This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 22

Bridge on Ocean

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
अथोवाचरघु श्रेष्ठ सागरं दारुणं वचः । अद्य त्वां शोषयिष्यामि सपाताळं महार्णव: ।।1 ।।
athovācaraghu śreṣṭha sāgaraṃ dāruṇaṃ vacaḥ | adya tvāṃ śoṣayiṣyāmi sapātāळṃ mahārṇava: ||1 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   1

शरनिर्दग्धतोयस्य परिशुष्कस्य सागर: । मया निहतसत्त्वस्य पांसुरुत्पद्यते महान् ।।2 ।।
śaranirdagdhatoyasya pariśuṣkasya sāgara: | mayā nihatasattvasya pāṃsurutpadyate mahān ||2 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   2

मत्कार्मुकविसृष्टेव शरवर्षेण सागर । पारं तेऽद्य गमिष्यन्ति पदभिरेव प्लवङ्गमाः ।।3 ।।
matkārmukavisṛṣṭeva śaravarṣeṇa sāgara | pāraṃ te'dya gamiṣyanti padabhireva plavaṅgamāḥ ||3 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   3

विचिन्वन्नाभिजानासि पौरुषं नापि विक्रमम् । दानवालय सन्तापं मत्तो नाम गमिष्यसि ।।4 ।।
vicinvannābhijānāsi pauruṣaṃ nāpi vikramam | dānavālaya santāpaṃ matto nāma gamiṣyasi ||4 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   4

ब्राह्मेणास्त्रेण संयोज्य ब्रह्मदण्डनिभम् शरम् । संयोज्य धनुषि श्रेष्ठ विचकर्ष महाबलः ।।5 ।।
brāhmeṇāstreṇa saṃyojya brahmadaṇḍanibham śaram | saṃyojya dhanuṣi śreṣṭha vicakarṣa mahābalaḥ ||5 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   5

तस्मिन्वि विकृष्टे सहसा राघवेण शरासने । रोदसी सम्पफालेव पर्वताश्च चकम्पिरे ।।6 ।।
tasminvi vikṛṣṭe sahasā rāghaveṇa śarāsane | rodasī sampaphāleva parvatāśca cakampire ||6 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   6

तमश्च लोकमाव्रवे दिशश्च न चकाशिरे । प्रतिचुक्षुभिरे चाशु सरांसि सरितस्तथा ।।7 ।।
tamaśca lokamāvrave diśaśca na cakāśire | praticukṣubhire cāśu sarāṃsi saritastathā ||7 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   7

तिर्यक् च सहा नक्षत्रै सङ्गतौ चन्द्रभास्करौ । भास्करांशुभिरादीप्तं तमसा च समावृतम् ।।8 ।।
tiryak ca sahā nakṣatrai saṅgatau candrabhāskarau | bhāskarāṃśubhirādīptaṃ tamasā ca samāvṛtam ||8 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   8

प्रचकाशे तदाकाशमुल्काशतविदीपितम् । अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ।।9 ।।
pracakāśe tadākāśamulkāśatavidīpitam | antarikṣācca nirghātā nirjagmuratulasvanāḥ ||9 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   9

वपुःप्रकर्षंण् ववुर्दिव्यामारुतपङ्त्कयः । बभञ्ज च तदा वृक्षान्जलदानुद्वहन्मुहु ।।10 ।।
vapuḥprakarṣaṃṇ vavurdivyāmārutapaṅtkayaḥ | babhañja ca tadā vṛkṣānjaladānudvahanmuhu ||10 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   10

अरुजंश्चैव शैलाग्राञ्शिखराणि बभञ्ज च । दिवि च स्म महवेगाः संहताः समहास्वनाः ।।11 ।।
arujaṃścaiva śailāgrāñśikharāṇi babhañja ca | divi ca sma mahavegāḥ saṃhatāḥ samahāsvanāḥ ||11 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   11

मुमुचुर्वैद्युताननगींस्ते महाशनयस्तदा । यानि भूतानि दृश्यानि चुक्रुशुश्चाशने समम् ।।12 ।।
mumucurvaidyutānanagīṃste mahāśanayastadā | yāni bhūtāni dṛśyāni cukruśuścāśane samam ||12 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   12

अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम् । शिशियरे चाभिभूतानि संत्रस्तान्युद्विजन्ति च ।।13 ।।
adṛśyāni ca bhūtāni mumucurbhairavasvanam | śiśiyare cābhibhūtāni saṃtrastānyudvijanti ca ||13 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   13

सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात् । सह भूतैः सतोयोर्मिः सनागः सहराक्षसः ।।14 ।।
sampravivyathire cāpi na ca paspandire bhayāt | saha bhūtaiḥ satoyormiḥ sanāgaḥ saharākṣasaḥ ||14 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   14

सहसाऽभूत् ततो वेगाद् भीमवेगो महोदधिः । योजनं व्यतिचक्राम वेलामन्यत्र सम्ल्पवात् ।।15 ।।
sahasā'bhūt tato vegād bhīmavego mahodadhiḥ | yojanaṃ vyaticakrāma velāmanyatra samlpavāt ||15 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   15

तं तथा समतिक्रान्तं नातिचक्राम राघवः । समुद्धतममित्रघ्नो रामो नदनदीपतिम् ।।16 ।।
taṃ tathā samatikrāntaṃ nāticakrāma rāghavaḥ | samuddhatamamitraghno rāmo nadanadīpatim ||16 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   16

ततो मध्यात्समुद्रस्य सागरः स्वयमुत्थितः । उदयन्हि महाशैलान्मेरोरिव दिवाकरः ।।17 ।।
tato madhyātsamudrasya sāgaraḥ svayamutthitaḥ | udayanhi mahāśailānmeroriva divākaraḥ ||17 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   17

पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत । स्निग्धवैदूर्यसङ्काशो जाम्बूनदविभूषितः ।।18 ।।
pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadṛśyata | snigdhavaidūryasaṅkāśo jāmbūnadavibhūṣitaḥ ||18 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   18

रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः । सर्वपुष्पमयीं दिव्यां शिरसा धारयन् स्रजम् ।।19 ।।
raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ | sarvapuṣpamayīṃ divyāṃ śirasā dhārayan srajam ||19 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   19

जातरूपमयैश्चैव तपनीयविभूषितैः । आत्मजानां च रत्नानां भूषितो भूषणोत्तमैः ।।20 ।।
jātarūpamayaiścaiva tapanīyavibhūṣitaiḥ | ātmajānāṃ ca ratnānāṃ bhūṣito bhūṣaṇottamaiḥ ||20 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   20

धातुभिर्मण्डित शैलो विविधैर्हिमवानिव । एकावलीमध्यगतं तरलं पाटलप्रभम् ।।21 ।।
dhātubhirmaṇḍita śailo vividhairhimavāniva | ekāvalīmadhyagataṃ taralaṃ pāṭalaprabham ||21 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   21

विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् । अघूर्णिततरङ्गौघः कालिकानिलसङ्गुलः ।।22 ।।
vipulenorasā bibhratkaustubhasya sahodaram | aghūrṇitataraṅgaughaḥ kālikānilasaṅgulaḥ ||22 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   22

गङ्गासिन्दुप्रधाननाभिरापगाभि समावृतः । उद्वर्तितमहाग्राहः स्मभ्रान्तोरगराक्षसः ।।23 ।।
gaṅgāsindupradhānanābhirāpagābhi samāvṛtaḥ | udvartitamahāgrāhaḥ smabhrāntoragarākṣasaḥ ||23 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   23

देवतानां सरूपाभिर्नानारूपाभिरीश्वरः । सागरः समतिक्रम्य पूर्वमामन्त्र्य वीर्यवान् ।।24 ।।
devatānāṃ sarūpābhirnānārūpābhirīśvaraḥ | sāgaraḥ samatikramya pūrvamāmantrya vīryavān ||24 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   24

अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम् । ।।25 ।।
abravītprāñjalirvākyaṃ rāghavaṃ śarapāṇinam | ||25 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   25

पृथिवी वायुराकाशमापो ज्योतिश्च राघवः । स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः ।।26 ।।
pṛthivī vāyurākāśamāpo jyotiśca rāghavaḥ | svabhāve saumya tiṣṭhanti śāśvataṃ mārgamāśritāḥ ||26 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   26

तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः । विकारस्तु भवेद्राध एतत्ते प्रवदाम्यहम् ।।27 ।।
tatsvabhāvo mamāpyeṣa yadagādho'hamaplavaḥ | vikārastu bhavedrādha etatte pravadāmyaham ||27 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   27

न कामान्न च लोभाद्वा न भयात्पार्थिवात्मज । ग्राहनक्राकुलजलं स्तम्भयेयं कथं चन ।।28 ।।
na kāmānna ca lobhādvā na bhayātpārthivātmaja | grāhanakrākulajalaṃ stambhayeyaṃ kathaṃ cana ||28 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   28

विधास्ये राम येनापि विषहिष्येऽप्ह्यहं तथा । न ग्राहा विधमिष्यन्ति यावत्सेना तरिष्यति । हरीणां तरणे राम करिष्यामि यथा स्थलम् ।।29 ।।
vidhāsye rāma yenāpi viṣahiṣye'phyahaṃ tathā | na grāhā vidhamiṣyanti yāvatsenā tariṣyati | harīṇāṃ taraṇe rāma kariṣyāmi yathā sthalam ||29 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   29

तमब्रवी तदा रामः श्रृणु मे वरूणालय । अमोघोऽयंमहाबाणः कस्मिन् देशे निपात्यताम् ।।30 ।।
tamabravī tadā rāmaḥ śrṛṇu me varūṇālaya | amogho'yaṃmahābāṇaḥ kasmin deśe nipātyatām ||30 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   30

रामस्य वचनं श्रुत्वा तं च दृष्टवा महाशरम् । महोदधिर्महातेजा राघवं वाक्यमब्रवीत् ।।31 ।।
rāmasya vacanaṃ śrutvā taṃ ca dṛṣṭavā mahāśaram | mahodadhirmahātejā rāghavaṃ vākyamabravīt ||31 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   31

उत्तरेणावकाशोऽस्ति कश्चित् पुण्यतमो मम । द्रुमकुल्य इति ख्यातो लोके खयातो यथा भवान् ।।32 ।।
uttareṇāvakāśo'sti kaścit puṇyatamo mama | drumakulya iti khyāto loke khayāto yathā bhavān ||32 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   32

उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः । आभीरप्रमुखाः पापाः पिबन्ति सलिलं मम ।।33 ।।
ugradarśanakarmāṇo bahavastatra dasyavaḥ | ābhīrapramukhāḥ pāpāḥ pibanti salilaṃ mama ||33 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   33

तैनु तुत्संस्पर्शनं पापं सहेयं पापकर्मभिः । अमोघः क्रियतां राम: अयं तत्र शरोत्तमः ।।34 ।।
tainu tutsaṃsparśanaṃ pāpaṃ saheyaṃ pāpakarmabhiḥ | amoghaḥ kriyatāṃ rāma: ayaṃ tatra śarottamaḥ ||34 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   34

तस्य तद् वचनं श्रुत्वा सागरस्य राघवः । मुमोच तं शरं दीप्तं परम सागरदर्शनात् ।।35 ।।
tasya tad vacanaṃ śrutvā sāgarasya rāghavaḥ | mumoca taṃ śaraṃ dīptaṃ parama sāgaradarśanāt ||35 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   35

तेन तन्मरुकान्तारं पृथिव्यां किलु विश्रुतम् । निपातितः शरो यत्र वज्राशनिसमप्रभः ।।36 ।।
tena tanmarukāntāraṃ pṛthivyāṃ kilu viśrutam | nipātitaḥ śaro yatra vajrāśanisamaprabhaḥ ||36 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   36

ननाद च तदा तत्र वसुधा शल्यपीडिता । तस्माद् व्रणमुखात् तोयमुत्पपात रसातलात् ।।37 ।।
nanāda ca tadā tatra vasudhā śalyapīḍitā | tasmād vraṇamukhāt toyamutpapāta rasātalāt ||37 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   37

स बभूव तदा कूपो व्रण इत्येव विश्रुतः । सततं चोत्थितं तोयं समुद्रस्येन दृश्यते ।।38 ।।
sa babhūva tadā kūpo vraṇa ityeva viśrutaḥ | satataṃ cotthitaṃ toyaṃ samudrasyena dṛśyate ||38 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   38

अवदारणशब्दश्च दारुण समपद्यत । तस्मात् तद्बाणनिपातेन अपः कुक्षिष्वशोषयत् ।।39 ।।
avadāraṇaśabdaśca dāruṇa samapadyata | tasmāt tadbāṇanipātena apaḥ kukṣiṣvaśoṣayat ||39 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   39

विख्यातं त्रिषु लोकेषु मरूकान्तारमेव च । शोषयित्वा तु तं कुक्षिंष्वशोषयत् ।।40 ।।
vikhyātaṃ triṣu lokeṣu marūkāntārameva ca | śoṣayitvā tu taṃ kukṣiṃṣvaśoṣayat ||40 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   40

वरं तस्मै ददौ विद्वान् मरवेऽमरविक्रमः । ।।41 ।।
varaṃ tasmai dadau vidvān marave'maravikramaḥ | ||41 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   41

पशव्यश्चाल्परोगश्च फलमूलरसायुतः । बहुस्नेहो बहुक्षीर सुगधनिर्विविधौषधः ।।42 ।।
paśavyaścālparogaśca phalamūlarasāyutaḥ | bahusneho bahukṣīra sugadhanirvividhauṣadhaḥ ||42 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   42

एवमेतैश्च सयुक्त्तो बहुभिः संयुतोमरुः । रामस्य वरदानाच्च शिवः पन्था बभूव ह ।।43 ।।
evametaiśca sayuktto bahubhiḥ saṃyutomaruḥ | rāmasya varadānācca śivaḥ panthā babhūva ha ||43 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   43

तस्मिन् दग्धे तदा कुक्षौ समुद्र सरितां पतिः । राघवं सर्वशास्त्रज्ञमिदं वचनमब्रवीत् ।।44 ।।
tasmin dagdhe tadā kukṣau samudra saritāṃ patiḥ | rāghavaṃ sarvaśāstrajñamidaṃ vacanamabravīt ||44 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   44

अयं सौम्य नलो नाम तनुजो विश्वकर्मणः । पित्रा दत्तवरः श्रीमान्प्रतिमो विश्वकर्मणः ।।45 ।।
ayaṃ saumya nalo nāma tanujo viśvakarmaṇaḥ | pitrā dattavaraḥ śrīmānpratimo viśvakarmaṇaḥ ||45 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   45

एष सेतुं महोत्साहः करोतु मयि वानरः । तमहं धारयिष्यामि तथा ह्येष यथा पिता ।।46 ।।
eṣa setuṃ mahotsāhaḥ karotu mayi vānaraḥ | tamahaṃ dhārayiṣyāmi tathā hyeṣa yathā pitā ||46 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   46

एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः । अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः ।।47 ।।
evamuktvodadhirnaṣṭaḥ samutthāya nalastataḥ | abravīdvānaraśreṣṭho vākyaṃ rāmaṃ mahābalaḥ ||47 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   47

अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये । पितुः सामर्थ्यमास्थाय तत्त्वमाह महोदधिः ।।48 ।।
ahaṃ setuṃ kariṣyāmi vistīrṇe varuṇālaye | pituḥ sāmarthyamāsthāya tattvamāha mahodadhiḥ ||48 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   48

दण्ड एव परो लोके पुरूषस्येति मे मतिः । धिक् सामर्थ्यमासाद्य तत्तवमाह महोदधिः ।।49 ।।
daṇḍa eva paro loke purūṣasyeti me matiḥ | dhik sāmarthyamāsādya tattavamāha mahodadhiḥ ||49 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   49

अयंहिसागरोभीमस्सेतुकर्मदिदृक्ष्याः । । ददौदण्डभयाद्गाधंराघवायमहोदधिः ।।50 ।।
ayaṃhisāgarobhīmassetukarmadidṛkṣyāḥ | | dadaudaṇḍabhayādgādhaṃrāghavāyamahodadhiḥ ||50 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   50

मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा । मया तु सदृशः पुत्रस्तव देवि भविष्यति । औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा । ।।51 ।।
mama māturvaro datto mandare viśvakarmaṇā | mayā tu sadṛśaḥ putrastava devi bhaviṣyati | aurasastasya putro'haṃ sadṛśo viśvakarmaṇā | ||51 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   51

स्मारितोऽस्म्यहमेतेन तत्त्वमहा महोदधिः । न चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान् ।।52 ।।
smārito'smyahametena tattvamahā mahodadhiḥ | na cāpyahamanukto vai prabrūyāmātmano guṇān ||52 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   52

समर्थश्चाप्यहं सेतु कर्तुं वै वरूणालये । तस्मादद्यैव बध्नन्तु सेतुं वानरपुङ्गवाः ।।53 ।।
samarthaścāpyahaṃ setu kartuṃ vai varūṇālaye | tasmādadyaiva badhnantu setuṃ vānarapuṅgavāḥ ||53 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   53

ततो निसृष्टरामेण सर्वतो हरियूथपाः । उत्पेततुर्महारण्यं हृष्टाः शतसहस्रशः ।।54 ।।
tato nisṛṣṭarāmeṇa sarvato hariyūthapāḥ | utpetaturmahāraṇyaṃ hṛṣṭāḥ śatasahasraśaḥ ||54 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   54

ते नगान्नगसङ्काशाः शाखामृगगणर्षभाः । बभञ्जुर्वानरास्तत्र प्रचकर्षुश्च सागरम् ।।55 ।।
te nagānnagasaṅkāśāḥ śākhāmṛgagaṇarṣabhāḥ | babhañjurvānarāstatra pracakarṣuśca sāgaram ||55 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   55

ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः । कुटजैरर्जुनैस्तालैस्तिकलैस्तिमिशैरपि ।।56 ।।
te sālaiścāśvakarṇaiśca dhavairvaṃśaiśca vānarāḥ | kuṭajairarjunaistālaistikalaistimiśairapi ||56 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   56

बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः । चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन् ।।57 ।।
bilvakaiḥ saptaparṇaiśca karṇikāraiśca puṣpitaiḥ | cūtaiścāśokavṛkṣaiśca sāgaraṃ samapūrayan ||57 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   57

समूलांश्च विमूलांश्च पादपान्हरिसत्तमाः । इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्हरयस्तरून् ।।58 ।।
samūlāṃśca vimūlāṃśca pādapānharisattamāḥ | indraketūnivodyamya prajahrurharayastarūn ||58 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   58

ताळान दाडिमगुल्मांश्च नारिकेळन्विभीतकान् । करीरान् बकुलान् निम्बान् समाजह्रुरितस्ततः ।।59 ।।
tāळ्āna dāḍimagulmāṃśca nārikeळnvibhītakān | karīrān bakulān nimbān samājahruritastataḥ ||59 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   59

हस्तिमतान् महाकायाः पाषाणांश्च महाबलाः । पर्वतांश्च समुत्पाट्य यत्रै परिवहन्ति च ।।60 ।।
hastimatān mahākāyāḥ pāṣāṇāṃśca mahābalāḥ | parvatāṃśca samutpāṭya yatrai parivahanti ca ||60 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   60

प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम् । समुत्ससर्प चाकाशमवासर्पत् तत पुनः ।।61 ।।
prakṣipyamāṇairacalaiḥ sahasā jalamuddhatam | samutsasarpa cākāśamavāsarpat tata punaḥ ||61 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   61

समुद्रं क्षोभयामासुर्वानराश्च समन्ततः । सूत्राण्यन्ये प्रगृह्णान्ति ह्यायतं शतयोजनम् ।।62 ।।
samudraṃ kṣobhayāmāsurvānarāśca samantataḥ | sūtrāṇyanye pragṛhṇānti hyāyataṃ śatayojanam ||62 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   62

नलश्चक्रे महासेतुं मध्ये नदनदीपतेः । स तदा क्रियते सेतुर्वानरैर्घोरकर्मभिः ।।63 ।।
nalaścakre mahāsetuṃ madhye nadanadīpateḥ | sa tadā kriyate seturvānarairghorakarmabhiḥ ||63 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   63

दण्डानन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे । वानरैः शतशस्तत्र रामस्याज्ञापुरस्सराः ।।64 ।।
daṇḍānanye pragṛhṇanti vicinvanti tathāpare | vānaraiḥ śataśastatra rāmasyājñāpurassarāḥ ||64 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   64

मेघाभैः पर्वताग्रैश्च तृणैः काष्ठैर्बबन्धिरे । पुष्रिताग्रैश्च तरूभि सेतु बध्नन्ति वानराः ।।65 ।।
meghābhaiḥ parvatāgraiśca tṛṇaiḥ kāṣṭhairbabandhire | puṣritāgraiśca tarūbhi setu badhnanti vānarāḥ ||65 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   65

पाषाणांश्च गिरिप्रख्यान गिरीणां शिखराणि च । दृश्यन्ते परिधावन्तो गृह्य दानवसन्निभाः ।।66 ।।
pāṣāṇāṃśca giriprakhyāna girīṇāṃ śikharāṇi ca | dṛśyante paridhāvanto gṛhya dānavasannibhāḥ ||66 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   66

शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम् । बभूव तुमुलः शब्दस्तदा तस्मिन्महोदधौ ।।67 ।।
śilānāṃ kṣipyamāṇānāṃ śailānāṃ tatra pātyatām | babhūva tumulaḥ śabdastadā tasminmahodadhau ||67 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   67

कृतानि प्रथमेनाह्ना योजनानि चतुर्दश । प्रहृष्टैर्गजसङ्काश्चैस्त्वरमाणैः प्लवङ्गमैः ।।68 ।।
kṛtāni prathamenāhnā yojanāni caturdaśa | prahṛṣṭairgajasaṅkāścaistvaramāṇaiḥ plavaṅgamaiḥ ||68 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   68

द्वितीयेन तथैचाह्ना योजनानि तु विंशतिः । कृतानि प्लवगैस्तूर्णं भीमकायैर्महाबलैः ।।69 ।।
dvitīyena tathaicāhnā yojanāni tu viṃśatiḥ | kṛtāni plavagaistūrṇaṃ bhīmakāyairmahābalaiḥ ||69 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   69

अह्ना तृतयेन तथा योजनानि तु सागरे । त्वरमाणैर्महाकायैरेकविंशतिरेव च ।।70 ।।
ahnā tṛtayena tathā yojanāni tu sāgare | tvaramāṇairmahākāyairekaviṃśatireva ca ||70 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   70

चतुर्थेन तथा चाह्ना द्वाविंशतिरथासि वा । योजनानि महावेगैः कृतानि त्वरितस्तुतैः ।।71 ।।
caturthena tathā cāhnā dvāviṃśatirathāsi vā | yojanāni mahāvegaiḥ kṛtāni tvaritastutaiḥ ||71 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   71

पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः । योजनानि त्रयोविंशता सुवेलमधिकृत्य वै ।।72 ।।
pañcamena tathā cāhnā plavagaiḥ kṣiprakāribhiḥ | yojanāni trayoviṃśatā suvelamadhikṛtya vai ||72 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   72

स वानरवरः श्रीमान् विश्वकर्मात्माजो बली । बबन्ध सागरे सेतुं यथा चास्य पिता तथा ।।73 ।।
sa vānaravaraḥ śrīmān viśvakarmātmājo balī | babandha sāgare setuṃ yathā cāsya pitā tathā ||73 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   73

स नलेन कृतः सेतुः सागरे मकरालये । शुशुभे सुभगः श्रीमान्स्वातीपथ इवाम्बरे ।।74 ।।
sa nalena kṛtaḥ setuḥ sāgare makarālaye | śuśubhe subhagaḥ śrīmānsvātīpatha ivāmbare ||74 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   74

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्बुतम् ।।75 ।।
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ | āgamya gagane tasthurdraṣṭukāmāstadadbutam ||75 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   75

दशयोजनविस्तीर्णं शतयोजनमायतम् । ददृशुर्देवगन्धर्वा नलसेतुं सुदुष्करम् ।।76 ।।
daśayojanavistīrṇaṃ śatayojanamāyatam | dadṛśurdevagandharvā nalasetuṃ suduṣkaram ||76 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   76

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः । तमचिन्त्यमसह्यं च अद्भुतं लोमहर्षणम् ।।77 ।।
āplavantaḥ plavantaśca garjantaśca plavaṅgamāḥ | tamacintyamasahyaṃ ca adbhutaṃ lomaharṣaṇam ||77 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   77

ददृशुः सर्वभूतानि सागरे सेतुबन्धनम् । तानि कोटिसहस्राणि वानराणां महौजसाम् ।।78 ।।
dadṛśuḥ sarvabhūtāni sāgare setubandhanam | tāni koṭisahasrāṇi vānarāṇāṃ mahaujasām ||78 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   78

बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः । विशालः सुकृतः श्रीमान्सुभूमिः सुसमाहितः ।।79 ।।
badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ | viśālaḥ sukṛtaḥ śrīmānsubhūmiḥ susamāhitaḥ ||79 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   79

अशोभत महासेतुः सीमन्त इव सागरे । ततः परे समुद्रस्य गदापाणिर्विभीषणः ।।80 ।।
aśobhata mahāsetuḥ sīmanta iva sāgare | tataḥ pare samudrasya gadāpāṇirvibhīṣaṇaḥ ||80 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   80

परेषामभिघतार्थमतिष्ठत् सचिवैः सह । सुग्रीवस्तु ततः प्राह रामं सत्यपराक्रमम् ।।81 ।।
pareṣāmabhighatārthamatiṣṭhat sacivaiḥ saha | sugrīvastu tataḥ prāha rāmaṃ satyaparākramam ||81 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   81

हनूमन्तं त्वमारोह अङ्गदं त्वथ लक्ष्मणः । अयं हि विपुलो वीर सागरो मकरालयः ।।82 ।।
hanūmantaṃ tvamāroha aṅgadaṃ tvatha lakṣmaṇaḥ | ayaṃ hi vipulo vīra sāgaro makarālayaḥ ||82 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   82

वैहायसौ युवामेतौ वानरौ धारयिष्यतः । अग्रतस्तस्य सैन्यस्य श्रीमान रामः सलक्ष्मणः ।।83 ।।
vaihāyasau yuvāmetau vānarau dhārayiṣyataḥ | agratastasya sainyasya śrīmāna rāmaḥ salakṣmaṇaḥ ||83 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   83

जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः । अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवङ्गमाः ।।84 ।।
jagāma dhanvī dharmātmā sugrīveṇa samanvitaḥ | anye madhyena gacchanti pārśvato'nye plavaṅgamāḥ ||84 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   84

सलिले प्रपतन्त्यन्ये मार्गमन्ये न लेभिरे । केचिद् वैहायसगता सुपर्णा इव पुप्लुवुः ।।85 ।।
salile prapatantyanye mārgamanye na lebhire | kecid vaihāyasagatā suparṇā iva pupluvuḥ ||85 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   85

घोषेण महता घोषं सागरस्य समुच्छ्रितम् । भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी ।।86 ।।
ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam | bhīmamantardadhe bhīmā tarantī harivāhinī ||86 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   86

वानराणां हि सा तीर्णा वाहिनी नल सेतुना । तीरे निविविशे राज्ञा बहुमूलफलोदके ।।87 ।।
vānarāṇāṃ hi sā tīrṇā vāhinī nala setunā | tīre niviviśe rājñā bahumūlaphalodake ||87 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   87

तदद्भुतं राघव कर्म दुष्करं समीक्ष्य देवाः सह सिद्धचारणैः । उपेत्य रामं सहिता महर्षिभिः समभ्यषिञ्चन्सुशुभैर्जलैः पृथक् ।।88 ।।
tadadbhutaṃ rāghava karma duṣkaraṃ samīkṣya devāḥ saha siddhacāraṇaiḥ | upetya rāmaṃ sahitā maharṣibhiḥ samabhyaṣiñcansuśubhairjalaiḥ pṛthak ||88 ||

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   88

जयस्व शत्रून्नरदेव मेदिनीं ससागरां पालय शाश्वतीः समाः । इतीव रामं नरदेवसत्कृतं शुभैर्वचोभिर्विविधैरपूजयन् ।।89 ।।
jayasva śatrūnnaradeva medinīṃ sasāgarāṃ pālaya śāśvatīḥ samāḥ | itīva rāmaṃ naradevasatkṛtaṃ śubhairvacobhirvividhairapūjayan ||89 |

Kanda : Yuddha Kanda

Sarga :   22

Shloka :   89

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In