This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 21

Rama's Anger at Ocean

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तत सागरवेलायां दर्भानास्तीर्य राघवः । अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ।। 1 ।।
tata sāgaravelāyāṃ darbhānāstīrya rāghavaḥ | añjaliṃ prāṅmukhaḥ kṛtvā pratiśiśye mahodadheḥ || 1 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   1

बाहुं भुजगभोगाभमुपधायारिसूदनः । जातरूपमयैश्चैव भूषणैर्भषितं पुरा ।। 2 ।।
bāhuṃ bhujagabhogābhamupadhāyārisūdanaḥ | jātarūpamayaiścaiva bhūṣaṇairbhaṣitaṃ purā || 2 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   2

मणिकाञ्चनकेयूरमुक्ताप्रवरभूषणैः । भुजैः परमनारीणामभिमृष्टमनेकदा ।। 3 ।।
maṇikāñcanakeyūramuktāpravarabhūṣaṇaiḥ | bhujaiḥ paramanārīṇāmabhimṛṣṭamanekadā || 3 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   3

चन्दनागुरुभिश्चैव पुरस्तादधिवासितम् । बालसूर्यप्रकाशैश् चन्दनैरुपशोभितम् ।। 4 ।।
candanāgurubhiścaiva purastādadhivāsitam | bālasūryaprakāśaiś candanairupaśobhitam || 4 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   4

शयने चोत्तमाङ्गेन सीताया शोभितं पुरा । तक्षकस्येव सम्भोगं गङ्गाजलनिषेचितम् ।। 5 ।।
śayane cottamāṅgena sītāyā śobhitaṃ purā | takṣakasyeva sambhogaṃ gaṅgājalaniṣecitam || 5 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   5

संयुगे युगसङ्काशं शत्रूणां शोकवर्धनम् । सुहृदां नन्दनं दीर्घं सागरान्तव्यपाश्रयम् ।। 6 ।।
saṃyuge yugasaṅkāśaṃ śatrūṇāṃ śokavardhanam | suhṛdāṃ nandanaṃ dīrghaṃ sāgarāntavyapāśrayam || 6 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   6

असत्या च पुनः सव्यं ज्याघातविगतत्वचम् । दक्षिणो दक्षिणं बाहुं महापरिघसन्निभम् ।। 7 ।।
asatyā ca punaḥ savyaṃ jyāghātavigatatvacam | dakṣiṇo dakṣiṇaṃ bāhuṃ mahāparighasannibham || 7 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   7

गोसहस्रप्रदारं ह्युपधाय भुजम् महच् । अद्य मे तरणं वाद मरणं सागरस्य वा ।। 8 ।।
gosahasrapradāraṃ hyupadhāya bhujam mahac | adya me taraṇaṃ vāda maraṇaṃ sāgarasya vā || 8 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   8

इति रामो धृतिं कृत्वा महाबाहुर्महोदधिम् । अधिशिष्ये च विधिवत् प्रयतो नियतो मुनिः ।। 9 ।।
iti rāmo dhṛtiṃ kṛtvā mahābāhurmahodadhim | adhiśiṣye ca vidhivat prayato niyato muniḥ || 9 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   9

तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले । नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः ।। 10 ।।
tasya rāmasya suptasya kuśāstīrṇe mahītale | niyamādapramattasya niśāstisro'ticakramuḥ || 10 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   10

सत्रिरात्रोषितस्तत्रनयज्ञोधर्मवत्सलः । उपासततदारामस्सागरंसरितांपतिम् ।। 11 ।।
satrirātroṣitastatranayajñodharmavatsalaḥ | upāsatatadārāmassāgaraṃsaritāṃpatim || 11 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   11

न च दर्शयते मन्दस्तदा रामस्य सागरः । प्रयतेनापि रामेण यथार्हमभिपूजितः ।। 12 ।।
na ca darśayate mandastadā rāmasya sāgaraḥ | prayatenāpi rāmeṇa yathārhamabhipūjitaḥ || 12 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   12

समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः । समीपस्थमुवाचेदं लक्ष्मणं शुभलक्ष्मणम् ।। 13 ।।
samudrasya tataḥ kruddho rāmo raktāntalocanaḥ | samīpasthamuvācedaṃ lakṣmaṇaṃ śubhalakṣmaṇam || 13 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   13

अवलेपं समुद्रस्य न दर्शयति यत्स्वयम् । प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता ।। 14 ।।
avalepaṃ samudrasya na darśayati yatsvayam | praśamaśca kṣamā caiva ārjavaṃ priyavāditā || 14 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   14

असामर्थ्यं फलन्त्येते निर्गुणेषु सतां गुणाः । आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् ।। 15 ।।
asāmarthyaṃ phalantyete nirguṇeṣu satāṃ guṇāḥ | ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam || 15 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   15

सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् । न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः ।। 16 ।।
sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram | na sāmnā śakyate kīrtirna sāmnā śakyate yaśaḥ || 16 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   16

प्राप्तुं लक्ष्मण लोकेऽस्मिञ्जयो वा रणमूधनि । अद्य मद्बाणनिर्भिन्नैर्मकरैर्मकरालयम् ।। 17 ।।
prāptuṃ lakṣmaṇa loke'smiñjayo vā raṇamūdhani | adya madbāṇanirbhinnairmakarairmakarālayam || 17 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   17

निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः । महाभोगानि मत्स्यानां करिणां च करानिह ।। 18 ।।
niruddhatoyaṃ saumitre plavadbhiḥ paśya sarvataḥ | mahābhogāni matsyānāṃ kariṇāṃ ca karāniha || 18 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   18

भोगांश्च पश्य नागानां मया भिन्नानि लक्ष्मण । सशङ्खशुक्तिका जालं समीनमकरं शरैः ।। 19 ।।
bhogāṃśca paśya nāgānāṃ mayā bhinnāni lakṣmaṇa | saśaṅkhaśuktikā jālaṃ samīnamakaraṃ śaraiḥ || 19 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   19

अद्य युद्धेन महता समुद्रं परिशोषये । क्षमया हि समायुक्तं मामयं मकरालयः ।। 20 ।।
adya yuddhena mahatā samudraṃ pariśoṣaye | kṣamayā hi samāyuktaṃ māmayaṃ makarālayaḥ || 20 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   20

असमर्थं विजानाति धिक्क्षमामीदृशे जने । नदर्शयतिसाम्नामेसागरोरूपमात्मनः ।। 21 ।।
asamarthaṃ vijānāti dhikkṣamāmīdṛśe jane | nadarśayatisāmnāmesāgarorūpamātmanaḥ || 21 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   21

चापमानय सौमित्रे शरांश्चाशीविषोपमान् । सागरंशोषयिष्यामिपद् भ्यांयान्तुप्लवङ्गमाः ।। 22 ।।
cāpamānaya saumitre śarāṃścāśīviṣopamān | sāgaraṃśoṣayiṣyāmipad bhyāṃyāntuplavaṅgamāḥ || 22 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   22

अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम् । वेलासु कृतमर्यादं सहसोर्मिसमाकुलम् ।। 23 ।।
adyākṣobhyamapi kruddhaḥ kṣobhayiṣyāmi sāgaram | velāsu kṛtamaryādaṃ sahasormisamākulam || 23 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   23

निर्मर्यादं करिष्यामि सायकैर्वरुणालयम् । महार्णवंक्षोभयिष्येमहादानवसङ्कुलम् ।। 24 ।।
nirmaryādaṃ kariṣyāmi sāyakairvaruṇālayam | mahārṇavaṃkṣobhayiṣyemahādānavasaṅkulam || 24 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   24

एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः । बभूव रामो दुर्धर्षो युगान्ताग्निरिव ज्वलन् ।। 25 ।।
evamuktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ | babhūva rāmo durdharṣo yugāntāgniriva jvalan || 25 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   25

सम्पीड्य च धनुर्घोरं कम्पयित्वा शरैर्जगत् । मुमोच विशिखानुग्रान्वज्राणीव शतक्रतुः ।। 26 ।।
sampīḍya ca dhanurghoraṃ kampayitvā śarairjagat | mumoca viśikhānugrānvajrāṇīva śatakratuḥ || 26 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   26

ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः । प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम् ।। 27 ।।
te jvalanto mahāvegāstejasā sāyakottamāḥ | praviśanti samudrasya salilaṃ trastapannagam || 27 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   27

तोयवेगः समुद्रस्य समीनमकरो महान् । स बभूव महाघोरः समारुतरवस्तदा ।। 28 ।।
toyavegaḥ samudrasya samīnamakaro mahān | sa babhūva mahāghoraḥ samārutaravastadā || 28 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   28

महोर्मिमालाविततः शङ्खशुक्तिसमाकुलः । सधूमपरिवृत्तोर्मिः सहसाभून्महोदधिः ।। 29 ।।
mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ | sadhūmaparivṛttormiḥ sahasābhūnmahodadhiḥ || 29 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   29

व्यथिताः पन्नगाश्चासन्दीप्तास्या दीप्तलोचनाः । दानवाश्च महावीर्याः पातालतलवासिनः ।। 30 ।।
vyathitāḥ pannagāścāsandīptāsyā dīptalocanāḥ | dānavāśca mahāvīryāḥ pātālatalavāsinaḥ || 30 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   30

ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तदा । विन्ध्यमन्दरसङ्काशाः समुत्पेतुः सहस्रशः ।। 31 ।।
ūrmayaḥ sindhurājasya sanakramakarāstadā | vindhyamandarasaṅkāśāḥ samutpetuḥ sahasraśaḥ || 31 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   31

आघूर्णिततरङ्गौघः सम्भ्रान्तोरगराक्षसः । उद्वर्तित महाग्राहः संवृत्तः सलिलाशयः ।। 32 ।।
āghūrṇitataraṅgaughaḥ sambhrāntoragarākṣasaḥ | udvartita mahāgrāhaḥ saṃvṛttaḥ salilāśayaḥ || 32 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   32

ततस्तुतंराघवमुग्रवेगंप्रकर्षमाणंधनुरप्रमेयम् । सौमित्रिरुत्पत्यसमुच्छवसन्तंमामेतिचोक्त्वादनुराललम्बे ।। 33 ।।
tatastutaṃrāghavamugravegaṃprakarṣamāṇaṃdhanuraprameyam | saumitrirutpatyasamucchavasantaṃmāmeticoktvādanurālalambe || 33 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   33

एतिद्विनापि ह्युदधेस्तवाद्य सम्पत्स्यते वीरतमस्य कार्यम । भवद्विधाः क्रोधवशं न यान्ति दार्घ भवान् पश्यतु साधुवृत्तम् ।। 34 ।।
etidvināpi hyudadhestavādya sampatsyate vīratamasya kāryama | bhavadvidhāḥ krodhavaśaṃ na yānti dārgha bhavān paśyatu sādhuvṛttam || 34 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   34

अन्तर्हितैश्चापि तथान्तरिक्षो ब्रह्यार्षिभिश्चैव सुरर्षिभिश्च । शब्दः कृत कष्टमिति ब्रुवद्भिर्मोमेति चोक्तवा महता स्वरेण ।। 35 ।।
antarhitaiścāpi tathāntarikṣo brahyārṣibhiścaiva surarṣibhiśca | śabdaḥ kṛta kaṣṭamiti bruvadbhirmometi coktavā mahatā svareṇa || 35 ||

Kanda : Yuddha Kanda

Sarga :   21

Shloka :   35

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In