This overlay will guide you through the buttons:

| |
|
अथोवाचरघु श्रेष्ठ सागरं दारुणं वचः । अद्य त्वां शोषयिष्यामि सपाताळं महार्णव: ॥1 ॥
athovācaraghu śreṣṭha sāgaraṃ dāruṇaṃ vacaḥ . adya tvāṃ śoṣayiṣyāmi sapātāl̤aṃ mahārṇava: ..1 ..
शरनिर्दग्धतोयस्य परिशुष्कस्य सागर: । मया निहतसत्त्वस्य पांसुरुत्पद्यते महान् ॥2 ॥
śaranirdagdhatoyasya pariśuṣkasya sāgara: . mayā nihatasattvasya pāṃsurutpadyate mahān ..2 ..
मत्कार्मुकविसृष्टेव शरवर्षेण सागर । पारं तेऽद्य गमिष्यन्ति पदभिरेव प्लवङ्गमाः ॥3 ॥
matkārmukavisṛṣṭeva śaravarṣeṇa sāgara . pāraṃ te'dya gamiṣyanti padabhireva plavaṅgamāḥ ..3 ..
विचिन्वन्नाभिजानासि पौरुषं नापि विक्रमम् । दानवालय सन्तापं मत्तो नाम गमिष्यसि ॥4 ॥
vicinvannābhijānāsi pauruṣaṃ nāpi vikramam . dānavālaya santāpaṃ matto nāma gamiṣyasi ..4 ..
ब्राह्मेणास्त्रेण संयोज्य ब्रह्मदण्डनिभम् शरम् । संयोज्य धनुषि श्रेष्ठ विचकर्ष महाबलः ॥5 ॥
brāhmeṇāstreṇa saṃyojya brahmadaṇḍanibham śaram . saṃyojya dhanuṣi śreṣṭha vicakarṣa mahābalaḥ ..5 ..
तस्मिन्वि विकृष्टे सहसा राघवेण शरासने । रोदसी सम्पफालेव पर्वताश्च चकम्पिरे ॥6 ॥
tasminvi vikṛṣṭe sahasā rāghaveṇa śarāsane . rodasī sampaphāleva parvatāśca cakampire ..6 ..
तमश्च लोकमाव्रवे दिशश्च न चकाशिरे । प्रतिचुक्षुभिरे चाशु सरांसि सरितस्तथा ॥7 ॥
tamaśca lokamāvrave diśaśca na cakāśire . praticukṣubhire cāśu sarāṃsi saritastathā ..7 ..
तिर्यक् च सहा नक्षत्रै सङ्गतौ चन्द्रभास्करौ । भास्करांशुभिरादीप्तं तमसा च समावृतम् ॥8 ॥
tiryak ca sahā nakṣatrai saṅgatau candrabhāskarau . bhāskarāṃśubhirādīptaṃ tamasā ca samāvṛtam ..8 ..
प्रचकाशे तदाकाशमुल्काशतविदीपितम् । अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ॥9 ॥
pracakāśe tadākāśamulkāśatavidīpitam . antarikṣācca nirghātā nirjagmuratulasvanāḥ ..9 ..
वपुःप्रकर्षंण् ववुर्दिव्यामारुतपङ्त्कयः । बभञ्ज च तदा वृक्षान्जलदानुद्वहन्मुहु ॥10 ॥
vapuḥprakarṣaṃṇ vavurdivyāmārutapaṅtkayaḥ . babhañja ca tadā vṛkṣānjaladānudvahanmuhu ..10 ..
अरुजंश्चैव शैलाग्राञ्शिखराणि बभञ्ज च । दिवि च स्म महवेगाः संहताः समहास्वनाः ॥11 ॥
arujaṃścaiva śailāgrāñśikharāṇi babhañja ca . divi ca sma mahavegāḥ saṃhatāḥ samahāsvanāḥ ..11 ..
मुमुचुर्वैद्युताननगींस्ते महाशनयस्तदा । यानि भूतानि दृश्यानि चुक्रुशुश्चाशने समम् ॥12 ॥
mumucurvaidyutānanagīṃste mahāśanayastadā . yāni bhūtāni dṛśyāni cukruśuścāśane samam ..12 ..
अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम् । शिशियरे चाभिभूतानि संत्रस्तान्युद्विजन्ति च ॥13 ॥
adṛśyāni ca bhūtāni mumucurbhairavasvanam . śiśiyare cābhibhūtāni saṃtrastānyudvijanti ca ..13 ..
सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात् । सह भूतैः सतोयोर्मिः सनागः सहराक्षसः ॥14 ॥
sampravivyathire cāpi na ca paspandire bhayāt . saha bhūtaiḥ satoyormiḥ sanāgaḥ saharākṣasaḥ ..14 ..
सहसाऽभूत् ततो वेगाद् भीमवेगो महोदधिः । योजनं व्यतिचक्राम वेलामन्यत्र सम्ल्पवात् ॥15 ॥
sahasā'bhūt tato vegād bhīmavego mahodadhiḥ . yojanaṃ vyaticakrāma velāmanyatra samlpavāt ..15 ..
तं तथा समतिक्रान्तं नातिचक्राम राघवः । समुद्धतममित्रघ्नो रामो नदनदीपतिम् ॥16 ॥
taṃ tathā samatikrāntaṃ nāticakrāma rāghavaḥ . samuddhatamamitraghno rāmo nadanadīpatim ..16 ..
ततो मध्यात्समुद्रस्य सागरः स्वयमुत्थितः । उदयन्हि महाशैलान्मेरोरिव दिवाकरः ॥17 ॥
tato madhyātsamudrasya sāgaraḥ svayamutthitaḥ . udayanhi mahāśailānmeroriva divākaraḥ ..17 ..
पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत । स्निग्धवैदूर्यसङ्काशो जाम्बूनदविभूषितः ॥18 ॥
pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadṛśyata . snigdhavaidūryasaṅkāśo jāmbūnadavibhūṣitaḥ ..18 ..
रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः । सर्वपुष्पमयीं दिव्यां शिरसा धारयन् स्रजम् ॥19 ॥
raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ . sarvapuṣpamayīṃ divyāṃ śirasā dhārayan srajam ..19 ..
जातरूपमयैश्चैव तपनीयविभूषितैः । आत्मजानां च रत्नानां भूषितो भूषणोत्तमैः ॥20 ॥
jātarūpamayaiścaiva tapanīyavibhūṣitaiḥ . ātmajānāṃ ca ratnānāṃ bhūṣito bhūṣaṇottamaiḥ ..20 ..
धातुभिर्मण्डित शैलो विविधैर्हिमवानिव । एकावलीमध्यगतं तरलं पाटलप्रभम् ॥21 ॥
dhātubhirmaṇḍita śailo vividhairhimavāniva . ekāvalīmadhyagataṃ taralaṃ pāṭalaprabham ..21 ..
विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् । अघूर्णिततरङ्गौघः कालिकानिलसङ्गुलः ॥22 ॥
vipulenorasā bibhratkaustubhasya sahodaram . aghūrṇitataraṅgaughaḥ kālikānilasaṅgulaḥ ..22 ..
गङ्गासिन्दुप्रधाननाभिरापगाभि समावृतः । उद्वर्तितमहाग्राहः स्मभ्रान्तोरगराक्षसः ॥23 ॥
gaṅgāsindupradhānanābhirāpagābhi samāvṛtaḥ . udvartitamahāgrāhaḥ smabhrāntoragarākṣasaḥ ..23 ..
देवतानां सरूपाभिर्नानारूपाभिरीश्वरः । सागरः समतिक्रम्य पूर्वमामन्त्र्य वीर्यवान् ॥24 ॥
devatānāṃ sarūpābhirnānārūpābhirīśvaraḥ . sāgaraḥ samatikramya pūrvamāmantrya vīryavān ..24 ..
अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम् । ॥25 ॥
abravītprāñjalirvākyaṃ rāghavaṃ śarapāṇinam . ..25 ..
पृथिवी वायुराकाशमापो ज्योतिश्च राघवः । स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः ॥26 ॥
pṛthivī vāyurākāśamāpo jyotiśca rāghavaḥ . svabhāve saumya tiṣṭhanti śāśvataṃ mārgamāśritāḥ ..26 ..
तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः । विकारस्तु भवेद्राध एतत्ते प्रवदाम्यहम् ॥27 ॥
tatsvabhāvo mamāpyeṣa yadagādho'hamaplavaḥ . vikārastu bhavedrādha etatte pravadāmyaham ..27 ..
न कामान्न च लोभाद्वा न भयात्पार्थिवात्मज । ग्राहनक्राकुलजलं स्तम्भयेयं कथं चन ॥28 ॥
na kāmānna ca lobhādvā na bhayātpārthivātmaja . grāhanakrākulajalaṃ stambhayeyaṃ kathaṃ cana ..28 ..
विधास्ये राम येनापि विषहिष्येऽप्ह्यहं तथा । न ग्राहा विधमिष्यन्ति यावत्सेना तरिष्यति । हरीणां तरणे राम करिष्यामि यथा स्थलम् ॥29 ॥
vidhāsye rāma yenāpi viṣahiṣye'p_hyahaṃ tathā . na grāhā vidhamiṣyanti yāvatsenā tariṣyati . harīṇāṃ taraṇe rāma kariṣyāmi yathā sthalam ..29 ..
तमब्रवी तदा रामः श्रृणु मे वरूणालय । अमोघोऽयंमहाबाणः कस्मिन् देशे निपात्यताम् ॥30 ॥
tamabravī tadā rāmaḥ śrṛṇu me varūṇālaya . amogho'yaṃmahābāṇaḥ kasmin deśe nipātyatām ..30 ..
रामस्य वचनं श्रुत्वा तं च दृष्टवा महाशरम् । महोदधिर्महातेजा राघवं वाक्यमब्रवीत् ॥31 ॥
rāmasya vacanaṃ śrutvā taṃ ca dṛṣṭavā mahāśaram . mahodadhirmahātejā rāghavaṃ vākyamabravīt ..31 ..
उत्तरेणावकाशोऽस्ति कश्चित् पुण्यतमो मम । द्रुमकुल्य इति ख्यातो लोके खयातो यथा भवान् ॥32 ॥
uttareṇāvakāśo'sti kaścit puṇyatamo mama . drumakulya iti khyāto loke khayāto yathā bhavān ..32 ..
उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः । आभीरप्रमुखाः पापाः पिबन्ति सलिलं मम ॥33 ॥
ugradarśanakarmāṇo bahavastatra dasyavaḥ . ābhīrapramukhāḥ pāpāḥ pibanti salilaṃ mama ..33 ..
तैनु तुत्संस्पर्शनं पापं सहेयं पापकर्मभिः । अमोघः क्रियतां राम: अयं तत्र शरोत्तमः ॥34 ॥
tainu tutsaṃsparśanaṃ pāpaṃ saheyaṃ pāpakarmabhiḥ . amoghaḥ kriyatāṃ rāma: ayaṃ tatra śarottamaḥ ..34 ..
तस्य तद् वचनं श्रुत्वा सागरस्य राघवः । मुमोच तं शरं दीप्तं परम सागरदर्शनात् ॥35 ॥
tasya tad vacanaṃ śrutvā sāgarasya rāghavaḥ . mumoca taṃ śaraṃ dīptaṃ parama sāgaradarśanāt ..35 ..
तेन तन्मरुकान्तारं पृथिव्यां किलु विश्रुतम् । निपातितः शरो यत्र वज्राशनिसमप्रभः ॥36 ॥
tena tanmarukāntāraṃ pṛthivyāṃ kilu viśrutam . nipātitaḥ śaro yatra vajrāśanisamaprabhaḥ ..36 ..
ननाद च तदा तत्र वसुधा शल्यपीडिता । तस्माद् व्रणमुखात् तोयमुत्पपात रसातलात् ॥37 ॥
nanāda ca tadā tatra vasudhā śalyapīḍitā . tasmād vraṇamukhāt toyamutpapāta rasātalāt ..37 ..
स बभूव तदा कूपो व्रण इत्येव विश्रुतः । सततं चोत्थितं तोयं समुद्रस्येन दृश्यते ॥38 ॥
sa babhūva tadā kūpo vraṇa ityeva viśrutaḥ . satataṃ cotthitaṃ toyaṃ samudrasyena dṛśyate ..38 ..
अवदारणशब्दश्च दारुण समपद्यत । तस्मात् तद्बाणनिपातेन अपः कुक्षिष्वशोषयत् ॥39 ॥
avadāraṇaśabdaśca dāruṇa samapadyata . tasmāt tadbāṇanipātena apaḥ kukṣiṣvaśoṣayat ..39 ..
विख्यातं त्रिषु लोकेषु मरूकान्तारमेव च । शोषयित्वा तु तं कुक्षिंष्वशोषयत् ॥40 ॥
vikhyātaṃ triṣu lokeṣu marūkāntārameva ca . śoṣayitvā tu taṃ kukṣiṃṣvaśoṣayat ..40 ..
वरं तस्मै ददौ विद्वान् मरवेऽमरविक्रमः । ॥41 ॥
varaṃ tasmai dadau vidvān marave'maravikramaḥ . ..41 ..
पशव्यश्चाल्परोगश्च फलमूलरसायुतः । बहुस्नेहो बहुक्षीर सुगधनिर्विविधौषधः ॥42 ॥
paśavyaścālparogaśca phalamūlarasāyutaḥ . bahusneho bahukṣīra sugadhanirvividhauṣadhaḥ ..42 ..
एवमेतैश्च सयुक्त्तो बहुभिः संयुतोमरुः । रामस्य वरदानाच्च शिवः पन्था बभूव ह ॥43 ॥
evametaiśca sayuktto bahubhiḥ saṃyutomaruḥ . rāmasya varadānācca śivaḥ panthā babhūva ha ..43 ..
तस्मिन् दग्धे तदा कुक्षौ समुद्र सरितां पतिः । राघवं सर्वशास्त्रज्ञमिदं वचनमब्रवीत् ॥44 ॥
tasmin dagdhe tadā kukṣau samudra saritāṃ patiḥ . rāghavaṃ sarvaśāstrajñamidaṃ vacanamabravīt ..44 ..
अयं सौम्य नलो नाम तनुजो विश्वकर्मणः । पित्रा दत्तवरः श्रीमान्प्रतिमो विश्वकर्मणः ॥45 ॥
ayaṃ saumya nalo nāma tanujo viśvakarmaṇaḥ . pitrā dattavaraḥ śrīmānpratimo viśvakarmaṇaḥ ..45 ..
एष सेतुं महोत्साहः करोतु मयि वानरः । तमहं धारयिष्यामि तथा ह्येष यथा पिता ॥46 ॥
eṣa setuṃ mahotsāhaḥ karotu mayi vānaraḥ . tamahaṃ dhārayiṣyāmi tathā hyeṣa yathā pitā ..46 ..
एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः । अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः ॥47 ॥
evamuktvodadhirnaṣṭaḥ samutthāya nalastataḥ . abravīdvānaraśreṣṭho vākyaṃ rāmaṃ mahābalaḥ ..47 ..
अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये । पितुः सामर्थ्यमास्थाय तत्त्वमाह महोदधिः ॥48 ॥
ahaṃ setuṃ kariṣyāmi vistīrṇe varuṇālaye . pituḥ sāmarthyamāsthāya tattvamāha mahodadhiḥ ..48 ..
दण्ड एव परो लोके पुरूषस्येति मे मतिः । धिक् सामर्थ्यमासाद्य तत्तवमाह महोदधिः ॥49 ॥
daṇḍa eva paro loke purūṣasyeti me matiḥ . dhik sāmarthyamāsādya tattavamāha mahodadhiḥ ..49 ..
अयंहिसागरोभीमस्सेतुकर्मदिदृक्ष्याः । । ददौदण्डभयाद्गाधंराघवायमहोदधिः ॥50 ॥
ayaṃhisāgarobhīmassetukarmadidṛkṣyāḥ . . dadaudaṇḍabhayādgādhaṃrāghavāyamahodadhiḥ ..50 ..
मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा । मया तु सदृशः पुत्रस्तव देवि भविष्यति । औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा । ॥51 ॥
mama māturvaro datto mandare viśvakarmaṇā . mayā tu sadṛśaḥ putrastava devi bhaviṣyati . aurasastasya putro'haṃ sadṛśo viśvakarmaṇā . ..51 ..
स्मारितोऽस्म्यहमेतेन तत्त्वमहा महोदधिः । न चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान् ॥52 ॥
smārito'smyahametena tattvamahā mahodadhiḥ . na cāpyahamanukto vai prabrūyāmātmano guṇān ..52 ..
समर्थश्चाप्यहं सेतु कर्तुं वै वरूणालये । तस्मादद्यैव बध्नन्तु सेतुं वानरपुङ्गवाः ॥53 ॥
samarthaścāpyahaṃ setu kartuṃ vai varūṇālaye . tasmādadyaiva badhnantu setuṃ vānarapuṅgavāḥ ..53 ..
ततो निसृष्टरामेण सर्वतो हरियूथपाः । उत्पेततुर्महारण्यं हृष्टाः शतसहस्रशः ॥54 ॥
tato nisṛṣṭarāmeṇa sarvato hariyūthapāḥ . utpetaturmahāraṇyaṃ hṛṣṭāḥ śatasahasraśaḥ ..54 ..
ते नगान्नगसङ्काशाः शाखामृगगणर्षभाः । बभञ्जुर्वानरास्तत्र प्रचकर्षुश्च सागरम् ॥55 ॥
te nagānnagasaṅkāśāḥ śākhāmṛgagaṇarṣabhāḥ . babhañjurvānarāstatra pracakarṣuśca sāgaram ..55 ..
ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः । कुटजैरर्जुनैस्तालैस्तिकलैस्तिमिशैरपि ॥56 ॥
te sālaiścāśvakarṇaiśca dhavairvaṃśaiśca vānarāḥ . kuṭajairarjunaistālaistikalaistimiśairapi ..56 ..
बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः । चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन् ॥57 ॥
bilvakaiḥ saptaparṇaiśca karṇikāraiśca puṣpitaiḥ . cūtaiścāśokavṛkṣaiśca sāgaraṃ samapūrayan ..57 ..
समूलांश्च विमूलांश्च पादपान्हरिसत्तमाः । इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्हरयस्तरून् ॥58 ॥
samūlāṃśca vimūlāṃśca pādapānharisattamāḥ . indraketūnivodyamya prajahrurharayastarūn ..58 ..
ताळान दाडिमगुल्मांश्च नारिकेळन्विभीतकान् । करीरान् बकुलान् निम्बान् समाजह्रुरितस्ततः ॥59 ॥
tāl̤āna dāḍimagulmāṃśca nārikel̤anvibhītakān . karīrān bakulān nimbān samājahruritastataḥ ..59 ..
हस्तिमतान् महाकायाः पाषाणांश्च महाबलाः । पर्वतांश्च समुत्पाट्य यत्रै परिवहन्ति च ॥60 ॥
hastimatān mahākāyāḥ pāṣāṇāṃśca mahābalāḥ . parvatāṃśca samutpāṭya yatrai parivahanti ca ..60 ..
प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम् । समुत्ससर्प चाकाशमवासर्पत् तत पुनः ॥61 ॥
prakṣipyamāṇairacalaiḥ sahasā jalamuddhatam . samutsasarpa cākāśamavāsarpat tata punaḥ ..61 ..
समुद्रं क्षोभयामासुर्वानराश्च समन्ततः । सूत्राण्यन्ये प्रगृह्णान्ति ह्यायतं शतयोजनम् ॥62 ॥
samudraṃ kṣobhayāmāsurvānarāśca samantataḥ . sūtrāṇyanye pragṛhṇānti hyāyataṃ śatayojanam ..62 ..
नलश्चक्रे महासेतुं मध्ये नदनदीपतेः । स तदा क्रियते सेतुर्वानरैर्घोरकर्मभिः ॥63 ॥
nalaścakre mahāsetuṃ madhye nadanadīpateḥ . sa tadā kriyate seturvānarairghorakarmabhiḥ ..63 ..
दण्डानन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे । वानरैः शतशस्तत्र रामस्याज्ञापुरस्सराः ॥64 ॥
daṇḍānanye pragṛhṇanti vicinvanti tathāpare . vānaraiḥ śataśastatra rāmasyājñāpurassarāḥ ..64 ..
मेघाभैः पर्वताग्रैश्च तृणैः काष्ठैर्बबन्धिरे । पुष्रिताग्रैश्च तरूभि सेतु बध्नन्ति वानराः ॥65 ॥
meghābhaiḥ parvatāgraiśca tṛṇaiḥ kāṣṭhairbabandhire . puṣritāgraiśca tarūbhi setu badhnanti vānarāḥ ..65 ..
पाषाणांश्च गिरिप्रख्यान गिरीणां शिखराणि च । दृश्यन्ते परिधावन्तो गृह्य दानवसन्निभाः ॥66 ॥
pāṣāṇāṃśca giriprakhyāna girīṇāṃ śikharāṇi ca . dṛśyante paridhāvanto gṛhya dānavasannibhāḥ ..66 ..
शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम् । बभूव तुमुलः शब्दस्तदा तस्मिन्महोदधौ ॥67 ॥
śilānāṃ kṣipyamāṇānāṃ śailānāṃ tatra pātyatām . babhūva tumulaḥ śabdastadā tasminmahodadhau ..67 ..
कृतानि प्रथमेनाह्ना योजनानि चतुर्दश । प्रहृष्टैर्गजसङ्काश्चैस्त्वरमाणैः प्लवङ्गमैः ॥68 ॥
kṛtāni prathamenāhnā yojanāni caturdaśa . prahṛṣṭairgajasaṅkāścaistvaramāṇaiḥ plavaṅgamaiḥ ..68 ..
द्वितीयेन तथैचाह्ना योजनानि तु विंशतिः । कृतानि प्लवगैस्तूर्णं भीमकायैर्महाबलैः ॥69 ॥
dvitīyena tathaicāhnā yojanāni tu viṃśatiḥ . kṛtāni plavagaistūrṇaṃ bhīmakāyairmahābalaiḥ ..69 ..
अह्ना तृतयेन तथा योजनानि तु सागरे । त्वरमाणैर्महाकायैरेकविंशतिरेव च ॥70 ॥
ahnā tṛtayena tathā yojanāni tu sāgare . tvaramāṇairmahākāyairekaviṃśatireva ca ..70 ..
चतुर्थेन तथा चाह्ना द्वाविंशतिरथासि वा । योजनानि महावेगैः कृतानि त्वरितस्तुतैः ॥71 ॥
caturthena tathā cāhnā dvāviṃśatirathāsi vā . yojanāni mahāvegaiḥ kṛtāni tvaritastutaiḥ ..71 ..
पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः । योजनानि त्रयोविंशता सुवेलमधिकृत्य वै ॥72 ॥
pañcamena tathā cāhnā plavagaiḥ kṣiprakāribhiḥ . yojanāni trayoviṃśatā suvelamadhikṛtya vai ..72 ..
स वानरवरः श्रीमान् विश्वकर्मात्माजो बली । बबन्ध सागरे सेतुं यथा चास्य पिता तथा ॥73 ॥
sa vānaravaraḥ śrīmān viśvakarmātmājo balī . babandha sāgare setuṃ yathā cāsya pitā tathā ..73 ..
स नलेन कृतः सेतुः सागरे मकरालये । शुशुभे सुभगः श्रीमान्स्वातीपथ इवाम्बरे ॥74 ॥
sa nalena kṛtaḥ setuḥ sāgare makarālaye . śuśubhe subhagaḥ śrīmānsvātīpatha ivāmbare ..74 ..
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्बुतम् ॥75 ॥
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ . āgamya gagane tasthurdraṣṭukāmāstadadbutam ..75 ..
दशयोजनविस्तीर्णं शतयोजनमायतम् । ददृशुर्देवगन्धर्वा नलसेतुं सुदुष्करम् ॥76 ॥
daśayojanavistīrṇaṃ śatayojanamāyatam . dadṛśurdevagandharvā nalasetuṃ suduṣkaram ..76 ..
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः । तमचिन्त्यमसह्यं च अद्भुतं लोमहर्षणम् ॥77 ॥
āplavantaḥ plavantaśca garjantaśca plavaṅgamāḥ . tamacintyamasahyaṃ ca adbhutaṃ lomaharṣaṇam ..77 ..
ददृशुः सर्वभूतानि सागरे सेतुबन्धनम् । तानि कोटिसहस्राणि वानराणां महौजसाम् ॥78 ॥
dadṛśuḥ sarvabhūtāni sāgare setubandhanam . tāni koṭisahasrāṇi vānarāṇāṃ mahaujasām ..78 ..
बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः । विशालः सुकृतः श्रीमान्सुभूमिः सुसमाहितः ॥79 ॥
badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ . viśālaḥ sukṛtaḥ śrīmānsubhūmiḥ susamāhitaḥ ..79 ..
अशोभत महासेतुः सीमन्त इव सागरे । ततः परे समुद्रस्य गदापाणिर्विभीषणः ॥80 ॥
aśobhata mahāsetuḥ sīmanta iva sāgare . tataḥ pare samudrasya gadāpāṇirvibhīṣaṇaḥ ..80 ..
परेषामभिघतार्थमतिष्ठत् सचिवैः सह । सुग्रीवस्तु ततः प्राह रामं सत्यपराक्रमम् ॥81 ॥
pareṣāmabhighatārthamatiṣṭhat sacivaiḥ saha . sugrīvastu tataḥ prāha rāmaṃ satyaparākramam ..81 ..
हनूमन्तं त्वमारोह अङ्गदं त्वथ लक्ष्मणः । अयं हि विपुलो वीर सागरो मकरालयः ॥82 ॥
hanūmantaṃ tvamāroha aṅgadaṃ tvatha lakṣmaṇaḥ . ayaṃ hi vipulo vīra sāgaro makarālayaḥ ..82 ..
वैहायसौ युवामेतौ वानरौ धारयिष्यतः । अग्रतस्तस्य सैन्यस्य श्रीमान रामः सलक्ष्मणः ॥83 ॥
vaihāyasau yuvāmetau vānarau dhārayiṣyataḥ . agratastasya sainyasya śrīmāna rāmaḥ salakṣmaṇaḥ ..83 ..
जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः । अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवङ्गमाः ॥84 ॥
jagāma dhanvī dharmātmā sugrīveṇa samanvitaḥ . anye madhyena gacchanti pārśvato'nye plavaṅgamāḥ ..84 ..
सलिले प्रपतन्त्यन्ये मार्गमन्ये न लेभिरे । केचिद् वैहायसगता सुपर्णा इव पुप्लुवुः ॥85 ॥
salile prapatantyanye mārgamanye na lebhire . kecid vaihāyasagatā suparṇā iva pupluvuḥ ..85 ..
घोषेण महता घोषं सागरस्य समुच्छ्रितम् । भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी ॥86 ॥
ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam . bhīmamantardadhe bhīmā tarantī harivāhinī ..86 ..
वानराणां हि सा तीर्णा वाहिनी नल सेतुना । तीरे निविविशे राज्ञा बहुमूलफलोदके ॥87 ॥
vānarāṇāṃ hi sā tīrṇā vāhinī nala setunā . tīre niviviśe rājñā bahumūlaphalodake ..87 ..
तदद्भुतं राघव कर्म दुष्करं समीक्ष्य देवाः सह सिद्धचारणैः । उपेत्य रामं सहिता महर्षिभिः समभ्यषिञ्चन्सुशुभैर्जलैः पृथक् ॥88 ॥
tadadbhutaṃ rāghava karma duṣkaraṃ samīkṣya devāḥ saha siddhacāraṇaiḥ . upetya rāmaṃ sahitā maharṣibhiḥ samabhyaṣiñcansuśubhairjalaiḥ pṛthak ..88 ..
जयस्व शत्रून्नरदेव मेदिनीं ससागरां पालय शाश्वतीः समाः । इतीव रामं नरदेवसत्कृतं शुभैर्वचोभिर्विविधैरपूजयन् ॥89 ॥
jayasva śatrūnnaradeva medinīṃ sasāgarāṃ pālaya śāśvatīḥ samāḥ . itīva rāmaṃ naradevasatkṛtaṃ śubhairvacobhirvividhairapūjayan ..89 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In