This overlay will guide you through the buttons:

| |
|
इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः । आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥ 1 ॥
ityuktvā paruṣaṃ vākyaṃ rāvaṇaṃ rāvaṇānujaḥ . ājagāma muhūrtena yatra rāmaḥ salakṣmaṇaḥ .. 1 ..
तं मेरुशिखराकारं दीप्तामिव शतह्रदाम् । गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः ॥ 2 ॥
taṃ meruśikharākāraṃ dīptāmiva śatahradām . gaganasthaṃ mahīsthāste dadṛśurvānarādhipāḥ .. 2 ..
येचाप्यनुचरास्तस्य चत्वारो भीमविक्रमा: । तेsपि सर्वायुधोपेता भूषणैश्चापि भूषिता ॥ 3 ॥
yecāpyanucarāstasya catvāro bhīmavikramā: . tespi sarvāyudhopetā bhūṣaṇaiścāpi bhūṣitā .. 3 ..
स च मेघाचलप्रख्यो वज्रायुधसमप्रभः । वरायुधधरो वीरो दिव्याभरणभूषितः ॥ 4 ॥
sa ca meghācalaprakhyo vajrāyudhasamaprabhaḥ . varāyudhadharo vīro divyābharaṇabhūṣitaḥ .. 4 ..
तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः । वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान् ॥ 5 ॥
tamātmapañcamaṃ dṛṣṭvā sugrīvo vānarādhipaḥ . vānaraiḥ saha durdharṣaścintayāmāsa buddhimān .. 5 ..
चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच ह । हनूमत्प्रमुखान्सर्वानिदं वचनमुत्तमम् ॥ 6 ॥
cintayitvā muhūrtaṃ tu vānarāṃstānuvāca ha . hanūmatpramukhānsarvānidaṃ vacanamuttamam .. 6 ..
एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः । राक्षसोऽभ्येति पश्यध्वमस्मान्हन्तुं न संशयः ॥ 7 ॥
eṣa sarvāyudhopetaścaturbhiḥ saha rākṣasaiḥ . rākṣaso'bhyeti paśyadhvamasmānhantuṃ na saṃśayaḥ .. 7 ..
सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः । सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन् ॥ 8 ॥
sugrīvasya vacaḥ śrutvā sarve te vānarottamāḥ . sālānudyamya śailāṃśca idaṃ vacanamabruvan .. 8 ..
शीघ्रं व्यादिश नो राजन्वधायैषां दुरात्मनाम् । निपतन्तु हताश्चैते धरण्यामल्पजीविताः ॥ 9 ॥
śīghraṃ vyādiśa no rājanvadhāyaiṣāṃ durātmanām . nipatantu hatāścaite dharaṇyāmalpajīvitāḥ .. 9 ..
तेषां सम्भाषमाणानामन्योन्यं स विभीषणः । उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत ॥ 10 ॥
teṣāṃ sambhāṣamāṇānāmanyonyaṃ sa vibhīṣaṇaḥ . uttaraṃ tīramāsādya khastha eva vyatiṣṭhata .. 10 ..
स उवाच महाप्राज्ञः स्वरेण महता महान् । सुग्रीवं तांश्च सम्प्रेक्ष्य खस्थ एव विभीषणः ॥ 11 ॥
sa uvāca mahāprājñaḥ svareṇa mahatā mahān . sugrīvaṃ tāṃśca samprekṣya khastha eva vibhīṣaṇaḥ .. 11 ..
रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः । तस्याहमनुजो भ्राता विभीषण इति श्रुतः ॥ 12 ॥
rāvaṇo nāma durvṛtto rākṣaso rākṣaseśvaraḥ . tasyāhamanujo bhrātā vibhīṣaṇa iti śrutaḥ .. 12 ..
तेन सीता जनस्थानाद्धृता हत्वा जटायुषम् । रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता ॥ 13 ॥
tena sītā janasthānāddhṛtā hatvā jaṭāyuṣam . ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā .. 13 ..
तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम् । साधु निर्यात्यतां सीता रामायेति पुनः पुनः ॥ 14 ॥
tamahaṃ hetubhirvākyairvividhaiśca nyadarśayam . sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ .. 14 ..
स च न प्रतिजग्राह रावणः कालचोदितः । उच्यमानो हितं वाक्यं विपरीत इवौषधम् ॥ 15 ॥
sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ . ucyamāno hitaṃ vākyaṃ viparīta ivauṣadham .. 15 ..
सोऽहं परुषितस्तेन दासवच्चावमानितः । त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः ॥ 16 ॥
so'haṃ paruṣitastena dāsavaccāvamānitaḥ . tyaktvā putrāṃśca dārāṃśca rāghavaṃ śaraṇaṃ gataḥ .. 16 ..
निवेदयत मां क्षिप्रं विभीषणमुपस्थितम् । सर्वलोकशरण्याय राघवाय महात्मने ॥ 17 ॥
nivedayata māṃ kṣipraṃ vibhīṣaṇamupasthitam . sarvalokaśaraṇyāya rāghavāya mahātmane .. 17 ..
एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः । लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् ॥ 18 ॥
etattu vacanaṃ śrutvā sugrīvo laghuvikramaḥ . lakṣmaṇasyāgrato rāmaṃ saṃrabdhamidamabravīt .. 18 ..
प्रविष्टः शत्रुसैन्यं हि प्राप्तः शत्रुरतर्कितः । निहन्यदन्तरं लब्धवा उलूको वायसनिव ॥ 19 ॥
praviṣṭaḥ śatrusainyaṃ hi prāptaḥ śatruratarkitaḥ . nihanyadantaraṃ labdhavā ulūko vāyasaniva .. 19 ..
मन्त्रेव्यूहेनयेचारेयुक्तोभवितुमर्हसि । वानराणांचभद्रंतेपरेषांचपरन्तप ॥ 20 ॥
mantrevyūhenayecāreyuktobhavitumarhasi . vānarāṇāṃcabhadraṃtepareṣāṃcaparantapa .. 20 ..
अन्तर्धानगताह्येतेराक्षसाःकामरूपिणः । शूराश्चनिकृतिज्ञाश्चतेषांजातुनविश्वसेत् ॥ 21 ॥
antardhānagatāhyeterākṣasāḥkāmarūpiṇaḥ . śūrāścanikṛtijñāścateṣāṃjātunaviśvaset .. 21 ..
प्रणिधीराक्षसेन्द्रस्यरावणस्यभवेदयम् । अनुप्रविश्यसोऽस्मासुभेदंकुर्यान्नसंशयः ॥ 22 ॥
praṇidhīrākṣasendrasyarāvaṇasyabhavedayam . anupraviśyaso'smāsubhedaṃkuryānnasaṃśayaḥ .. 22 ..
अथवास्वयमेवैषछिद्रमासाद्यबुद्धिमान् । अनुप्रविश्यविश्वस्तेकदाचित्प्रहरेदपि ॥ 23 ॥
athavāsvayamevaiṣachidramāsādyabuddhimān . anupraviśyaviśvastekadācitpraharedapi .. 23 ..
मित्राटवीबलंचैवमौलभृत्यबलंतथा । सर्वमेतद्बलंग्राह्यंवर्जयित्वाद्विषद्बलम् ॥ 24 ॥
mitrāṭavībalaṃcaivamaulabhṛtyabalaṃtathā . sarvametadbalaṃgrāhyaṃvarjayitvādviṣadbalam .. 24 ..
प्रकृत्याराक्षसेन्द्रस्यभ्राताऽमित्रस्यतेप्रभो: । आगतश्चरिपोस्साक्षात्कथमस्मिन्हिविश्वसेत् ॥ 25 ॥
prakṛtyārākṣasendrasyabhrātā'mitrasyateprabho: . āgataścaripossākṣātkathamasminhiviśvaset .. 25 ..
रावणस्यानुजो भ्राता विभीषण इति श्रुतः । चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः ॥ 26 ॥
rāvaṇasyānujo bhrātā vibhīṣaṇa iti śrutaḥ . caturbhiḥ saha rakṣobhirbhavantaṃ śaraṇaṃ gataḥ .. 26 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In