This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 20

Ravana's Attempt to Influence Sugreeva

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम् । ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ।। 1 ।।
tato niviṣṭāṃ dhvajinīṃ sugrīveṇābhipālitām | dadarśa rākṣaso'bhyetya śārdūlo nāma vīryavān || 1 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   1

चारो राक्षसराजस्य रावणस्य दुरात्मनः । तां दृष्ट्वा सर्वतोव्यग्रं प्रतिगम्य स राक्षसः ।। 2 ।।
cāro rākṣasarājasya rāvaṇasya durātmanaḥ | tāṃ dṛṣṭvā sarvatovyagraṃ pratigamya sa rākṣasaḥ || 2 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   2

आविश्य लङ्कां वेगेन रावणंवाक्यमब्रवीत् । एष वै वानरक्षौघो लङ्कां समभिवर्तते ।। 3 ।।
āviśya laṅkāṃ vegena rāvaṇaṃvākyamabravīt | eṣa vai vānarakṣaugho laṅkāṃ samabhivartate || 3 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   3

अगाधश्चाप्रमेयश्च द्वितीय इव सागरः । पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ।। 4 ।।
agādhaścāprameyaśca dvitīya iva sāgaraḥ | putrau daśarathasyemau bhrātarau rāmalakṣmaṇau || 4 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   4

उत्तमौ रूपसम्पन्नौ सीतायाः पदमागतौ । एतौ सागरमासाद्य सन्निविष्टौ महाद्युती ।। 5 ।।
uttamau rūpasampannau sītāyāḥ padamāgatau | etau sāgaramāsādya sanniviṣṭau mahādyutī || 5 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   5

बलं चामाकाशमावृत्य सर्वतो दशयोजनम् । तत्त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि ।। 6 ।।
balaṃ cāmākāśamāvṛtya sarvato daśayojanam | tattvabhūtaṃ mahārāja kṣipraṃ veditumarhasi || 6 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   6

तव दूता महाराज क्षिप्रमर्हन्त्य वेक्षितुम् । उपप्रदानं सान्त्वं वा भेदो वात्र प्रयुज्यताम् ।। 7 ।।
tava dūtā mahārāja kṣipramarhantya vekṣitum | upapradānaṃ sāntvaṃ vā bhedo vātra prayujyatām || 7 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   7

शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः । उवाच सहसा व्यग्र सम्प्रधार्यार्थमात्मनः । शुकं साधु तदा रक्षो वाक्यमर्थविदां वरम् ।। 8 ।।
śārdūlasya vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ | uvāca sahasā vyagra sampradhāryārthamātmanaḥ | śukaṃ sādhu tadā rakṣo vākyamarthavidāṃ varam || 8 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   8

सुग्रीवं ब्रूहि गत्वाशु राजानं वचनान्मम । यथासन्देशमक्लीबं श्लक्ष्णया परया गिरा ।। 9 ।।
sugrīvaṃ brūhi gatvāśu rājānaṃ vacanānmama | yathāsandeśamaklībaṃ ślakṣṇayā parayā girā || 9 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   9

त्वं वै महाराजकुलप्रसूतो महाबलश्चर्क्षरजस्सुतश्च । न कश्चिदार्थस्तव नास्त्यनर्थस्तथाहि मे भ्रातृसमो हरीश ।। 10 ।।
tvaṃ vai mahārājakulaprasūto mahābalaścarkṣarajassutaśca | na kaścidārthastava nāstyanarthastathāhi me bhrātṛsamo harīśa || 10 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   10

अहं यद्यहरं भार्यां राजपुत्रस्य धीमतः । किं तत्र तव सुग्रीव: किष्किन्धां प्रति गम्यताम् ।। 11 ।।
ahaṃ yadyaharaṃ bhāryāṃ rājaputrasya dhīmataḥ | kiṃ tatra tava sugrīva: kiṣkindhāṃ prati gamyatām || 11 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   11

नहीयं हरिभिर्लङ्का प्राप्तुं शाक्य कथञ्चन । देवैरपि सगन्धर्वैः किं पुनर्नरवानरैः ।। 12 ।।
nahīyaṃ haribhirlaṅkā prāptuṃ śākya kathañcana | devairapi sagandharvaiḥ kiṃ punarnaravānaraiḥ || 12 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   12

स तदा राक्षसेन्द्रेण सन्दिष्टो रजनीचरः । शुको विहगमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ।। 13 ।।
sa tadā rākṣasendreṇa sandiṣṭo rajanīcaraḥ | śuko vihagamo bhūtvā tūrṇamāplutya cāmbaram || 13 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   13

स गत्वा दूरमध्वानमुपर्युपरि सागरम् । संस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत् ।। 14 ।।
sa gatvā dūramadhvānamuparyupari sāgaram | saṃsthito hyambare vākyaṃ sugrīvamidamabravīt || 14 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   14

सर्वमुक्तं यथादिष्टं रावणेन दुरात्मना । तं प्रापयन्तं वचनं तूर्णमाप्लुत्य वानराः ।। 15 ।।
sarvamuktaṃ yathādiṣṭaṃ rāvaṇena durātmanā | taṃ prāpayantaṃ vacanaṃ tūrṇamāplutya vānarāḥ || 15 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   15

प्रापद्यन्त तदा क्षिप्रं लोप्तुं हन्तुं च मुष्टिभि: । सर्वैः प्लवङ्गैः प्रसभं निगृहीतो निशाचरः ।। 16 ।।
prāpadyanta tadā kṣipraṃ loptuṃ hantuṃ ca muṣṭibhi: | sarvaiḥ plavaṅgaiḥ prasabhaṃ nigṛhīto niśācaraḥ || 16 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   16

गगनाद् भूतले चाशु प्रतिगृह्यवतारितः । वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ।। 17 ।।
gaganād bhūtale cāśu pratigṛhyavatāritaḥ | vānaraiḥ pīḍyamānastu śuko vacanamabravīt || 17 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   17

न दूतान् घ्नन्ति काकुत्स्थ वार्यन्तां साधु वानराः । यस्तु हित्वा मतं भर्तु स्वमतं सम्प्रभाषते । अनुक्तवादी दूत सन् स दूतो वधमर्हति ।। 18 ।।
na dūtān ghnanti kākutstha vāryantāṃ sādhu vānarāḥ | yastu hitvā mataṃ bhartu svamataṃ samprabhāṣate | anuktavādī dūta san sa dūto vadhamarhati || 18 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   18

शुकस्य वचनं रामः श्रुत्वा तु परिदेवितम् । उवाच मावधिष्टेति घ्नत शाखामृगर्षभान् ।। 19 ।।
śukasya vacanaṃ rāmaḥ śrutvā tu paridevitam | uvāca māvadhiṣṭeti ghnata śākhāmṛgarṣabhān || 19 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   19

स च पत्रलघुर्भूत्वा हरिभिर्दर्शितेभये । अन्तरिक्षे स्थितो भूत्वा पुनर्वचनमब्रवीत् ।। 20 ।।
sa ca patralaghurbhūtvā haribhirdarśitebhaye | antarikṣe sthito bhūtvā punarvacanamabravīt || 20 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   20

सुग्रीव :सत्त्वसम्पन्न: महाबलपराक्रम: । किं मया खलु वक्तव्यो रावणो लोकरावणः ।। 21 ।।
sugrīva :sattvasampanna: mahābalaparākrama: | kiṃ mayā khalu vaktavyo rāvaṇo lokarāvaṇaḥ || 21 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   21

स एवमुक्तः प्लवगाधिपस्तदा प्लवङ्गमानामृषभो महाबलः । उवाच वाक्यं रजनीचरस्य चारं शुकं शुध्दमदीनसत्त्वः ।। 22 ।।
sa evamuktaḥ plavagādhipastadā plavaṅgamānāmṛṣabho mahābalaḥ | uvāca vākyaṃ rajanīcarasya cāraṃ śukaṃ śudhdamadīnasattvaḥ || 22 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   22

नमे ऽसि मित्रं न तथानुकम्प्यो न चोपकर्तापि न मे प्रियोऽसि । अरिश्च रामस्य सहानुबन्धस्ततोऽसि वालीव वधार्ह वध्यः ।। 23 ।।
name 'si mitraṃ na tathānukampyo na copakartāpi na me priyo'si | ariśca rāmasya sahānubandhastato'si vālīva vadhārha vadhyaḥ || 23 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   23

निह्नन्म्यहं त्वां ससुतं सबन्धुं सज्ञातिवर्ग रजनीचरेश । लङ्का च सर्वां महता बलेन सर्वैः करिष्यामि समेत्य भस्म ।। 24 ।।
nihnanmyahaṃ tvāṃ sasutaṃ sabandhuṃ sajñātivarga rajanīcareśa | laṅkā ca sarvāṃ mahatā balena sarvaiḥ kariṣyāmi sametya bhasma || 24 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   24

न मोक्षयसे रावण: राघवस्य सुरै सहेन्द्रैदपि मूढ गुप्तः । अन्तर्हित सूर्यपथं गतोऽपि तथैव पातालमनुप्रविष्टः ।। 25 ।।
na mokṣayase rāvaṇa: rāghavasya surai sahendraidapi mūḍha guptaḥ | antarhita sūryapathaṃ gato'pi tathaiva pātālamanupraviṣṭaḥ || 25 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   25

गिरीशपादम्बुजसङ्गतो वा हतोऽसि रामेण सहानुजस्त्वम् ।। 26 ।।
girīśapādambujasaṅgato vā hato'si rāmeṇa sahānujastvam || 26 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   26

तस्य ते त्रिषु लोकेषु न पिशाचं न राक्षसम् । त्रातारम नुपश्यामि न गन्धर्वंन चासुरम् । अवधीर्य जरावृद्दं गृध्रराजं जटायुषम् ।। 27 ।।
tasya te triṣu lokeṣu na piśācaṃ na rākṣasam | trātārama nupaśyāmi na gandharvaṃna cāsuram | avadhīrya jarāvṛddaṃ gṛdhrarājaṃ jaṭāyuṣam || 27 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   27

किं नु ते रामसान्निध्ये सकाशे लक्ष्मणस्य च। हृता सीता विशालाक्षी यां त्वं गृह्य न बुध्यसे ।। 28 ।।
kiṃ nu te rāmasānnidhye sakāśe lakṣmaṇasya ca| hṛtā sītā viśālākṣī yāṃ tvaṃ gṛhya na budhyase || 28 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   28

महाबलं महात्मानं दुरार्धर्ष सुरैरपि । न बुध्यसे रघुश्रेष्ठं यस्ते प्राणान् हरिष्यति ।। 29 ।।
mahābalaṃ mahātmānaṃ durārdharṣa surairapi | na budhyase raghuśreṣṭhaṃ yaste prāṇān hariṣyati || 29 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   29

ततोऽब्रवीद् वालिसुतस्त्वङ्गदो हरिसत्तमः । नायं दूतो महाराज चारिकः प्रतिभाति मे ।। 30 ।।
tato'bravīd vālisutastvaṅgado harisattamaḥ | nāyaṃ dūto mahārāja cārikaḥ pratibhāti me || 30 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   30

तुलितं हि बलं सर्वमनेना तव तिष्ठता । गृह्यतां मागमल्लङ्कामेतद्दि मम रोचते ।। 31 ।।
tulitaṃ hi balaṃ sarvamanenā tava tiṣṭhatā | gṛhyatāṃ māgamallaṅkāmetaddi mama rocate || 31 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   31

ततो राज्ञा समादिष्टा समुत्पत्य वलीमुखाः । जगृहुश्च बबन्धुश्च विलपन्तमनाथवत् ।। 32 ।।
tato rājñā samādiṣṭā samutpatya valīmukhāḥ | jagṛhuśca babandhuśca vilapantamanāthavat || 32 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   32

शुकस्तु वानरैश्चण्डैस्तत्र तै सम्प्रपीडितः । व्याचुक्रोश महात्मानं रामं दशरथात्मजम् । लुप्येते मे बलात् पक्षौ भिद्येते मे तथाऽक्षिणी ।। 33 ।।
śukastu vānaraiścaṇḍaistatra tai samprapīḍitaḥ | vyācukrośa mahātmānaṃ rāmaṃ daśarathātmajam | lupyete me balāt pakṣau bhidyete me tathā'kṣiṇī || 33 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   33

यां च रात्रिं मरिष्यामि जाये रात्रिं च यामहम् । एतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम् । सर्वं तदुपपद्येधा जह्यां चेद् यदि जीवितम् ।। 34 ।।
yāṃ ca rātriṃ mariṣyāmi jāye rātriṃ ca yāmaham | etasminnantare kāle yanmayā hyaśubhaṃ kṛtam | sarvaṃ tadupapadyedhā jahyāṃ ced yadi jīvitam || 34 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   34

नाघातयत् तदा राम श्रुत्वा तत्परिदेवनम् । वानरानब्रवीद् रामो मुच्यतां दूत आगतः ।। 35 ।।
nāghātayat tadā rāma śrutvā tatparidevanam | vānarānabravīd rāmo mucyatāṃ dūta āgataḥ || 35 ||

Kanda : Yuddha Kanda

Sarga :   20

Shloka :   35

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In