This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 23

Rama Notices Omens

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
निमित्तानिनिमित्ताज्ञोदृष्टवालक्ष्मणपूर्वजः । सौमित्रिंसम्परिष्वज्यइदंवचनमब्रवीत् ।।1 ।।
nimittāninimittājñodṛṣṭavālakṣmaṇapūrvajaḥ | saumitriṃsampariṣvajya{}idaṃvacanamabravīt ||1 ||

Kanda : Yuddha Kanda

Sarga :   23

Shloka :   1

परिगृह्योदकं शीतं वनानि फलवन्ति च । बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ।।2 ।।
parigṛhyodakaṃ śītaṃ vanāni phalavanti ca | balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa ||2 ||

Kanda : Yuddha Kanda

Sarga :   23

Shloka :   2

लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् । प्रबर्हणं प्रवीराणामृक्षवानररक्षसाम् ।।3 ।।
lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmyupasthitam | prabarhaṇaṃ pravīrāṇāmṛkṣavānararakṣasām ||3 ||

Kanda : Yuddha Kanda

Sarga :   23

Shloka :   3

वाताश्चकलुषावान्तिकम्पतेचवसुन्धराः । पर्वताग्राणिवेपन्तेपतन्तिचमहीरुहाः ।।4 ।।
vātāścakaluṣāvāntikampatecavasundharāḥ | parvatāgrāṇivepantepatanticamahīruhāḥ ||4 ||

Kanda : Yuddha Kanda

Sarga :   23

Shloka :   4

मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः । क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ।।5 ।।
meghāḥ kravyādasaṅkāśāḥ paruṣāḥ paruṣasvanāḥ | krūrāḥ krūraṃ pravarṣanti miśraṃ śoṇitabindubhiḥ ||5 ||

Kanda : Yuddha Kanda

Sarga :   23

Shloka :   5

रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा । ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ।।6 ।।
raktacandanasaṅkāśā sandhyā paramadāruṇā | jvalataḥ prapatatyetadādityādagnimaṇḍalam ||6 ||

Kanda : Yuddha Kanda

Sarga :   23

Shloka :   6

दीना दीनस्बराः क्रूरा सर्वतो मृगपक्षिणः । प्रत्यादित्यं विनर्दन्ति जनयन्तो महद्भयम् ।।7 ।।
dīnā dīnasbarāḥ krūrā sarvato mṛgapakṣiṇaḥ | pratyādityaṃ vinardanti janayanto mahadbhayam ||7 ||

Kanda : Yuddha Kanda

Sarga :   23

Shloka :   7

रजन्यामप्रकाशस्तु सन्तापयति चन्द्रमाः । कृष्णरक्तांशुपर्यन्तो लोकक्षय इवोदितः ।।8 ।।
rajanyāmaprakāśastu santāpayati candramāḥ | kṛṣṇaraktāṃśuparyanto lokakṣaya ivoditaḥ ||8 ||

Kanda : Yuddha Kanda

Sarga :   23

Shloka :   8

ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषस्तु लोहितः । आदित्ये विमलं नीलं लक्ष्म लक्ष्मण दृश्यते ।।9 ।।
hrasvo rūkṣo'praśastaśca pariveṣastu lohitaḥ | āditye vimalaṃ nīlaṃ lakṣma lakṣmaṇa dṛśyate ||9 ||

Kanda : Yuddha Kanda

Sarga :   23

Shloka :   9

रजसा महता चापि नक्षत्राणि हतानि च । युगान्तमिव लोकानां पश्य शंसन्ती लक्ष्मण ।।10 ।।
rajasā mahatā cāpi nakṣatrāṇi hatāni ca | yugāntamiva lokānāṃ paśya śaṃsantī lakṣmaṇa ||10 ||

Kanda : Yuddha Kanda

Sarga :   23

Shloka :   10

काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च । शिवाश्चाप्यशिवा नादान् नादन्ति सुमहाभयान् ।।11 ।।
kākāḥ śyenāstathā nīcā gṛdhrāḥ paripatanti ca | śivāścāpyaśivā nādān nādanti sumahābhayān ||11 ||

Kanda : Yuddha Kanda

Sarga :   23

Shloka :   11

शैलै शूलैश्च खढगैश्च विमुक्त्तैः कपिराक्षसैः । भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा ।।12 ।।
śailai śūlaiśca khaḍhagaiśca vimukttaiḥ kapirākṣasaiḥ | bhaviṣyatyāvṛtā bhūmirmāṃsaśoṇitakardamā ||12 ||

Kanda : Yuddha Kanda

Sarga :   23

Shloka :   12

क्षिप्रमद्यैव दुर्दर्षां पुरीं रावणपालिताम् । अभियाम जनेनैव सर्वैर्हरिभिरावृताः ।।13 ।।
kṣipramadyaiva durdarṣāṃ purīṃ rāvaṇapālitām | abhiyāma janenaiva sarvairharibhirāvṛtāḥ ||13 ||

Kanda : Yuddha Kanda

Sarga :   23

Shloka :   13

इत्येवमुक्त्वा धनवी स रामः संग्रामधर्षणः । प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ।।14 ।।
ityevamuktvā dhanavī sa rāmaḥ saṃgrāmadharṣaṇaḥ | pratasthe purato rāmo laṅkāmabhimukho vibhuḥ ||14 ||

Kanda : Yuddha Kanda

Sarga :   23

Shloka :   14

सविभीषणसुग्रीवा सर्वे ते वानरर्षभाः । प्रतस्थिरे विनर्दन्तो धृतानं द्विषतां वधे ।।15 ।।
savibhīṣaṇasugrīvā sarve te vānararṣabhāḥ | pratasthire vinardanto dhṛtānaṃ dviṣatāṃ vadhe ||15 ||

Kanda : Yuddha Kanda

Sarga :   23

Shloka :   15

राघवस्य प्रियार्थं तु सुतरां वीर्यशालिनाम् । हरीणां कर्मचेष्टाभिस्तुतोष रघुनन्दनः ।।16 ।।
rāghavasya priyārthaṃ tu sutarāṃ vīryaśālinām | harīṇāṃ karmaceṣṭābhistutoṣa raghunandanaḥ ||16 ||

Kanda : Yuddha Kanda

Sarga :   23

Shloka :   16

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In