This overlay will guide you through the buttons:

| |
|
निमित्तानिनिमित्ताज्ञोदृष्टवालक्ष्मणपूर्वजः । सौमित्रिंसम्परिष्वज्यइदंवचनमब्रवीत् ॥1 ॥
nimittāninimittājñodṛṣṭavālakṣmaṇapūrvajaḥ . saumitriṃsampariṣvajyaïdaṃvacanamabravīt ..1 ..
परिगृह्योदकं शीतं वनानि फलवन्ति च । बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ॥2 ॥
parigṛhyodakaṃ śītaṃ vanāni phalavanti ca . balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa ..2 ..
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् । प्रबर्हणं प्रवीराणामृक्षवानररक्षसाम् ॥3 ॥
lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmyupasthitam . prabarhaṇaṃ pravīrāṇāmṛkṣavānararakṣasām ..3 ..
वाताश्चकलुषावान्तिकम्पतेचवसुन्धराः । पर्वताग्राणिवेपन्तेपतन्तिचमहीरुहाः ॥4 ॥
vātāścakaluṣāvāntikampatecavasundharāḥ . parvatāgrāṇivepantepatanticamahīruhāḥ ..4 ..
मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः । क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ॥5 ॥
meghāḥ kravyādasaṅkāśāḥ paruṣāḥ paruṣasvanāḥ . krūrāḥ krūraṃ pravarṣanti miśraṃ śoṇitabindubhiḥ ..5 ..
रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा । ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥6 ॥
raktacandanasaṅkāśā sandhyā paramadāruṇā . jvalataḥ prapatatyetadādityādagnimaṇḍalam ..6 ..
दीना दीनस्बराः क्रूरा सर्वतो मृगपक्षिणः । प्रत्यादित्यं विनर्दन्ति जनयन्तो महद्भयम् ॥7 ॥
dīnā dīnasbarāḥ krūrā sarvato mṛgapakṣiṇaḥ . pratyādityaṃ vinardanti janayanto mahadbhayam ..7 ..
रजन्यामप्रकाशस्तु सन्तापयति चन्द्रमाः । कृष्णरक्तांशुपर्यन्तो लोकक्षय इवोदितः ॥8 ॥
rajanyāmaprakāśastu santāpayati candramāḥ . kṛṣṇaraktāṃśuparyanto lokakṣaya ivoditaḥ ..8 ..
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषस्तु लोहितः । आदित्ये विमलं नीलं लक्ष्म लक्ष्मण दृश्यते ॥9 ॥
hrasvo rūkṣo'praśastaśca pariveṣastu lohitaḥ . āditye vimalaṃ nīlaṃ lakṣma lakṣmaṇa dṛśyate ..9 ..
रजसा महता चापि नक्षत्राणि हतानि च । युगान्तमिव लोकानां पश्य शंसन्ती लक्ष्मण ॥10 ॥
rajasā mahatā cāpi nakṣatrāṇi hatāni ca . yugāntamiva lokānāṃ paśya śaṃsantī lakṣmaṇa ..10 ..
काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च । शिवाश्चाप्यशिवा नादान् नादन्ति सुमहाभयान् ॥11 ॥
kākāḥ śyenāstathā nīcā gṛdhrāḥ paripatanti ca . śivāścāpyaśivā nādān nādanti sumahābhayān ..11 ..
शैलै शूलैश्च खढगैश्च विमुक्त्तैः कपिराक्षसैः । भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा ॥12 ॥
śailai śūlaiśca khaḍhagaiśca vimukttaiḥ kapirākṣasaiḥ . bhaviṣyatyāvṛtā bhūmirmāṃsaśoṇitakardamā ..12 ..
क्षिप्रमद्यैव दुर्दर्षां पुरीं रावणपालिताम् । अभियाम जनेनैव सर्वैर्हरिभिरावृताः ॥13 ॥
kṣipramadyaiva durdarṣāṃ purīṃ rāvaṇapālitām . abhiyāma janenaiva sarvairharibhirāvṛtāḥ ..13 ..
इत्येवमुक्त्वा धनवी स रामः संग्रामधर्षणः । प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥14 ॥
ityevamuktvā dhanavī sa rāmaḥ saṃgrāmadharṣaṇaḥ . pratasthe purato rāmo laṅkāmabhimukho vibhuḥ ..14 ..
सविभीषणसुग्रीवा सर्वे ते वानरर्षभाः । प्रतस्थिरे विनर्दन्तो धृतानं द्विषतां वधे ॥15 ॥
savibhīṣaṇasugrīvā sarve te vānararṣabhāḥ . pratasthire vinardanto dhṛtānaṃ dviṣatāṃ vadhe ..15 ..
राघवस्य प्रियार्थं तु सुतरां वीर्यशालिनाम् । हरीणां कर्मचेष्टाभिस्तुतोष रघुनन्दनः ॥16 ॥
rāghavasya priyārthaṃ tu sutarāṃ vīryaśālinām . harīṇāṃ karmaceṣṭābhistutoṣa raghunandanaḥ ..16 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In