This overlay will guide you through the buttons:

| |
|
निमित्तानिनिमित्ताज्ञोदृष्टवालक्ष्मणपूर्वजः । सौमित्रिंसम्परिष्वज्यइदंवचनमब्रवीत् ॥1 ॥
निमित्त-अनि-निमित्त-अज्ञः दृष्टवान् लक्ष्मण-पूर्वजः । सौमित्रिम् सम्परिष्वज्य एदम् वचनम् अब्रवीत् ॥१ ॥
nimitta-ani-nimitta-ajñaḥ dṛṣṭavān lakṣmaṇa-pūrvajaḥ . saumitrim sampariṣvajya edam vacanam abravīt ..1 ..
परिगृह्योदकं शीतं वनानि फलवन्ति च । बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ॥2 ॥
परिगृह्य उदकम् शीतम् वनानि फलवन्ति च । बल-ओघम् संविभज्य इमम् व्यूह्य तिष्ठेम लक्ष्मण ॥२ ॥
parigṛhya udakam śītam vanāni phalavanti ca . bala-ogham saṃvibhajya imam vyūhya tiṣṭhema lakṣmaṇa ..2 ..
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् । प्रबर्हणं प्रवीराणामृक्षवानररक्षसाम् ॥3 ॥
लोक-क्षय-करम् भीमम् भयम् पश्यामि उपस्थितम् । प्रबर्हणम् प्रवीराणाम् ऋक्ष-वानर-रक्षसाम् ॥३ ॥
loka-kṣaya-karam bhīmam bhayam paśyāmi upasthitam . prabarhaṇam pravīrāṇām ṛkṣa-vānara-rakṣasām ..3 ..
वाताश्चकलुषावान्तिकम्पतेचवसुन्धराः । पर्वताग्राणिवेपन्तेपतन्तिचमहीरुहाः ॥4 ॥
वाताः च कलुष-अवान्ति-कम्प-ते-च वसुन्धराः । पर्वत-अग्राणि वेपन्ते पतन्ति च महीरुहाः ॥४ ॥
vātāḥ ca kaluṣa-avānti-kampa-te-ca vasundharāḥ . parvata-agrāṇi vepante patanti ca mahīruhāḥ ..4 ..
मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः । क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ॥5 ॥
मेघाः क्रव्याद-सङ्काशाः परुषाः परुष-स्वनाः । क्रूराः क्रूरम् प्रवर्षन्ति मिश्रम् शोणित-बिन्दुभिः ॥५ ॥
meghāḥ kravyāda-saṅkāśāḥ paruṣāḥ paruṣa-svanāḥ . krūrāḥ krūram pravarṣanti miśram śoṇita-bindubhiḥ ..5 ..
रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा । ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥6 ॥
रक्तचन्दन-सङ्काशा सन्ध्या परम-दारुणा । ज्वलतः प्रपतति एतत् आदित्यात् अग्नि-मण्डलम् ॥६ ॥
raktacandana-saṅkāśā sandhyā parama-dāruṇā . jvalataḥ prapatati etat ādityāt agni-maṇḍalam ..6 ..
दीना दीनस्बराः क्रूरा सर्वतो मृगपक्षिणः । प्रत्यादित्यं विनर्दन्ति जनयन्तो महद्भयम् ॥7 ॥
दीनाः दीन-स्बराः सर्वतस् मृग-पक्षिणः । प्रति आदित्यम् विनर्दन्ति जनयन्तः महत् भयम् ॥७ ॥
dīnāḥ dīna-sbarāḥ sarvatas mṛga-pakṣiṇaḥ . prati ādityam vinardanti janayantaḥ mahat bhayam ..7 ..
रजन्यामप्रकाशस्तु सन्तापयति चन्द्रमाः । कृष्णरक्तांशुपर्यन्तो लोकक्षय इवोदितः ॥8 ॥
रजन्याम् अप्रकाशः तु सन्तापयति चन्द्रमाः । कृष्ण-रक्त-अंशु-पर्यन्तः लोक-क्षयः इव उदितः ॥८ ॥
rajanyām aprakāśaḥ tu santāpayati candramāḥ . kṛṣṇa-rakta-aṃśu-paryantaḥ loka-kṣayaḥ iva uditaḥ ..8 ..
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषस्तु लोहितः । आदित्ये विमलं नीलं लक्ष्म लक्ष्मण दृश्यते ॥9 ॥
ह्रस्वः रूक्षः अप्रशस्तः च परिवेषः तु लोहितः । आदित्ये विमलम् नीलम् लक्ष्म लक्ष्मण दृश्यते ॥९ ॥
hrasvaḥ rūkṣaḥ apraśastaḥ ca pariveṣaḥ tu lohitaḥ . āditye vimalam nīlam lakṣma lakṣmaṇa dṛśyate ..9 ..
रजसा महता चापि नक्षत्राणि हतानि च । युगान्तमिव लोकानां पश्य शंसन्ती लक्ष्मण ॥10 ॥
रजसा महता च अपि नक्षत्राणि हतानि च । युग-अन्तम् इव लोकानाम् पश्य शंसन्ती लक्ष्मण ॥१० ॥
rajasā mahatā ca api nakṣatrāṇi hatāni ca . yuga-antam iva lokānām paśya śaṃsantī lakṣmaṇa ..10 ..
काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च । शिवाश्चाप्यशिवा नादान् नादन्ति सुमहाभयान् ॥11 ॥
काकाः श्येनाः तथा नीचाः गृध्राः परिपतन्ति च । शिवाः च अपि अशिवाः नादान् नादन्ति सु महा-भयान् ॥११ ॥
kākāḥ śyenāḥ tathā nīcāḥ gṛdhrāḥ paripatanti ca . śivāḥ ca api aśivāḥ nādān nādanti su mahā-bhayān ..11 ..
शैलै शूलैश्च खढगैश्च विमुक्त्तैः कपिराक्षसैः । भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा ॥12 ॥
शैलैः शूलैः च खढगैः च विमुक्त्तैः कपि-राक्षसैः । भविष्यति आवृता भूमिः मांस-शोणित-कर्दमा ॥१२ ॥
śailaiḥ śūlaiḥ ca khaḍhagaiḥ ca vimukttaiḥ kapi-rākṣasaiḥ . bhaviṣyati āvṛtā bhūmiḥ māṃsa-śoṇita-kardamā ..12 ..
क्षिप्रमद्यैव दुर्दर्षां पुरीं रावणपालिताम् । अभियाम जनेनैव सर्वैर्हरिभिरावृताः ॥13 ॥
क्षिप्रम् अद्य एव दुर्दर्षाम् पुरीम् रावण-पालिताम् । अभियाम जनेन एव सर्वैः हरिभिः आवृताः ॥१३ ॥
kṣipram adya eva durdarṣām purīm rāvaṇa-pālitām . abhiyāma janena eva sarvaiḥ haribhiḥ āvṛtāḥ ..13 ..
इत्येवमुक्त्वा धनवी स रामः संग्रामधर्षणः । प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥14 ॥
इति एवम् उक्त्वा धनवी स रामः संग्राम-धर्षणः । प्रतस्थे पुरतस् रामः लङ्काम् अभिमुखः विभुः ॥१४ ॥
iti evam uktvā dhanavī sa rāmaḥ saṃgrāma-dharṣaṇaḥ . pratasthe puratas rāmaḥ laṅkām abhimukhaḥ vibhuḥ ..14 ..
सविभीषणसुग्रीवा सर्वे ते वानरर्षभाः । प्रतस्थिरे विनर्दन्तो धृतानं द्विषतां वधे ॥15 ॥
स विभीषण-सुग्रीवा सर्वे ते वानर-ऋषभाः । प्रतस्थिरे विनर्दन्तः धृतानम् द्विषताम् वधे ॥१५ ॥
sa vibhīṣaṇa-sugrīvā sarve te vānara-ṛṣabhāḥ . pratasthire vinardantaḥ dhṛtānam dviṣatām vadhe ..15 ..
राघवस्य प्रियार्थं तु सुतरां वीर्यशालिनाम् । हरीणां कर्मचेष्टाभिस्तुतोष रघुनन्दनः ॥16 ॥
राघवस्य प्रिय-अर्थम् तु सुतराम् वीर्य-शालिनाम् । हरीणाम् कर्म-चेष्टाभिः तुतोष रघुनन्दनः ॥१६ ॥
rāghavasya priya-artham tu sutarām vīrya-śālinām . harīṇām karma-ceṣṭābhiḥ tutoṣa raghunandanaḥ ..16 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In