This overlay will guide you through the buttons:

| |
|
ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम् । ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥ 1 ॥
tato niviṣṭāṃ dhvajinīṃ sugrīveṇābhipālitām . dadarśa rākṣaso'bhyetya śārdūlo nāma vīryavān .. 1 ..
चारो राक्षसराजस्य रावणस्य दुरात्मनः । तां दृष्ट्वा सर्वतोव्यग्रं प्रतिगम्य स राक्षसः ॥ 2 ॥
cāro rākṣasarājasya rāvaṇasya durātmanaḥ . tāṃ dṛṣṭvā sarvatovyagraṃ pratigamya sa rākṣasaḥ .. 2 ..
आविश्य लङ्कां वेगेन रावणंवाक्यमब्रवीत् । एष वै वानरक्षौघो लङ्कां समभिवर्तते ॥ 3 ॥
āviśya laṅkāṃ vegena rāvaṇaṃvākyamabravīt . eṣa vai vānarakṣaugho laṅkāṃ samabhivartate .. 3 ..
अगाधश्चाप्रमेयश्च द्वितीय इव सागरः । पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ॥ 4 ॥
agādhaścāprameyaśca dvitīya iva sāgaraḥ . putrau daśarathasyemau bhrātarau rāmalakṣmaṇau .. 4 ..
उत्तमौ रूपसम्पन्नौ सीतायाः पदमागतौ । एतौ सागरमासाद्य सन्निविष्टौ महाद्युती ॥ 5 ॥
uttamau rūpasampannau sītāyāḥ padamāgatau . etau sāgaramāsādya sanniviṣṭau mahādyutī .. 5 ..
बलं चामाकाशमावृत्य सर्वतो दशयोजनम् । तत्त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि ॥ 6 ॥
balaṃ cāmākāśamāvṛtya sarvato daśayojanam . tattvabhūtaṃ mahārāja kṣipraṃ veditumarhasi .. 6 ..
तव दूता महाराज क्षिप्रमर्हन्त्य वेक्षितुम् । उपप्रदानं सान्त्वं वा भेदो वात्र प्रयुज्यताम् ॥ 7 ॥
tava dūtā mahārāja kṣipramarhantya vekṣitum . upapradānaṃ sāntvaṃ vā bhedo vātra prayujyatām .. 7 ..
शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः । उवाच सहसा व्यग्र सम्प्रधार्यार्थमात्मनः । शुकं साधु तदा रक्षो वाक्यमर्थविदां वरम् ॥ 8 ॥
śārdūlasya vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ . uvāca sahasā vyagra sampradhāryārthamātmanaḥ . śukaṃ sādhu tadā rakṣo vākyamarthavidāṃ varam .. 8 ..
सुग्रीवं ब्रूहि गत्वाशु राजानं वचनान्मम । यथासन्देशमक्लीबं श्लक्ष्णया परया गिरा ॥ 9 ॥
sugrīvaṃ brūhi gatvāśu rājānaṃ vacanānmama . yathāsandeśamaklībaṃ ślakṣṇayā parayā girā .. 9 ..
त्वं वै महाराजकुलप्रसूतो महाबलश्चर्क्षरजस्सुतश्च । न कश्चिदार्थस्तव नास्त्यनर्थस्तथाहि मे भ्रातृसमो हरीश ॥ 10 ॥
tvaṃ vai mahārājakulaprasūto mahābalaścarkṣarajassutaśca . na kaścidārthastava nāstyanarthastathāhi me bhrātṛsamo harīśa .. 10 ..
अहं यद्यहरं भार्यां राजपुत्रस्य धीमतः । किं तत्र तव सुग्रीव: किष्किन्धां प्रति गम्यताम् ॥ 11 ॥
ahaṃ yadyaharaṃ bhāryāṃ rājaputrasya dhīmataḥ . kiṃ tatra tava sugrīva: kiṣkindhāṃ prati gamyatām .. 11 ..
नहीयं हरिभिर्लङ्का प्राप्तुं शाक्य कथञ्चन । देवैरपि सगन्धर्वैः किं पुनर्नरवानरैः ॥ 12 ॥
nahīyaṃ haribhirlaṅkā prāptuṃ śākya kathañcana . devairapi sagandharvaiḥ kiṃ punarnaravānaraiḥ .. 12 ..
स तदा राक्षसेन्द्रेण सन्दिष्टो रजनीचरः । शुको विहगमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥ 13 ॥
sa tadā rākṣasendreṇa sandiṣṭo rajanīcaraḥ . śuko vihagamo bhūtvā tūrṇamāplutya cāmbaram .. 13 ..
स गत्वा दूरमध्वानमुपर्युपरि सागरम् । संस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत् ॥ 14 ॥
sa gatvā dūramadhvānamuparyupari sāgaram . saṃsthito hyambare vākyaṃ sugrīvamidamabravīt .. 14 ..
सर्वमुक्तं यथादिष्टं रावणेन दुरात्मना । तं प्रापयन्तं वचनं तूर्णमाप्लुत्य वानराः ॥ 15 ॥
sarvamuktaṃ yathādiṣṭaṃ rāvaṇena durātmanā . taṃ prāpayantaṃ vacanaṃ tūrṇamāplutya vānarāḥ .. 15 ..
प्रापद्यन्त तदा क्षिप्रं लोप्तुं हन्तुं च मुष्टिभि: । सर्वैः प्लवङ्गैः प्रसभं निगृहीतो निशाचरः ॥ 16 ॥
prāpadyanta tadā kṣipraṃ loptuṃ hantuṃ ca muṣṭibhi: . sarvaiḥ plavaṅgaiḥ prasabhaṃ nigṛhīto niśācaraḥ .. 16 ..
गगनाद् भूतले चाशु प्रतिगृह्यवतारितः । वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ॥ 17 ॥
gaganād bhūtale cāśu pratigṛhyavatāritaḥ . vānaraiḥ pīḍyamānastu śuko vacanamabravīt .. 17 ..
न दूतान् घ्नन्ति काकुत्स्थ वार्यन्तां साधु वानराः । यस्तु हित्वा मतं भर्तु स्वमतं सम्प्रभाषते । अनुक्तवादी दूत सन् स दूतो वधमर्हति ॥ 18 ॥
na dūtān ghnanti kākutstha vāryantāṃ sādhu vānarāḥ . yastu hitvā mataṃ bhartu svamataṃ samprabhāṣate . anuktavādī dūta san sa dūto vadhamarhati .. 18 ..
शुकस्य वचनं रामः श्रुत्वा तु परिदेवितम् । उवाच मावधिष्टेति घ्नत शाखामृगर्षभान् ॥ 19 ॥
śukasya vacanaṃ rāmaḥ śrutvā tu paridevitam . uvāca māvadhiṣṭeti ghnata śākhāmṛgarṣabhān .. 19 ..
स च पत्रलघुर्भूत्वा हरिभिर्दर्शितेभये । अन्तरिक्षे स्थितो भूत्वा पुनर्वचनमब्रवीत् ॥ 20 ॥
sa ca patralaghurbhūtvā haribhirdarśitebhaye . antarikṣe sthito bhūtvā punarvacanamabravīt .. 20 ..
सुग्रीव :सत्त्वसम्पन्न: महाबलपराक्रम: । किं मया खलु वक्तव्यो रावणो लोकरावणः ॥ 21 ॥
sugrīva :sattvasampanna: mahābalaparākrama: . kiṃ mayā khalu vaktavyo rāvaṇo lokarāvaṇaḥ .. 21 ..
स एवमुक्तः प्लवगाधिपस्तदा प्लवङ्गमानामृषभो महाबलः । उवाच वाक्यं रजनीचरस्य चारं शुकं शुध्दमदीनसत्त्वः ॥ 22 ॥
sa evamuktaḥ plavagādhipastadā plavaṅgamānāmṛṣabho mahābalaḥ . uvāca vākyaṃ rajanīcarasya cāraṃ śukaṃ śudhdamadīnasattvaḥ .. 22 ..
नमे ऽसि मित्रं न तथानुकम्प्यो न चोपकर्तापि न मे प्रियोऽसि । अरिश्च रामस्य सहानुबन्धस्ततोऽसि वालीव वधार्ह वध्यः ॥ 23 ॥
name 'si mitraṃ na tathānukampyo na copakartāpi na me priyo'si . ariśca rāmasya sahānubandhastato'si vālīva vadhārha vadhyaḥ .. 23 ..
निह्नन्म्यहं त्वां ससुतं सबन्धुं सज्ञातिवर्ग रजनीचरेश । लङ्का च सर्वां महता बलेन सर्वैः करिष्यामि समेत्य भस्म ॥ 24 ॥
nihnanmyahaṃ tvāṃ sasutaṃ sabandhuṃ sajñātivarga rajanīcareśa . laṅkā ca sarvāṃ mahatā balena sarvaiḥ kariṣyāmi sametya bhasma .. 24 ..
न मोक्षयसे रावण: राघवस्य सुरै सहेन्द्रैदपि मूढ गुप्तः । अन्तर्हित सूर्यपथं गतोऽपि तथैव पातालमनुप्रविष्टः ॥ 25 ॥
na mokṣayase rāvaṇa: rāghavasya surai sahendraidapi mūḍha guptaḥ . antarhita sūryapathaṃ gato'pi tathaiva pātālamanupraviṣṭaḥ .. 25 ..
गिरीशपादम्बुजसङ्गतो वा हतोऽसि रामेण सहानुजस्त्वम् ॥ 26 ॥
girīśapādambujasaṅgato vā hato'si rāmeṇa sahānujastvam .. 26 ..
तस्य ते त्रिषु लोकेषु न पिशाचं न राक्षसम् । त्रातारम नुपश्यामि न गन्धर्वंन चासुरम् । अवधीर्य जरावृद्दं गृध्रराजं जटायुषम् ॥ 27 ॥
tasya te triṣu lokeṣu na piśācaṃ na rākṣasam . trātārama nupaśyāmi na gandharvaṃna cāsuram . avadhīrya jarāvṛddaṃ gṛdhrarājaṃ jaṭāyuṣam .. 27 ..
किं नु ते रामसान्निध्ये सकाशे लक्ष्मणस्य च। हृता सीता विशालाक्षी यां त्वं गृह्य न बुध्यसे ॥ 28 ॥
kiṃ nu te rāmasānnidhye sakāśe lakṣmaṇasya ca. hṛtā sītā viśālākṣī yāṃ tvaṃ gṛhya na budhyase .. 28 ..
महाबलं महात्मानं दुरार्धर्ष सुरैरपि । न बुध्यसे रघुश्रेष्ठं यस्ते प्राणान् हरिष्यति ॥ 29 ॥
mahābalaṃ mahātmānaṃ durārdharṣa surairapi . na budhyase raghuśreṣṭhaṃ yaste prāṇān hariṣyati .. 29 ..
ततोऽब्रवीद् वालिसुतस्त्वङ्गदो हरिसत्तमः । नायं दूतो महाराज चारिकः प्रतिभाति मे ॥ 30 ॥
tato'bravīd vālisutastvaṅgado harisattamaḥ . nāyaṃ dūto mahārāja cārikaḥ pratibhāti me .. 30 ..
तुलितं हि बलं सर्वमनेना तव तिष्ठता । गृह्यतां मागमल्लङ्कामेतद्दि मम रोचते ॥ 31 ॥
tulitaṃ hi balaṃ sarvamanenā tava tiṣṭhatā . gṛhyatāṃ māgamallaṅkāmetaddi mama rocate .. 31 ..
ततो राज्ञा समादिष्टा समुत्पत्य वलीमुखाः । जगृहुश्च बबन्धुश्च विलपन्तमनाथवत् ॥ 32 ॥
tato rājñā samādiṣṭā samutpatya valīmukhāḥ . jagṛhuśca babandhuśca vilapantamanāthavat .. 32 ..
शुकस्तु वानरैश्चण्डैस्तत्र तै सम्प्रपीडितः । व्याचुक्रोश महात्मानं रामं दशरथात्मजम् । लुप्येते मे बलात् पक्षौ भिद्येते मे तथाऽक्षिणी ॥ 33 ॥
śukastu vānaraiścaṇḍaistatra tai samprapīḍitaḥ . vyācukrośa mahātmānaṃ rāmaṃ daśarathātmajam . lupyete me balāt pakṣau bhidyete me tathā'kṣiṇī .. 33 ..
यां च रात्रिं मरिष्यामि जाये रात्रिं च यामहम् । एतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम् । सर्वं तदुपपद्येधा जह्यां चेद् यदि जीवितम् ॥ 34 ॥
yāṃ ca rātriṃ mariṣyāmi jāye rātriṃ ca yāmaham . etasminnantare kāle yanmayā hyaśubhaṃ kṛtam . sarvaṃ tadupapadyedhā jahyāṃ ced yadi jīvitam .. 34 ..
नाघातयत् तदा राम श्रुत्वा तत्परिदेवनम् । वानरानब्रवीद् रामो मुच्यतां दूत आगतः ॥ 35 ॥
nāghātayat tadā rāma śrutvā tatparidevanam . vānarānabravīd rāmo mucyatāṃ dūta āgataḥ .. 35 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In