This overlay will guide you through the buttons:

| |
|
सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम् । अब्रवीत्परुषं वाक्यं रावणः कालचोदितः ॥ 1 ॥
suniviṣṭaṃ hitaṃ vākyamuktavantaṃ vibhīṣaṇam . abravītparuṣaṃ vākyaṃ rāvaṇaḥ kālacoditaḥ .. 1 ..
वसेत्सह सपत्नेन क्रुद्धेनाशीविषेण वा । न तु मित्रप्रवादेन संवसेच्छत्रुसेविना ॥ 2 ॥
vasetsaha sapatnena kruddhenāśīviṣeṇa vā . na tu mitrapravādena saṃvasecchatrusevinā .. 2 ..
जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस । हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा ॥ 3 ॥
jānāmi śīlaṃ jñātīnāṃ sarvalokeṣu rākṣasa . hṛṣyanti vyasaneṣvete jñātīnāṃ jñātayaḥ sadā .. 3 ..
प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस । ज्ञातयो ह्यवमन्यन्ते शूरं परिभवन्ति च ॥ 4 ॥
pradhānaṃ sādhakaṃ vaidyaṃ dharmaśīlaṃ ca rākṣasa . jñātayo hyavamanyante śūraṃ paribhavanti ca .. 4 ..
नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः । प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः ॥ 5 ॥
nityamanyonyasaṃhṛṣṭā vyasaneṣvātatāyinaḥ . pracchannahṛdayā ghorā jñātayastu bhayāvahāḥ .. 5 ..
श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्व चित् । पाशहस्तान्नरान्दृष्ट्वा शृणु तान्गदतो मम ॥ 6 ॥
śrūyante hastibhirgītāḥ ślokāḥ padmavane kva cit . pāśahastānnarāndṛṣṭvā śṛṇu tāngadato mama .. 6 ..
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः । घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥ 7 ॥
nāgnirnānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ . ghorāḥ svārthaprayuktāstu jñātayo no bhayāvahāḥ .. 7 ..
उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः । कृत्स्नाद्भयाज्ज्ञातिभयं सुकष्टं विदितं च नः ॥ 8 ॥
upāyamete vakṣyanti grahaṇe nātra saṃśayaḥ . kṛtsnādbhayājjñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ .. 8 ..
विद्यते गोषु सम्पन्नं विद्यते ब्राह्मणे दमः । विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम् ॥ 9 ॥
vidyate goṣu sampannaṃ vidyate brāhmaṇe damaḥ . vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam .. 9 ..
ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः । ऐश्वर्यमभिजातश्च रिपूणां मूर्ध्नि च स्थितः ॥ 10 ॥
tato neṣṭamidaṃ saumya yadahaṃ lokasatkṛtaḥ . aiśvaryamabhijātaśca ripūṇāṃ mūrdhni ca sthitaḥ .. 10 ..
यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः । न श्लेषमभिगच्छन्ति तथाऽनार्येषु सौह्यतम् ॥ 11 ॥
yathā puṣkarapatreṣu patitāstoyabindavaḥ . na śleṣamabhigacchanti tathā'nāryeṣu sauhyatam .. 11 ..
यथा शरदि मेघानां सिञ्चतामपि गर्जताम् । न भवत्यम्बुसंक्लेदस्तथाऽनार्येषु सौहृदम् ॥ 12 ॥
yathā śaradi meghānāṃ siñcatāmapi garjatām . na bhavatyambusaṃkledastathā'nāryeṣu sauhṛdam .. 12 ..
यथा मधुकरस्तर्षाद रसं विन्दन्न तिष्ठति । तथा त्वमपि तत्रैव तथानार्येषु सौहृदम्॥ 13 ॥
yathā madhukarastarṣāda rasaṃ vindanna tiṣṭhati . tathā tvamapi tatraiva tathānāryeṣu sauhṛdam.. 13 ..
यथा मधुकरस्तर्षात् काशपुष्पं पिबन्नपि । रसमत्र न विन्देत तथानार्वेषु सौहृदम् ॥ 14 ॥
yathā madhukarastarṣāt kāśapuṣpaṃ pibannapi . rasamatra na vindeta tathānārveṣu sauhṛdam .. 14 ..
यथा पूर्वं गजः स्स्नात्वा गृह्य हस्तेन वै रजः । दूषयत्यात्मनो देहं तथानार्येषु सौह्यदम् ॥ 15 ॥
yathā pūrvaṃ gajaḥ ssnātvā gṛhya hastena vai rajaḥ . dūṣayatyātmano dehaṃ tathānāryeṣu sauhyadam .. 15 ..
योऽन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतन्निशाचर । अस्मिन्मुहूर्ते न भवेत्त्वां तु धिक्कुलपांसनम् ॥ 16 ॥
yo'nyastvevaṃvidhaṃ brūyādvākyametanniśācara . asminmuhūrte na bhavettvāṃ tu dhikkulapāṃsanam .. 16 ..
इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः । उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः ॥ 17 ॥
ityuktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ . utpapāta gadāpāṇiścaturbhiḥ saha rākṣasaiḥ .. 17 ..
अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः । अन्तरिक्षगतः श्रीमान्भ्रातरं राक्षसाधिपम् ॥ 18 ॥
abravīcca tadā vākyaṃ jātakrodho vibhīṣaṇaḥ . antarikṣagataḥ śrīmānbhrātaraṃ rākṣasādhipam .. 18 ..
स त्वं भ्रातासि मे राजन्ब्रूहि मां यद्यदिच्छसि । ज्येष्ठो मान्यःपितृसमो न चधर्मपथे स्थितः । इदं तु परुषं वाक्यं न क्षमाम्यनृतं तव ॥ 19 ॥
sa tvaṃ bhrātāsi me rājanbrūhi māṃ yadyadicchasi . jyeṣṭho mānyaḥpitṛsamo na cadharmapathe sthitaḥ . idaṃ tu paruṣaṃ vākyaṃ na kṣamāmyanṛtaṃ tava .. 19 ..
सुनीतं हितकामेन वाक्यमुक्तं दशानन । न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः ॥ 20 ॥
sunītaṃ hitakāmena vākyamuktaṃ daśānana . na gṛhṇantyakṛtātmānaḥ kālasya vaśamāgatāḥ .. 20 ..
सुलभाः पुरुषा राजन्सततं प्रियवादिनः । अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ 21 ॥
sulabhāḥ puruṣā rājansatataṃ priyavādinaḥ . apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ .. 21 ..
बद्धं कालस्य पाशेन सर्वभूतापहारिणा । न नश्यन्तमुपेक्षेयं प्रदीप्तं शरणं यथा ॥ 22 ॥
baddhaṃ kālasya pāśena sarvabhūtāpahāriṇā . na naśyantamupekṣeyaṃ pradīptaṃ śaraṇaṃ yathā .. 22 ..
दीप्तपावकसङ्काशैः शितैः काञ्चनभूषणैः । न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः ॥ 23 ॥
dīptapāvakasaṅkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ . na tvāmicchāmyahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ .. 23 ..
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे । कालाभिपन्ना सीदन्ति यथा वालुकसेतवः ॥ 24 ॥
śūrāśca balavantaśca kṛtāstrāśca raṇājire . kālābhipannā sīdanti yathā vālukasetavaḥ .. 24 ..
तन्मर्षयतु यच्चोक्तं गुरुत्वाद्धितमिच्छता । आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम् । स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना ॥ 25 ॥
tanmarṣayatu yaccoktaṃ gurutvāddhitamicchatā . ātmānaṃ sarvathā rakṣa purīṃ cemāṃ sarākṣasām . svasti te'stu gamiṣyāmi sukhī bhava mayā vinā .. 25 ..
निवार्यमाणस्य मया हितैषिणा न रोचते ते वचनं निशाचर । परीतकाला हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥ 26 ॥
nivāryamāṇasya mayā hitaiṣiṇā na rocate te vacanaṃ niśācara . parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhirīritam .. 26 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In