्दन्न तिष्ठति । तथा त्वमपि तत्रैव तथानार्येषु सौहृदम्।। 13 ।।
yathā madhukarastarṣāda rasaṃ vindanna tiṣṭhati | tathā tvamapi tatraiva tathānāryeṣu sauhṛdam|| 13 ||
यथा मधुकरस्तर्षात् काशपुष्पं पिबन्नपि । रसमत्र न विन्देत तथानार्वेषु सौहृदम् ।। 14 ।।
yathā madhukarastarṣāt kāśapuṣpaṃ pibannapi | rasamatra na vindeta tathānārveṣu sauhṛdam || 14 ||
यथा पूर्वं गजः स्स्नात्वा गृह्य हस्तेन वै रजः । दूषयत्यात्मनो देहं तथानार्येषु सौह्यदम् ।। 15 ।।
yathā pūrvaṃ gajaḥ ssnātvā gṛhya hastena vai rajaḥ | dūṣayatyātmano dehaṃ tathānāryeṣu sauhyadam || 15 ||
योऽन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतन्निशाचर । अस्मिन्मुहूर्ते न भवेत्त्वां तु धिक्कुलपांसनम् ।। 16 ।।
yo'nyastvevaṃvidhaṃ brūyādvākyametanniśācara | asminmuhūrte na bhavettvāṃ tu dhikkulapāṃsanam || 16 ||
इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः । उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः ।। 17 ।।
ityuktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ | utpapāta gadāpāṇiścaturbhiḥ saha rākṣasaiḥ || 17 ||
अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः । अन्तरिक्षगतः श्रीमान्भ्रातरं राक्षसाधिपम् ।। 18 ।।
abravīcca tadā vākyaṃ jātakrodho vibhīṣaṇaḥ | antarikṣagataḥ śrīmānbhrātaraṃ rākṣasādhipam || 18 ||
स त्वं भ्रातासि मे राजन्ब्रूहि मां यद्यदिच्छसि । ज्येष्ठो मान्यःपितृसमो न चधर्मपथे स्थितः । इदं तु परुषं वाक्यं न क्षमाम्यनृतं तव ।। 19 ।।
sa tvaṃ bhrātāsi me rājanbrūhi māṃ yadyadicchasi | jyeṣṭho mānyaḥpitṛsamo na cadharmapathe sthitaḥ | idaṃ tu paruṣaṃ vākyaṃ na kṣamāmyanṛtaṃ tava || 19 ||
सुनीतं हितकामेन वाक्यमुक्तं दशानन । न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः ।। 20 ।।
sunītaṃ hitakāmena vākyamuktaṃ daśānana | na gṛhṇantyakṛtātmānaḥ kālasya vaśamāgatāḥ || 20 ||
सुलभाः पुरुषा राजन्सततं प्रियवादिनः । अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।। 21 ।।
sulabhāḥ puruṣā rājansatataṃ priyavādinaḥ | apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ || 21 ||
बद्धं कालस्य पाशेन सर्वभूतापहारिणा । न नश्यन्तमुपेक्षेयं प्रदीप्तं शरणं यथा ।। 22 ।।
baddhaṃ kālasya pāśena sarvabhūtāpahāriṇā | na naśyantamupekṣeyaṃ pradīptaṃ śaraṇaṃ yathā || 22 ||
दीप्तपावकसङ्काशैः शितैः काञ्चनभूषणैः । न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः ।। 23 ।।
dīptapāvakasaṅkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ | na tvāmicchāmyahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ || 23 ||
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे । कालाभिपन्ना सीदन्ति यथा वालुकसेतवः ।। 24 ।।
śūrāśca balavantaśca kṛtāstrāśca raṇājire | kālābhipannā sīdanti yathā vālukasetavaḥ || 24 ||
तन्मर्षयतु यच्चोक्तं गुरुत्वाद्धितमिच्छता । आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम् । स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना ।। 25 ।।
tanmarṣayatu yaccoktaṃ gurutvāddhitamicchatā | ātmānaṃ sarvathā rakṣa purīṃ cemāṃ sarākṣasām | svasti te'stu gamiṣyāmi sukhī bhava mayā vinā || 25 ||
निवार्यमाणस्य मया हितैषिणा न रोचते ते वचनं निशाचर । परीतकाला हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ।। 26 ।।
nivāryamāṇasya mayā hitaiṣiṇā na rocate te vacanaṃ niśācara | parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhirīritam || 26 ||