इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः । आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ।। 1 ।।
ityuktvā paruṣaṃ vākyaṃ rāvaṇaṃ rāvaṇānujaḥ | ājagāma muhūrtena yatra rāmaḥ salakṣmaṇaḥ || 1 ||
तं मेरुशिखराकारं दीप्तामिव शतह्रदाम् । गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः ।। 2 ।।
taṃ meruśikharākāraṃ dīptāmiva śatahradām | gaganasthaṃ mahīsthāste dadṛśurvānarādhipāḥ || 2 ||
येचाप्यनुचरास्तस्य चत्वारो भीमविक्रमा: । तेsपि सर्वायुधोपेता भूषणैश्चापि भूषिता ।। 3 ।।
yecāpyanucarāstasya catvāro bhīmavikramā: | tespi sarvāyudhopetā bhūṣaṇaiścāpi bhūṣitā || 3 ||
स च मेघाचलप्रख्यो वज्रायुधसमप्रभः । वरायुधधरो वीरो दिव्याभरणभूषितः ।। 4 ।।
sa ca meghācalaprakhyo vajrāyudhasamaprabhaḥ | varāyudhadharo vīro divyābharaṇabhūṣitaḥ || 4 ||
तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः । वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान् ।। 5 ।।
tamātmapañcamaṃ dṛṣṭvā sugrīvo vānarādhipaḥ | vānaraiḥ saha durdharṣaścintayāmāsa buddhimān || 5 ||
चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच ह । हनूमत्प्रमुखान्सर्वानिदं वचनमुत्तमम् ।। 6 ।।
cintayitvā muhūrtaṃ tu vānarāṃstānuvāca ha | hanūmatpramukhānsarvānidaṃ vacanamuttamam || 6 ||
एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः । राक्षसोऽभ्येति पश्यध्वमस्मान्हन्तुं न संशयः ।। 7 ।।
eṣa sarvāyudhopetaścaturbhiḥ saha rākṣasaiḥ | rākṣaso'bhyeti paśyadhvamasmānhantuṃ na saṃśayaḥ || 7 ||
सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः । सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन् ।। 8 ।।
sugrīvasya vacaḥ śrutvā sarve te vānarottamāḥ | sālānudyamya śailāṃśca idaṃ vacanamabruvan || 8 ||
शीघ्रं व्यादिश नो राजन्वधायैषां दुरात्मनाम् । निपतन्तु हताश्चैते धरण्यामल्पजीविताः ।। 9 ।।
śīghraṃ vyādiśa no rājanvadhāyaiṣāṃ durātmanām | nipatantu hatāścaite dharaṇyāmalpajīvitāḥ || 9 ||
तेषां सम्भाषमाणानामन्योन्यं स विभीषणः । उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत ।। 10 ।।
teṣāṃ sambhāṣamāṇānāmanyonyaṃ sa vibhīṣaṇaḥ | uttaraṃ tīramāsādya khastha eva vyatiṣṭhata || 10 ||
स उवाच महाप्राज्ञः स्वरेण महता महान् । सुग्रीवं तांश्च सम्प्रेक्ष्य खस्थ एव विभीषणः ।। 11 ।।
sa uvāca mahāprājñaḥ svareṇa mahatā mahān | sugrīvaṃ tāṃśca samprekṣya khastha eva vibhīṣaṇaḥ || 11 ||
रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः । तस्याहमनुजो भ्राता विभीषण इति श्रुतः ।। 12 ।।
rāvaṇo nāma durvṛtto rākṣaso rākṣaseśvaraḥ | tasyāhamanujo bhrātā vibhīṣaṇa iti śrutaḥ || 12 ||
तेन सीता जनस्थानाद्धृता हत्वा जटायुषम् । रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता ।। 13 ।।
tena sītā janasthānāddhṛtā hatvā jaṭāyuṣam | ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā || 13 ||
तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम् । साधु निर्यात्यतां सीता रामायेति पुनः पुनः ।। 14 ।।
tamahaṃ hetubhirvākyairvividhaiśca nyadarśayam | sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ || 14 ||
स च न प्रतिजग्राह रावणः कालचोदितः । उच्यमानो हितं वाक्यं विपरीत इवौषधम् ।। 15 ।।
sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ | ucyamāno hitaṃ vākyaṃ viparīta ivauṣadham || 15 ||
सोऽहं परुषितस्तेन दासवच्चावमानितः । त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः ।। 16 ।।
so'haṃ paruṣitastena dāsavaccāvamānitaḥ | tyaktvā putrāṃśca dārāṃśca rāghavaṃ śaraṇaṃ gataḥ || 16 ||
निवेदयत मां क्षिप्रं विभीषणमुपस्थितम् । सर्वलोकशरण्याय राघवाय महात्मने ।। 17 ।।
nivedayata māṃ kṣipraṃ vibhīṣaṇamupasthitam | sarvalokaśaraṇyāya rāghavāya mahātmane || 17 ||
एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः । लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् ।। 18 ।।
etattu vacanaṃ śrutvā sugrīvo laghuvikramaḥ | lakṣmaṇasyāgrato rāmaṃ saṃrabdhamidamabravīt || 18 ||
प्रविष्टः शत्रुसैन्यं हि प्राप्तः शत्रुरतर्कितः । निहन्यदन्तरं लब्धवा उलूको वायसनिव ।। 19 ।।
praviṣṭaḥ śatrusainyaṃ hi prāptaḥ śatruratarkitaḥ | nihanyadantaraṃ labdhavā ulūko vāyasaniva || 19 ||
मन्त्रेव्यूहेनयेचारेयुक्तोभवितुमर्हसि । वानराणांचभद्रंतेपरेषांचपरन्तप ।। 20 ।।
mantrevyūhenayecāreyuktobhavitumarhasi | vānarāṇāṃcabhadraṃtepareṣāṃcaparantapa || 20 ||
अन्तर्धानगताह्येतेराक्षसाःकामरूपिणः । शूराश्चनिकृतिज्ञाश्चतेषांजातुनविश्वसेत् ।। 21 ।।
antardhānagatāhyeterākṣasāḥkāmarūpiṇaḥ | śūrāścanikṛtijñāścateṣāṃjātunaviśvaset || 21 ||
प्रणिधीराक्षसेन्द्रस्यरावणस्यभवेदयम् । अनुप्रविश्यसोऽस्मासुभेदंकुर्यान्नसंशयः ।। 22 ।।
praṇidhīrākṣasendrasyarāvaṇasyabhavedayam | anupraviśyaso'smāsubhedaṃkuryānnasaṃśayaḥ || 22 ||
अथवास्वयमेवैषछिद्रमासाद्यबुद्धिमान् । अनुप्रविश्यविश्वस्तेकदाचित्प्रहरेदपि ।। 23 ।।
athavāsvayamevaiṣachidramāsādyabuddhimān | anupraviśyaviśvastekadācitpraharedapi || 23 ||
मित्राटवीबलंचैवमौलभृत्यबलंतथा । सर्वमेतद्बलंग्राह्यंवर्जयित्वाद्विषद्बलम् ।। 24 ।।
mitrāṭavībalaṃcaivamaulabhṛtyabalaṃtathā | sarvametadbalaṃgrāhyaṃvarjayitvādviṣadbalam || 24 ||
प्रकृत्याराक्षसेन्द्रस्यभ्राताऽमित्रस्यतेप्रभो: । आगतश्चरिपोस्साक्षात्कथमस्मिन्हिविश्वसेत् ।। 25 ।।
prakṛtyārākṣasendrasyabhrātā'mitrasyateprabho: | āgataścaripossākṣātkathamasminhiviśvaset || 25 ||
रावणस्यानुजो भ्राता विभीषण इति श्रुतः । चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः ।। 26 ।।
rāvaṇasyānujo bhrātā vibhīṣaṇa iti śrutaḥ | caturbhiḥ saha rakṣobhirbhavantaṃ śaraṇaṃ gataḥ || 26 ||