This overlay will guide you through the buttons:

| |
|
तत सागरवेलायां दर्भानास्तीर्य राघवः । अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥ 1 ॥
tata sāgaravelāyāṃ darbhānāstīrya rāghavaḥ . añjaliṃ prāṅmukhaḥ kṛtvā pratiśiśye mahodadheḥ .. 1 ..
बाहुं भुजगभोगाभमुपधायारिसूदनः । जातरूपमयैश्चैव भूषणैर्भषितं पुरा ॥ 2 ॥
bāhuṃ bhujagabhogābhamupadhāyārisūdanaḥ . jātarūpamayaiścaiva bhūṣaṇairbhaṣitaṃ purā .. 2 ..
मणिकाञ्चनकेयूरमुक्ताप्रवरभूषणैः । भुजैः परमनारीणामभिमृष्टमनेकदा ॥ 3 ॥
maṇikāñcanakeyūramuktāpravarabhūṣaṇaiḥ . bhujaiḥ paramanārīṇāmabhimṛṣṭamanekadā .. 3 ..
चन्दनागुरुभिश्चैव पुरस्तादधिवासितम् । बालसूर्यप्रकाशैश् चन्दनैरुपशोभितम् ॥ 4 ॥
candanāgurubhiścaiva purastādadhivāsitam . bālasūryaprakāśaiś candanairupaśobhitam .. 4 ..
शयने चोत्तमाङ्गेन सीताया शोभितं पुरा । तक्षकस्येव सम्भोगं गङ्गाजलनिषेचितम् ॥ 5 ॥
śayane cottamāṅgena sītāyā śobhitaṃ purā . takṣakasyeva sambhogaṃ gaṅgājalaniṣecitam .. 5 ..
संयुगे युगसङ्काशं शत्रूणां शोकवर्धनम् । सुहृदां नन्दनं दीर्घं सागरान्तव्यपाश्रयम् ॥ 6 ॥
saṃyuge yugasaṅkāśaṃ śatrūṇāṃ śokavardhanam . suhṛdāṃ nandanaṃ dīrghaṃ sāgarāntavyapāśrayam .. 6 ..
असत्या च पुनः सव्यं ज्याघातविगतत्वचम् । दक्षिणो दक्षिणं बाहुं महापरिघसन्निभम् ॥ 7 ॥
asatyā ca punaḥ savyaṃ jyāghātavigatatvacam . dakṣiṇo dakṣiṇaṃ bāhuṃ mahāparighasannibham .. 7 ..
गोसहस्रप्रदारं ह्युपधाय भुजम् महच् । अद्य मे तरणं वाद मरणं सागरस्य वा ॥ 8 ॥
gosahasrapradāraṃ hyupadhāya bhujam mahac . adya me taraṇaṃ vāda maraṇaṃ sāgarasya vā .. 8 ..
इति रामो धृतिं कृत्वा महाबाहुर्महोदधिम् । अधिशिष्ये च विधिवत् प्रयतो नियतो मुनिः ॥ 9 ॥
iti rāmo dhṛtiṃ kṛtvā mahābāhurmahodadhim . adhiśiṣye ca vidhivat prayato niyato muniḥ .. 9 ..
तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले । नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः ॥ 10 ॥
tasya rāmasya suptasya kuśāstīrṇe mahītale . niyamādapramattasya niśāstisro'ticakramuḥ .. 10 ..
सत्रिरात्रोषितस्तत्रनयज्ञोधर्मवत्सलः । उपासततदारामस्सागरंसरितांपतिम् ॥ 11 ॥
satrirātroṣitastatranayajñodharmavatsalaḥ . upāsatatadārāmassāgaraṃsaritāṃpatim .. 11 ..
न च दर्शयते मन्दस्तदा रामस्य सागरः । प्रयतेनापि रामेण यथार्हमभिपूजितः ॥ 12 ॥
na ca darśayate mandastadā rāmasya sāgaraḥ . prayatenāpi rāmeṇa yathārhamabhipūjitaḥ .. 12 ..
समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः । समीपस्थमुवाचेदं लक्ष्मणं शुभलक्ष्मणम् ॥ 13 ॥
samudrasya tataḥ kruddho rāmo raktāntalocanaḥ . samīpasthamuvācedaṃ lakṣmaṇaṃ śubhalakṣmaṇam .. 13 ..
अवलेपं समुद्रस्य न दर्शयति यत्स्वयम् । प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता ॥ 14 ॥
avalepaṃ samudrasya na darśayati yatsvayam . praśamaśca kṣamā caiva ārjavaṃ priyavāditā .. 14 ..
असामर्थ्यं फलन्त्येते निर्गुणेषु सतां गुणाः । आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् ॥ 15 ॥
asāmarthyaṃ phalantyete nirguṇeṣu satāṃ guṇāḥ . ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam .. 15 ..
सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् । न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः ॥ 16 ॥
sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram . na sāmnā śakyate kīrtirna sāmnā śakyate yaśaḥ .. 16 ..
प्राप्तुं लक्ष्मण लोकेऽस्मिञ्जयो वा रणमूधनि । अद्य मद्बाणनिर्भिन्नैर्मकरैर्मकरालयम् ॥ 17 ॥
prāptuṃ lakṣmaṇa loke'smiñjayo vā raṇamūdhani . adya madbāṇanirbhinnairmakarairmakarālayam .. 17 ..
निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः । महाभोगानि मत्स्यानां करिणां च करानिह ॥ 18 ॥
niruddhatoyaṃ saumitre plavadbhiḥ paśya sarvataḥ . mahābhogāni matsyānāṃ kariṇāṃ ca karāniha .. 18 ..
भोगांश्च पश्य नागानां मया भिन्नानि लक्ष्मण । सशङ्खशुक्तिका जालं समीनमकरं शरैः ॥ 19 ॥
bhogāṃśca paśya nāgānāṃ mayā bhinnāni lakṣmaṇa . saśaṅkhaśuktikā jālaṃ samīnamakaraṃ śaraiḥ .. 19 ..
अद्य युद्धेन महता समुद्रं परिशोषये । क्षमया हि समायुक्तं मामयं मकरालयः ॥ 20 ॥
adya yuddhena mahatā samudraṃ pariśoṣaye . kṣamayā hi samāyuktaṃ māmayaṃ makarālayaḥ .. 20 ..
असमर्थं विजानाति धिक्क्षमामीदृशे जने । नदर्शयतिसाम्नामेसागरोरूपमात्मनः ॥ 21 ॥
asamarthaṃ vijānāti dhikkṣamāmīdṛśe jane . nadarśayatisāmnāmesāgarorūpamātmanaḥ .. 21 ..
चापमानय सौमित्रे शरांश्चाशीविषोपमान् । सागरंशोषयिष्यामिपद् भ्यांयान्तुप्लवङ्गमाः ॥ 22 ॥
cāpamānaya saumitre śarāṃścāśīviṣopamān . sāgaraṃśoṣayiṣyāmipad bhyāṃyāntuplavaṅgamāḥ .. 22 ..
अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम् । वेलासु कृतमर्यादं सहसोर्मिसमाकुलम् ॥ 23 ॥
adyākṣobhyamapi kruddhaḥ kṣobhayiṣyāmi sāgaram . velāsu kṛtamaryādaṃ sahasormisamākulam .. 23 ..
निर्मर्यादं करिष्यामि सायकैर्वरुणालयम् । महार्णवंक्षोभयिष्येमहादानवसङ्कुलम् ॥ 24 ॥
nirmaryādaṃ kariṣyāmi sāyakairvaruṇālayam . mahārṇavaṃkṣobhayiṣyemahādānavasaṅkulam .. 24 ..
एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः । बभूव रामो दुर्धर्षो युगान्ताग्निरिव ज्वलन् ॥ 25 ॥
evamuktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ . babhūva rāmo durdharṣo yugāntāgniriva jvalan .. 25 ..
सम्पीड्य च धनुर्घोरं कम्पयित्वा शरैर्जगत् । मुमोच विशिखानुग्रान्वज्राणीव शतक्रतुः ॥ 26 ॥
sampīḍya ca dhanurghoraṃ kampayitvā śarairjagat . mumoca viśikhānugrānvajrāṇīva śatakratuḥ .. 26 ..
ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः । प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम् ॥ 27 ॥
te jvalanto mahāvegāstejasā sāyakottamāḥ . praviśanti samudrasya salilaṃ trastapannagam .. 27 ..
तोयवेगः समुद्रस्य समीनमकरो महान् । स बभूव महाघोरः समारुतरवस्तदा ॥ 28 ॥
toyavegaḥ samudrasya samīnamakaro mahān . sa babhūva mahāghoraḥ samārutaravastadā .. 28 ..
महोर्मिमालाविततः शङ्खशुक्तिसमाकुलः । सधूमपरिवृत्तोर्मिः सहसाभून्महोदधिः ॥ 29 ॥
mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ . sadhūmaparivṛttormiḥ sahasābhūnmahodadhiḥ .. 29 ..
व्यथिताः पन्नगाश्चासन्दीप्तास्या दीप्तलोचनाः । दानवाश्च महावीर्याः पातालतलवासिनः ॥ 30 ॥
vyathitāḥ pannagāścāsandīptāsyā dīptalocanāḥ . dānavāśca mahāvīryāḥ pātālatalavāsinaḥ .. 30 ..
ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तदा । विन्ध्यमन्दरसङ्काशाः समुत्पेतुः सहस्रशः ॥ 31 ॥
ūrmayaḥ sindhurājasya sanakramakarāstadā . vindhyamandarasaṅkāśāḥ samutpetuḥ sahasraśaḥ .. 31 ..
आघूर्णिततरङ्गौघः सम्भ्रान्तोरगराक्षसः । उद्वर्तित महाग्राहः संवृत्तः सलिलाशयः ॥ 32 ॥
āghūrṇitataraṅgaughaḥ sambhrāntoragarākṣasaḥ . udvartita mahāgrāhaḥ saṃvṛttaḥ salilāśayaḥ .. 32 ..
ततस्तुतंराघवमुग्रवेगंप्रकर्षमाणंधनुरप्रमेयम् । सौमित्रिरुत्पत्यसमुच्छवसन्तंमामेतिचोक्त्वादनुराललम्बे ॥ 33 ॥
tatastutaṃrāghavamugravegaṃprakarṣamāṇaṃdhanuraprameyam . saumitrirutpatyasamucchavasantaṃmāmeticoktvādanurālalambe .. 33 ..
एतिद्विनापि ह्युदधेस्तवाद्य सम्पत्स्यते वीरतमस्य कार्यम । भवद्विधाः क्रोधवशं न यान्ति दार्घ भवान् पश्यतु साधुवृत्तम् ॥ 34 ॥
etidvināpi hyudadhestavādya sampatsyate vīratamasya kāryama . bhavadvidhāḥ krodhavaśaṃ na yānti dārgha bhavān paśyatu sādhuvṛttam .. 34 ..
अन्तर्हितैश्चापि तथान्तरिक्षो ब्रह्यार्षिभिश्चैव सुरर्षिभिश्च । शब्दः कृत कष्टमिति ब्रुवद्भिर्मोमेति चोक्तवा महता स्वरेण ॥ 35 ॥
antarhitaiścāpi tathāntarikṣo brahyārṣibhiścaiva surarṣibhiśca . śabdaḥ kṛta kaṣṭamiti bruvadbhirmometi coktavā mahatā svareṇa .. 35 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In