This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 2

Sugreeva Encourages Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तं तु शोकपरिद्यूनं रामं दशरथात्मजम् । उवाच वचनं श्रीमान्सुग्रीवः शोकनाशनम् ।। 1 ।।
taṃ tu śokaparidyūnaṃ rāmaṃ daśarathātmajam | uvāca vacanaṃ śrīmānsugrīvaḥ śokanāśanam || 1 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   1

किं त्वं सन्तप्यसे वीर यथान्यः प्राकृतस्तथा । मैवं भूस्त्यज सन्तापं कृतघ्न इव सौहृदम् ।। 2 ।।
kiṃ tvaṃ santapyase vīra yathānyaḥ prākṛtastathā | maivaṃ bhūstyaja santāpaṃ kṛtaghna iva sauhṛdam || 2 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   2

सन्तापस्य च ते स्थानं न हि पश्यामि राघव । प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः ।। 3 ।।
santāpasya ca te sthānaṃ na hi paśyāmi rāghava | pravṛttāvupalabdhāyāṃ jñāte ca nilaye ripoḥ || 3 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   3

मतिमाञ्शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव । त्यजेमां पापिकां बुद्धिं कृत्वात्मेवार्थदूषणीम् ।। 4 ।।
matimāñśāstravitprājñaḥ paṇḍitaścāsi rāghava | tyajemāṃ pāpikāṃ buddhiṃ kṛtvātmevārthadūṣaṇīm || 4 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   4

समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम् । लङ्कामारोहयिष्यामो हनिष्यामश् च ते रिपुम् ।। 5 ।।
samudraṃ laṅghayitvā tu mahānakrasamākulam | laṅkāmārohayiṣyāmo haniṣyāmaś ca te ripum || 5 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   5

निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः । सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति ।। 6 ।।
nirutsāhasya dīnasya śokaparyākulātmanaḥ | sarvārthā vyavasīdanti vyasanaṃ cādhigacchati || 6 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   6

इमे शूराः समर्थाश्च सर्वे नो हरियूथपाः । त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम् । एषां हर्षेण जानामि तर्कश्चास्मिन्दृढो मम ।। 7 ।।
ime śūrāḥ samarthāśca sarve no hariyūthapāḥ | tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭumapi pāvakam | eṣāṃ harṣeṇa jānāmi tarkaścāsmindṛḍho mama || 7 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   7

विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम् । रावणंपापकर्माणंतथात्वंकर्तुमर्हसि ।। 8 ।।
vikrameṇa samāneṣye sītāṃ hatvā yathā ripum | rāvaṇaṃpāpakarmāṇaṃtathātvaṃkartumarhasi || 8 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   8

सेतुरत्र यथा वध्येद्यथा पश्येम तां पुरीम् । तस्य राक्षसराजस्य तथा त्वं कुरु राघव ।। 9 ।।
seturatra yathā vadhyedyathā paśyema tāṃ purīm | tasya rākṣasarājasya tathā tvaṃ kuru rāghava || 9 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   9

दृष्ट्वा तां हि पुरीं लङ्कां त्रिकूटशिखरे स्थिताम् । हतं च रावणं युद्धे दर्शनादुपधारय ।। 10 ।।
dṛṣṭvā tāṃ hi purīṃ laṅkāṃ trikūṭaśikhare sthitām | hataṃ ca rāvaṇaṃ yuddhe darśanādupadhāraya || 10 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   10

अबध्वासागरेसेतुंघोरेचतुवरुणालये । लङ्कांनमर्दितुंशक्यासेन्द्रैरपिसुरासुरैः ।। 11 ।।
abadhvāsāgaresetuṃghorecatuvaruṇālaye | laṅkāṃnamardituṃśakyāsendrairapisurāsuraiḥ || 11 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   11

सेतुबद्धः समुद्रे च यावल्लङ्का समीपतः । सर्वं तीर्णं च वै सैन्यं जितमित्युपधार्यताम् । इमे हि समरे शूरा हरयः कामरूपिणः ।। 12 ।।
setubaddhaḥ samudre ca yāvallaṅkā samīpataḥ | sarvaṃ tīrṇaṃ ca vai sainyaṃ jitamityupadhāryatām | ime hi samare śūrā harayaḥ kāmarūpiṇaḥ || 12 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   12

तदलं विक्लवा बुद्धी राजन्सर्वार्थनाशनी । पुरुषस्य हि लोकेऽस्मिञ्शोकः शौर्यापकर्षणः ।। 13 ।।
tadalaṃ viklavā buddhī rājansarvārthanāśanī | puruṣasya hi loke'smiñśokaḥ śauryāpakarṣaṇaḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   13

यत् तु कार्यं मनुष्येण शौण्डीर्यमवलम्बता । तदलंकपणायैव कर्तुर्भवति सत्वरम् ।। 14 ।।
yat tu kāryaṃ manuṣyeṇa śauṇḍīryamavalambatā | tadalaṃkapaṇāyaiva karturbhavati satvaram || 14 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   14

अस्मिन् कालेमहाप्राज्ञसत्त्वमातिष्ठतेजसा । शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम् । विनष्टे वा प्रनष्टे वा शोकः सर्वार्थनाशनः ।। 15 ।।
asmin kālemahāprājñasattvamātiṣṭhatejasā | śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām | vinaṣṭe vā pranaṣṭe vā śokaḥ sarvārthanāśanaḥ || 15 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   15

तत् त्वं बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः । मद्विधैः सचिवैः सार्थमरिं जेतुमिहार्हसि ।। 16 ।।
tat tvaṃ buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ | madvidhaiḥ sacivaiḥ sārthamariṃ jetumihārhasi || 16 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   16

न हि पश्याम्यहं कं चित्त्रिषु लोकेषु राघव । गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे ।। 17 ।।
na hi paśyāmyahaṃ kaṃ cittriṣu lokeṣu rāghava | gṛhītadhanuṣo yaste tiṣṭhedabhimukho raṇe || 17 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   17

वानरेषु समासक्तं न ते कार्यं विपत्स्यते । अचिराद्द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम् ।। 18 ।।
vānareṣu samāsaktaṃ na te kāryaṃ vipatsyate | acirāddrakṣyase sītāṃ tīrtvā sāgaramakṣayam || 18 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   18

तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते । निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति ।। 19 ।।
tadalaṃ śokamālambya krodhamālamba bhūpate | niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati || 19 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   19

लङ्गनार्थं च घोरस्य समुद्रस्य नदीपतेः । सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय ।। 20 ।।
laṅganārthaṃ ca ghorasya samudrasya nadīpateḥ | sahāsmābhirihopetaḥ sūkṣmabuddhirvicāraya || 20 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   20

लङ्घितेतस्यतैस्सैन्यंजितमित्युपधारय । सर्वंतीर्णंचमेसैन्यंजितमित्यवधार्यताम् ।। 21 ।।
laṅghitetasyataissainyaṃjitamityupadhāraya | sarvaṃtīrṇaṃcamesainyaṃjitamityavadhāryatām || 21 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   21

इमे हि समरे शूरा हरयः कामरूपिणः । तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः ।। 22 ।।
ime hi samare śūrā harayaḥ kāmarūpiṇaḥ | tānarīnvidhamiṣyanti śilāpādapavṛṣṭibhiḥ || 22 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   22

कथं चित्परिपश्यामस्ते वयं वरुणालयम् । हतमित्येवतंमन्येयुद्धेशत्रुनिबर्हण ।। 23 ।।
kathaṃ citparipaśyāmaste vayaṃ varuṇālayam | hatamityevataṃmanyeyuddheśatrunibarhaṇa || 23 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   23

किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान् । निमित्तानिचपश्यामिमनोमेसम्प्रहृष्यति ।। 24 ।।
kimuktvā bahudhā cāpi sarvathā vijayī bhavān | nimittānicapaśyāmimanomesamprahṛṣyati || 24 ||

Kanda : Yuddha Kanda

Sarga :   2

Shloka :   24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In